TITUS
Vatsyayana, Kamasutra: Part No. 28

Chapter: 4 


dūtīkarmāṇi



Sentence: 1 
   darśiteṅgitākārāṃ tu praviraladarśanām apūrvāṃ ca dūtyopasarpayet /
   
darśita^iṅgita^ākārāṃ tu pravirala-darśanām apūrvāṃ ca dūtyā^upasarpayet /

Sentence: 2 
   saināṃ śīlato ʼnupraviśyākʰyānakapaṭaiḥ subʰagaṃkaraṇayogair lokavr̥ttāntaiḥ kavikatʰābʰiḥ pāradārikakatʰābʰiś ca tasyāś ca rūpavijñānadākṣiṇyaśīlānupraśaṃsābʰiś ca tāṃ rañjayet /
   
sā^enāṃ śīlato +anupraviśya^ākʰyāna-kapaṭaiḥ subʰagaṃkaraṇa-yogair loka-vr̥tta^antaiḥ kavi-katʰābʰiḥ pāra-dārika-katʰābʰiś ca tasyāś ca rūpa-vijñāna-dākṣiṇya-śīla^anupraśaṃsābʰiś ca tāṃ rañjayet /

Sentence: 3 
   katʰam evaṃ vidʰāyās tavāyam itʰaṃbʰūtaḥ patiriti cānuśayaṃ grāhayet /
   
katʰam evaṃ vidʰāyās tava^ayam itʰaṃbʰūtaḥ patir-iti ca^anuśayaṃ grāhayet /

Sentence: 4 
   na tava subʰage dāsyam api kartuṃ yukta iti brūyāt /
   
na tava subʰage dāsyam api kartuṃ yukta iti brūyāt /

Sentence: 5 
   mandavegatām īrṣyālutāṃ śaṭʰatām akr̥tajñatāṃ cāsaṃbʰogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptāny asyā abʰyāśe sati sadbʰāve ʼtiśayena bʰāṣeta /
   
manda-vegatām īrṣyālutāṃ śaṭʰatām akr̥tajñatāṃ ca^asaṃbʰoga-śīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptāny asyā abʰyāśe sati sadbʰāve +atiśayena bʰāṣeta /

Sentence: 6 
   yena ca doṣeṇodvignāṃ tenaivānupraviśet /
   
yena ca doṣeṇa^udvignāṃ tena^eva^anupraviśet /

Sentence: 7 
   yadāsau mr̥gī tadā naiva śaśatādoṣaḥ /
   
yadā^asau mr̥gī tadā na^eva śaśatā-doṣaḥ /

Page of edition: 277
Sentence: 8 
   etenaiva vaḍavāhastinīviṣayaś coktaḥ //
   
etena^eva vaḍavā-hastinī-viṣayaś ca^uktaḥ //

Sentence: 9 
   nāyikāyā eva tu viśvāsyatām upalabʰya dūtītvenopasarpayet pratʰamasāhasāyāṃ sūkṣmabʰāvāyāṃ ceti goṇikāputraḥ //
   
nāyikāyā eva tu viśvāsyatām upalabʰya dūtītvena^upasarpayet pratʰama-sāhasāyāṃ sūkṣma-bʰāvāyāṃ ca^iti goṇikāputraḥ //

Sentence: 10 
   sā nāyakasya caritam anulomatāṃ kāmitāni ca katʰayet /
   
sā nāyakasya caritam anulomatāṃ kāmitāni ca katʰayet /

Sentence: 11 
   prasr̥tasadbʰāvāyāṃ ca yuktyā kāryaśarīram ittʰaṃ vadet /
   
prasr̥ta-sad-bʰāvāyāṃ ca yuktyā kārya-śarīram ittʰaṃ vadet /

Sentence: 12 
   śr̥ṇu vicitram idaṃ subʰage, tvāṃ kila dr̥ṣṭvāmutrāsāv ittʰaṃ gotraputro nāyakaś cittonmādam anubʰavati / prakr̥tyā sukumāraḥ kadā cid anyatrāparikliṣṭapūrvas tapasvī / tato ʼdʰunā śakyam anena maraṇam apy anubʰavitum iti varṇayet /
   
śr̥ṇu vicitram idaṃ subʰage, tvāṃ kila dr̥ṣṭvā^amutra^asāv ittʰaṃ gotra-putro nāyakaś citta^unmādam anubʰavati / prakr̥tyā sukumāraḥ kadā cid anyatra^aparikliṣṭa-pūrvas tapasvī / tato +adʰunā śakyam anena maraṇam apy anubʰavitum iti varṇayet /

Sentence: 13 
   tatra siddʰā dvitīye ʼhani vāci vaktre dr̥ṣṭyāṃ ca prasādam upalakṣya punar api katʰāṃ pravartayet /
   
tatra siddʰā dvitīye +ahani vāci vaktre dr̥ṣṭyāṃ ca prasādam upalakṣya punar api katʰāṃ pravartayet /

Sentence: 14 
   śr̥ṇvatyāṃ cāhalyāvimārakaśākuntalādīny anyāny api laukikāni ca katʰayet tadyuktāni /
   
śr̥ṇvatyāṃ ca^ahalyā^avimāraka-śākuntalā^ādīny anyāny api laukikāni ca katʰayet tad-yuktāni /

Sentence: 15 
   vr̥ṣatāṃ catuḥṣaṣṭivijñatāṃ saubʰāgyaṃ ca nāyakasya / ślāgʰanīyatāṃ (yā) cāsya praccʰannaṃ saṃprayogaṃ bʰūtam abʰūtapūrvaṃ vā varṇayet /
   
vr̥ṣatāṃ catuḥṣaṣṭi-vijñatāṃ saubʰāgyaṃ ca nāyakasya / ślāgʰanīyatāṃ (yā) ca^asya praccʰannaṃ saṃprayogaṃ bʰūtam abʰūta-pūrvaṃ vā varṇayet /

Page of edition: 278
Sentence: 16 
   ākāraṃ cāsyā lakṣayet //
   
ākāraṃ ca^asyā lakṣayet //

Sentence: 17 
   savihasitaṃ dr̥ṣṭvā saṃbʰāṣate /
   
savihasitaṃ dr̥ṣṭvā saṃbʰāṣate /

Sentence: 18 
   āsane copanimantrayate /
   
āsane ca^upanimantrayate /

Sentence: 19 
   kvāsitaṃ kva śayitaṃ *kva [Ch: omits] bʰuktaṃ kva ceṣṭitaṃ kiṃ vā kr̥tam iti pr̥ccʰati /
   
kvāsitaṃ kva śayitaṃ *kva [Ch: omits] bʰuktaṃ kva ceṣṭitaṃ kiṃ vā kr̥tam iti pr̥ccʰati /

Sentence: 20 
   vivikte darśayaty ātmānam /
   
vivikte darśayaty ātmānam /

Sentence: 21 
   ākʰyānakāni niyuṅkte /
   
ākʰyānakāni niyuṅkte /

Sentence: 22 
   cintayantī niḥśvasiti vijr̥mbʰate ca /
   
cintayantī niḥśvasiti vijr̥mbʰate ca /

Sentence: 23 
   prītidāyaṃ ca dadāti /
   
prīti-dāyaṃ ca dadāti /

Sentence: 24 
   iṣṭeṣūtsaveṣu ca smarati /
   
iṣṭeṣu^utsaveṣu ca smarati /

Sentence: 25 
   punar darśanānubandʰaṃ visr̥jati /
   
punar darśana^anubandʰaṃ visr̥jati /

Sentence: 26 
   sādʰuvādinī satī kim idam aśobʰanam abʰidʰatsa iti katʰām anubadʰnāti /
   
sādʰuvādinī satī kim idam aśobʰanam abʰidʰatsa iti katʰām anubadʰnāti /

Sentence: 27 
   nāyakasya śāṭʰyacāpalyasaṃbaddʰān dośān dadāti /
   
nāyakasya śāṭʰya-cāpalya-saṃbaddʰān dośān dadāti /

Sentence: 28 
   pūrvapravr̥ttaṃ ca tatsaṃdarśanaṃ katʰābʰiyogaṃ ca svayam akatʰayantī tayocyamānam ākāṅkṣati /
   
pūrva-pravr̥ttaṃ ca tat-saṃdarśanaṃ katʰā^abʰiyogaṃ ca svayam akatʰayantī tayā^ucyamānam ākāṅkṣati /

Page of edition: 279
Sentence: 29 
   nāyakamanoratʰeṣu ca katʰyamāneṣu saparibʰavaṃ nāma hasati / na ca nirvadatīti //
   
nāyaka-manoratʰeṣu ca katʰyamāneṣu saparibʰavaṃ nāma hasati / na ca nirvadati^iti //

Sentence: 30 
   dūty enāṃ darśitākārāṃ nāyakābʰijñānair upabr̥ṃhayet /
   
dūty enāṃ darśita^ākārāṃ nāyaka^abʰijñānair upabr̥ṃhayet /

Page of edition: 280
Sentence: 31 
   asaṃstutāṃ tu guṇakatʰanair anurāgakatʰābʰiś cāvarjayet //
   
asaṃstutāṃ tu guṇa-katʰanair anurāga-katʰābʰiś ca^āvarjayet //

Sentence: 32 
   nāsaṃstutādr̥ṣṭākārayor dūtyam astīty auddālakiḥ /
   
na^asaṃstuta^adr̥ṣṭa^ākārayor dūtyam asti^ity auddālakiḥ /

Sentence: 33 
   asaṃstutayor api saṃsr̥ṣṭākārayor astīti bābʰravīyāḥ /
   
asaṃstutayor api saṃsr̥ṣṭa^ākārayor asti^iti bābʰravīyāḥ /

Sentence: 34 
   saṃstutayor apy asaṃsr̥ṣṭākārayor astīti goṇikāputraḥ /
   
saṃstutayor apy asaṃsr̥ṣṭa^ākārayor asti^iti goṇikāputraḥ /

Page of edition: 281
Sentence: 35 
   asaṃstutayor adr̥ṣṭākārayor api dūtīpratyayād iti vātsyāyanaḥ //
   
asaṃstutayor adr̥ṣṭa^ākārayor api dūtī-pratyayād iti vātsyāyanaḥ //

Sentence: 36 
   tāsāṃ manoharāṇy upāyanāni tāmbūlam anulepanaṃ srajam aṅgulīyakaṃ vāso vā tena prahitaṃ darśayet /
   
tāsāṃ manoharāṇy upāyanāni tāmbūlam anulepanaṃ srajam aṅgulīyakaṃ vāso vā tena prahitaṃ darśayet /

Sentence: 37 
   teṣu nāyakasya yatʰārtʰaṃ nakʰadaśanapadāni tāni tāni ca cihnāni syuḥ /
   
teṣu nāyakasya yatʰā^artʰaṃ nakʰa-daśana-padāni tāni tāni ca cihnāni syuḥ /

Sentence: 38 
   vāsasi ca kuṅkumāṅkam añjaliṃ nidadʰyāt /
   
vāsasi ca kuṅkuma^aṅkam añjaliṃ nidadʰyāt /

Sentence: 39 
   pattracʰedyāni nānābʰiprāyākr̥tini darśayet / lekʰapatragarbʰāṇi karṇapattrāṇy āpīḍāṃś ca
   
pattra-cʰedyāni nānā^abʰiprāya^ākr̥tini darśayet / lekʰa-patra-garbʰāṇi karṇa-pattrāṇy āpīḍāṃś ca

Sentence: 40 
   teṣu svamanoratʰākʰyāpanam / pratiprābʰr̥tadāne caināṃ niyojayet /
   
teṣu sva-manoratʰa^ākʰyāpanam / pratiprābʰr̥ta-dāne ca^enāṃ niyojayet /

Sentence: 41 
   evaṃ kr̥taparasparaparigrahayoś ca dūtīpratyayaḥ samāgamaḥ //
   
evaṃ kr̥ta-paraspara-parigrahayoś ca dūtī-pratyayaḥ samāgamaḥ //

Sentence: 42 
   sa tu devatābʰigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibʰrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābʰravīyāḥ /
   
sa tu devatā^abʰigamane yātrāyām udyāna-krīḍāyāṃ jala^avataraṇe vivāhe yajña-vyasana^utsaveṣv agny-utpāte caura-vibʰrame janapadasya cakra^ārohaṇe prekṣā-vyāpāreṣu teṣu teṣu ca kāryeṣv iti bābʰravīyāḥ /

Sentence: 43 
   sakʰībʰikṣukīkṣapaṇikātāpasībʰavaneṣu sukʰopāya iti goṇikāputraḥ /
   
sakʰī-bʰikṣukī-kṣapaṇikā-tāpasī-bʰavaneṣu sukʰa^upāya iti goṇikāputraḥ /

Page of edition: 282
Sentence: 44 
   tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukʰopāyaṃ ceti vātsyāyanaḥ //
   
tasyā eva tu gehe vidita-niṣkrama-praveśe cintitā^atyaya-pratīkāre praveśanam upapannaṃ niṣkramaṇam avijñāta-kālaṃ ca tan nityaṃ sukʰa^upāyaṃ ca^iti vātsyāyanaḥ //

Sentence: 45 
   nisr̥ṣṭārtʰā parimitārtʰā patrahārī svayaṃdūtī mūḍʰadūtī bʰāryādūtī mūkadūtī vātadūtī ceti dūtīviśeṣāḥ //
   
nisr̥ṣṭa^artʰā parimita^artʰā patra-hārī svayaṃ-dūtī mūḍʰa-dūtī bʰāryā-dūtī mūka-dūtī vāta-dūtī ca^iti dūtī-viśeṣāḥ //

Sentence: 46 
   nāyakasya nāyikāyāś ca yatʰāmanīṣitam artʰam upalabʰya svabuddʰyā kāryasaṃpādinī nisr̥ṣṭārtʰā //
   
nāyakasya nāyikāyāś ca yatʰā-manīṣitam artʰam upalabʰya sva-buddʰyā kārya-saṃpādinī nisr̥ṣṭa^artʰā //

Sentence: 47 
   sā prāyeṇa saṃstutasaṃbʰāṣaṇayoḥ /
   
sā prāyeṇa saṃstuta-saṃbʰāṣaṇayoḥ /

Sentence: 48 
   nāyikayā prayuktā asaṃstutasaṃbʰāṣanayor api /
   
nāyikayā prayuktā asaṃstuta-saṃbʰāṣanayor api /

Page of edition: 283
Sentence: 49 
   kautukāc cānurūpau yuktāv imau parasparasyety asaṃstutayor api //
   
kautukāc ca^anurūpau yuktāv imau parasparasya^ity asaṃstutayor api //

Sentence: 50 
   kāryaikadeśam abʰiyogaikadeśaṃ copalabʰya śeṣaṃ saṃpādayatīti parimitārtʰā //
   
kārya^ekadeśam abʰiyoga^ekadeśaṃ ca^upalabʰya śeṣaṃ saṃpādayati^iti parimita^artʰā //

Sentence: 51 
   sā dr̥ṣṭaparasparākārayoḥ praviraladarśanayoḥ //
   
sā dr̥ṣṭa-paraspara^ākārayoḥ pravirala-darśanayoḥ //

Page of edition: 284
Sentence: 52 
   saṃdeśamātraṃ prāpayatīti patrahārī //
   
saṃdeśa-mātraṃ prāpayati^iti patra-hārī //

Sentence: 53 
   sā pragāḍʰasadbʰāvayoḥ saṃsr̥ṣṭayoś ca deśakālasaṃbodʰanārtʰam //
   
sā pragāḍʰa-sadbʰāvayoḥ saṃsr̥ṣṭayoś ca deśa-kāla-saṃbodʰana^artʰam //

Sentence: 54 
   dautyena prahitānyayā svayam eva nāyakam abʰigaccʰed ajānatī nāma tena sahopabʰogaṃ svapne vā katʰayet / gotraskʰalitaṃ bʰāryāṃ cāsya nindet / tadvyapadeśena svayam īrṣyāṃ darśayet / nakʰadaśanacihnitaṃ vā kiṃ cid dadyāt / bʰavate ʼham adau dātuṃ saṃkalpiteti cābʰidadʰīta / mama bʰāryāyā kā ramanīyeti vivikte paryanuyuñjīta sā svayaṃdūtī /
   
dautyena prahita^anyayā svayam eva nāyakam abʰigaccʰed ajānatī nāma tena saha^upabʰogaṃ svapne vā katʰayet / gotra-skʰalitaṃ bʰāryāṃ ca^asya nindet / tad-vyapadeśena svayam īrṣyāṃ darśayet / nakʰa-daśana-cihnitaṃ vā kiṃ cid dadyāt / bʰavate +aham adau dātuṃ saṃkalpitā^iti ca^abʰidadʰīta / mama bʰāryāyā kā ramanīyā^iti vivikte paryanuyuñjīta sā svayaṃ-dūtī /

Sentence: 55 
   tasyā vivikte darśanaṃ pratigrahaś ca /
   
tasyā vivikte darśanaṃ pratigrahaś ca /

Sentence: 56 
   pratigrahaccʰalenānyām abʰisaṃdʰāyāsyāḥ saṃdeśaśrāvaṇadvāreṇa nāyakaṃ sādʰayet tāṃ copahanyāt sāpi svayaṃdūtī /
   
pratigraha-ccʰalena^anyām abʰisaṃdʰāya^asyāḥ saṃdeśa-śrāvaṇa-dvāreṇa nāyakaṃ sādʰayet tāṃ ca^upahanyāt sā^api svayaṃ-dūtī /

Sentence: 57 
   etayā nāyako ʼpy anyadūtaś ca vyākʰyātaḥ //
   
etayā nāyako +apy anya-dūtaś ca vyākʰyātaḥ //

Page of edition: 285
Sentence: 58 
   nāyakabʰāryāṃ mugdʰāṃ viśvāsyāyantraṇayānupraviśya nāyakasya ceṣṭitāni pr̥ccʰet / yogāñ śikṣayet / sākāraṃ maṇḍayet / kopam enāṃ grāhayet / evaṃ ca pratipadyasveti śrāvayet / svayaṃ cāsyāṃ nakʰadaśanapadāni nirvartayet / tena dvāreṇa nāyakam ākārayet sā mūḍʰadūtī //
   
nāyaka-bʰāryāṃ mugdʰāṃ viśvāsya^ayantraṇayā^anupraviśya nāyakasya ceṣṭitāni pr̥ccʰet / yogāñ śikṣayet / sākāraṃ maṇḍayet / kopam enāṃ grāhayet / evaṃ ca pratipadyasva^iti śrāvayet / svayaṃ ca^asyāṃ nakʰa-daśana-padāni nirvartayet / tena dvāreṇa nāyakam ākārayet sā mūḍʰa-dūtī //

Sentence: 59 
   tasyās tayaiva pratyuttarāṇi yojayet //
   
tasyās tayā^eva pratyuttarāṇi yojayet //

Sentence: 60 
   svabʰāryāṃ vā mūḍʰāṃ prayojya tayā saha viśvāsena yojayitvā tayaivākārayet / ātmanaś ca vaicakṣaṇyaṃ prakāśayet / sā bʰāryā dūtī / tasyās tayaivākāragrahaṇam //
   
sva-bʰāryāṃ vā mūḍʰāṃ prayojya tayā saha viśvāsena yojayitvā tayā^eva^ākārayet / ātmanaś ca vaicakṣaṇyaṃ prakāśayet / sā bʰāryā dūtī / tasyās tayā^eva^ākāra-grahaṇam //

Page of edition: 286
Sentence: 61 
   bālāṃ vā paricārikām adoṣajñām aduṣṭenopāyena prahiṇuyāt / tatra sraji karṇapattre vā gūḍʰalekʰanidʰānaṃ nakʰadaśanapadaṃ vā sā mūkadūtī / tasyās tayā eva pratyuttaraprārtʰanam //
   
bālāṃ vā paricārikām adoṣajñām aduṣṭena^upāyena prahiṇuyāt / tatra sraji karṇa-pattre vā gūḍʰa-lekʰa-nidʰānaṃ nakʰa-daśana-padaṃ vā sā mūka-dūtī / tasyās tayā eva pratyuttara-prārtʰanam //

Sentence: 62 
   pūrvaprastutārtʰaliṅgasaṃbaddʰam anyajanāgrahaṇīyaṃ laukikārtʰaṃ dvyartʰaṃ vā vacanam udāsīnā yā śrāvayet sā vātadūtī / tasyā api tayaiva pratyuttaraprārtʰanam iti tāsāṃ viśeṣāḥ //
   
pūrva-prastuta^artʰa-liṅga-saṃbaddʰam anya-jana^agrahaṇīyaṃ laukika^artʰaṃ dvyartʰaṃ vā vacanam udāsīnā yā śrāvayet sā vāta-dūtī / tasyā api tayā^eva pratyuttara-prārtʰanam iti tāsāṃ viśeṣāḥ //

Page of edition: 287


   
bʰavanti ca^atra ślokāḥ ---


Sentence: 63ab 
   vidʰavekṣaṇikā dāsī bʰikṣukī śilpakārikā /
   
vidʰavā^īkṣaṇikā dāsī bʰikṣukī śilpa-kārikā /

Sentence: 63cd 
   praviśaty āśu viśvāsaṃ dūtīkāryaṃ ca vindati //
   
praviśaty āśu viśvāsaṃ dūtī-kāryaṃ ca vindati //

Sentence: 64ab 
   vidveṣaṃ grāhayet patyau ramaṇīyāni varṇayet /
   
vidveṣaṃ grāhayet patyau ramaṇīyāni varṇayet /

Sentence: 64cd 
   citrān suratasaṃbʰogān anyāsām api darśayet //
   
citrān surata-saṃbʰogān anyāsām api darśayet //

Sentence: 65ab 
   nāyakasyānurāgaṃ ca punaś ca ratikauśalam /
   
nāyakasya^anurāgaṃ ca punaś ca rati-kauśalam /

Sentence: 65cd 
   prārtʰanāṃ cādʰikastrībʰir avaṣṭambʰaṃ ca varṇayet //
   
prārtʰanāṃ ca^adʰika-strībʰir avaṣṭambʰaṃ ca varṇayet //

Sentence: 66ab 
   asaṃkalpitam apy artʰam utsr̥ṣṭaṃ doṣakāraṇāt /
   
asaṃkalpitam apy artʰam utsr̥ṣṭaṃ doṣa-kāraṇāt /

Sentence: 66cd 
   punar āvartayaty eva dūtī vacanakauśalāt //
   
punar āvartayaty eva dūtī vacana-kauśalāt //






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.