darśiteṅgitākārāṃ tu praviraladarśanām apūrvāṃ ca dūtyopasarpayet / darśita^iṅgita^ākārāṃ tu pravirala-darśanām apūrvāṃ ca dūtyā^upasarpayet /
Sentence: 2
saināṃ śīlato ʼnupraviśyākʰyānakapaṭaiḥ subʰagaṃkaraṇayogair lokavr̥ttāntaiḥ kavikatʰābʰiḥ pāradārikakatʰābʰiś ca tasyāś ca rūpavijñānadākṣiṇyaśīlānupraśaṃsābʰiś ca tāṃ rañjayet / sā^enāṃ śīlato +anupraviśya^ākʰyāna-kapaṭaiḥ subʰagaṃkaraṇa-yogair loka-vr̥tta^antaiḥ kavi-katʰābʰiḥ pāra-dārika-katʰābʰiś ca tasyāś ca rūpa-vijñāna-dākṣiṇya-śīla^anupraśaṃsābʰiś ca tāṃ rañjayet /
tatra siddʰā dvitīye ʼhani vāci vaktre dr̥ṣṭyāṃ ca prasādam upalakṣya punar api katʰāṃ pravartayet / tatra siddʰā dvitīye +ahani vāci vaktre dr̥ṣṭyāṃ ca prasādam upalakṣya punar api katʰāṃ pravartayet /
Sentence: 14
śr̥ṇvatyāṃ cāhalyāvimārakaśākuntalādīny anyāny api laukikāni ca katʰayet tadyuktāni / śr̥ṇvatyāṃ ca^ahalyā^avimāraka-śākuntalā^ādīny anyāny api laukikāni ca katʰayet tad-yuktāni /
pūrvapravr̥ttaṃ ca tatsaṃdarśanaṃ katʰābʰiyogaṃ ca svayam akatʰayantī tayocyamānam ākāṅkṣati / pūrva-pravr̥ttaṃ ca tat-saṃdarśanaṃ katʰā^abʰiyogaṃ ca svayam akatʰayantī tayā^ucyamānam ākāṅkṣati /
Page of edition: 279
Sentence: 29
nāyakamanoratʰeṣu ca katʰyamāneṣu saparibʰavaṃ nāma hasati / na ca nirvadatīti // nāyaka-manoratʰeṣu ca katʰyamāneṣu saparibʰavaṃ nāma hasati / na ca nirvadati^iti //
tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukʰopāyaṃ ceti vātsyāyanaḥ // tasyā eva tu gehe vidita-niṣkrama-praveśe cintitā^atyaya-pratīkāre praveśanam upapannaṃ niṣkramaṇam avijñāta-kālaṃ ca tan nityaṃ sukʰa^upāyaṃ ca^iti vātsyāyanaḥ //
punar āvartayaty eva dūtī vacanakauśalāt // punar āvartayaty eva dūtī vacana-kauśalāt //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.