na rājñāṃ mahāmātrāṇāṃ vā parabʰavanapraveśo vidyate / mahājanena hi caritam eṣāṃ dr̥śyate ʼnuvidʰīyate ca // na rājñāṃ mahāmātrāṇāṃ vā parabʰavana-praveśo vidyate / mahājanena hi caritam eṣāṃ dr̥śyate +anuvidʰīyate ca //
Sentence: 2
savitāram udyantaṃ trayo lokāḥ paśyanti anūdyante ca / gaccʰantam api paśyanty anupratiṣṭʰante ca // savitāram udyantaṃ trayo lokāḥ paśyanti anūdyante ca / gaccʰantam api paśyanty anupratiṣṭʰante ca //
Sentence: 3
tasmād aśakyatvād garhaṇīyatvāc ceti na te vr̥tʰā kiṃ cid ācareyuḥ // tasmād aśakyatvād garhaṇīyatvāc ca^iti na te vr̥tʰā kiṃ cid ācareyuḥ //
Page of edition: 289
Sentence: 4
avaśyaṃ tv ācaritavye yogān prayuñjīran // avaśyaṃ tv ācaritavye yogān prayuñjīran //
tatra praṇihitā rājadāsī prayojyāyāḥ pūrvasaṃsr̥ṣṭā tāṃ tatra saṃbʰāṣeta / tatra praṇihitā rāja-dāsī prayojyāyāḥ pūrva-saṃsr̥ṣṭā tāṃ tatra saṃbʰāṣeta /
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.