TITUS
Vatsyayana, Kamasutra: Part No. 29

Chapter: 5 


īśvarakāmitaṃ


Page of edition: 288
Sentence: 1 
   na rājñāṃ mahāmātrāṇāṃ vā parabʰavanapraveśo vidyate / mahājanena hi caritam eṣāṃ dr̥śyate ʼnuvidʰīyate ca //
   
na rājñāṃ mahāmātrāṇāṃ vā parabʰavana-praveśo vidyate / mahājanena hi caritam eṣāṃ dr̥śyate +anuvidʰīyate ca //

Sentence: 2 
   savitāram udyantaṃ trayo lokāḥ paśyanti anūdyante ca / gaccʰantam api paśyanty anupratiṣṭʰante ca //
   
savitāram udyantaṃ trayo lokāḥ paśyanti anūdyante ca / gaccʰantam api paśyanty anupratiṣṭʰante ca //

Sentence: 3 
   tasmād aśakyatvād garhaṇīyatvāc ceti na te vr̥tʰā kiṃ cid ācareyuḥ //
   
tasmād aśakyatvād garhaṇīyatvāc ca^iti na te vr̥tʰā kiṃ cid ācareyuḥ //

Page of edition: 289
Sentence: 4 
   avaśyaṃ tv ācaritavye yogān prayuñjīran //
   
avaśyaṃ tv ācaritavye yogān prayuñjīran //

Sentence: 5 
   grāmādʰipater ayuktakasya halottʰavr̥ttiputrasya yūno grāmīṇayoṣito vacanamātrasādʰyāḥ / tāś carṣaṇya ity ācakṣate viṭāḥ //
   
grāma^adʰipater ayuktakasya hala^uttʰa-vr̥tti-putrasya yūno grāmīṇa-yoṣito vacana-mātra-sādʰyāḥ / tāś carṣaṇya ity ācakṣate viṭāḥ //

Sentence: 6 
   tābʰiḥ saha viṣṭikarmasu koṣṭʰāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bʰavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
   
tābʰiḥ saha viṣṭi-karmasu koṣṭʰa^āgāra-praveśe dravyāṇāṃ niṣkramaṇa-praveśanayor bʰavana-pratisaṃskāre kṣetra-karmaṇi karpāsa^ūrṇa^atasī-śaṇa-valkala^ādāne sūtra-pratigrahe dravyāṇāṃ kraya-vikraya-vinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //

Page of edition: 290
Sentence: 7 
   tatʰā vrajayoṣidbʰiḥ saha gavādʰyakṣasya //
   
tatʰā vraja-yoṣidbʰiḥ saha gava^adʰyakṣasya //

Sentence: 8 
   vidʰavānātʰā pravrajitābʰiḥ saha sūtrādʰyakṣasya //
   
vidʰavā-nātʰā pravrajitābʰiḥ saha sūtra^adʰyakṣasya //

Sentence: 9 
   marmajñatvād rātrāvaṭane cāṭantībʰir nāgarasya //
   
marmajñatvād rātra^avaṭane cāṭantībʰir nāgarasya //

Sentence: 10 
   krayavikraye paṇyādʰyakṣasya //
   
kraya-vikraye paṇya^adʰyakṣasya //

Sentence: 11 
   aṣṭamīcandrakaumudīsuvasantakādiṣu pattananagarakʰarvaṭayoṣitām īśvarabʰavane *saha [Ch: saṭa]antaḥpurikābʰiḥ prāyeṇa krīḍā //
   
aṣṭamī-candra-kaumudī-suvasantaka^ādiṣu pattana-nagara-kʰarvaṭa-yoṣitām īśvara-bʰavane *saha [Ch: saṭa]-antaḥpurikābʰiḥ prāyeṇa krīḍā //

Sentence: 12 
   tatra cāpānakānte nagarastriyo yatʰāparicayam antaḥpurikāṇāṃ pr̥tʰak pr̥tʰag bʰogāvāsakān praviśya katʰābʰir āsitvā pūjitāḥ prapītāś copapradoṣaṃ niṣkrāmayeyuḥ //
   
tatra ca^apānaka^ante nagara-striyo yatʰā-paricayam antaḥpurikāṇāṃ pr̥tʰak pr̥tʰag bʰoga^avāsakān praviśya katʰābʰir āsitvā pūjitāḥ prapītāś ca^upapradoṣaṃ niṣkrāmayeyuḥ //

Sentence: 13 
   tatra praṇihitā rājadāsī prayojyāyāḥ pūrvasaṃsr̥ṣṭā tāṃ tatra saṃbʰāṣeta /
   
tatra praṇihitā rāja-dāsī prayojyāyāḥ pūrva-saṃsr̥ṣṭā tāṃ tatra saṃbʰāṣeta /

Sentence: 14 
   rāmanīyakadarśanena yojayet /
   
rāmanīyaka-darśanena yojayet /

Sentence: 15 
   prāg eva svabʰavanastʰāṃ brūyāt / amuṣyāṃ krīḍāyāṃ tava rājabʰavanastʰānāni rāmanīyakāni darśayiṣyāmīti kāle ca yojayet / bahiḥ pravālakuṭṭimaṃ te darśayiṣyāmi /
   
prāg eva svabʰavanastʰāṃ brūyāt / amuṣyāṃ krīḍāyāṃ tava rāja-bʰavana-stʰānāni rāmanīyakāni darśayiṣyāmi^iti kāle ca yojayet / bahiḥ pravāla-kuṭṭimaṃ te darśayiṣyāmi /

Sentence: 16 
   maṇibʰūmikāṃ vr̥kṣavāṭikāṃ mr̥dvīkāmaṇḍapaṃ samudragr̥haprāsādān gūḍʰabʰittisaṃcārāṃś citrakarmāṇi krīḍāmr̥gān yantrāṇi śakunān vyāgʰrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
   
maṇi-bʰūmikāṃ vr̥kṣa-vāṭikāṃ mr̥dvīkā-maṇḍapaṃ samudra-gr̥ha-prāsādān gūḍʰa-bʰitti-saṃcārāṃś citra-karmāṇi krīḍā-mr̥gān yantrāṇi śakunān vyāgʰra-siṃha-pañjara^ādīni ca yāni purastād varṇitāni syuḥ /

Sentence: 17 
   ekānte ca tadgatam īśvarānurāgaṃ śrāvayet /
   
ekānte ca tad-gatam īśvara^anurāgaṃ śrāvayet /

Sentence: 18 
   saṃprayoge cāturyaṃ cābʰivarṇayet /
   
saṃprayoge cāturyaṃ ca^abʰivarṇayet /

Page of edition: 291
Sentence: 19 
   amantraśrāvaṃ ca pratipannāṃ yojayet //
   
amantra-śrāvaṃ ca pratipannāṃ yojayet //

Sentence: 20 
   apratipadyamānāṃ svayam eveśvara āgatyopacāraiḥ sānvitāṃ rañjayitvā saṃbʰūya ca sānurāgaṃ visr̥jet /
   
apratipadyamānāṃ svayam eva^īśvara āgatya^upacāraiḥ sānvitāṃ rañjayitvā saṃbʰūya ca sa^anurāgaṃ visr̥jet /

Sentence: 21 
   prayojyāyāś ca patyur anugrahocitasya dārān nityam antaḥpuram aucityāt praveśayet / tatra praṇihitā rājadāsīti samānaṃ pūrveṇa /
   
prayojyāyāś ca patyur anugraha^ucitasya dārān nityam antaḥpuram aucityāt praveśayet / tatra praṇihitā rāja-dāsī^iti samānaṃ pūrveṇa /

Sentence: 22 
   antaḥpurikā vā prayojyayā saha svaceṭikā saṃpreṣaṇena prītiṃ kuryāt / prasr̥taprītiṃ ca sāpadeśaṃ darśane niyojayet / praviṣṭāṃ pūjitāṃ pītavartīm praṇihitā rājadāsīti samānaṃ pūrveṇa /
   
antaḥpurikā vā prayojyayā saha svaceṭikā saṃpreṣaṇena prītiṃ kuryāt / prasr̥ta-prītiṃ ca sa^apadeśaṃ darśane niyojayet / praviṣṭāṃ pūjitāṃ pīta-vartīm praṇihitā rāja-dāsī^iti samānaṃ pūrveṇa /

Sentence: 23 
   yasmin vā vijñāne prayojyā vikʰyātā syāt tad darśanārtʰam antaḥpurikā sopacāraṃ tām āhvayet / praviṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
   
yasmin vā vijñāne prayojyā vikʰyātā syāt tad darśana^artʰam antaḥpurikā sa^upacāraṃ tām āhvayet / praviṣṭāṃ praṇihitā rāja-dāsī^iti samānaṃ pūrveṇa /

Sentence: 24 
   udbʰūtān artʰasya bʰītasya vā bʰāryāṃ bʰikṣukī brūyāt asāv antaḥpurikā rājani siddʰā gr̥hītavākyā mama vacanaṃ śr̥ṇoti / svabʰāvataś ca kr̥pāśīlā tām anenopāyenādʰigamiṣyāmi / aham eva te praveśaṃ kārayiṣyāmi / sā ca te bʰartur mahāntam anartʰaṃ nivartayiṣyatīti pratipannāṃ dvis trir iti praveśayet / antaḥpurikā cāsyā abʰayaṃ dadyāt / abʰayaśravaṇāc ca saṃprahr̥ṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
   
udbʰūtān artʰasya bʰītasya vā bʰāryāṃ bʰikṣukī brūyāt asāv antaḥpurikā rājani siddʰā gr̥hīta-vākyā mama vacanaṃ śr̥ṇoti / svabʰāvataś ca kr̥pā-śīlā tām anena^upāyena^adʰigamiṣyāmi / aham eva te praveśaṃ kārayiṣyāmi / sā ca te bʰartur mahā^antam anartʰaṃ nivartayiṣyati^iti pratipannāṃ dvis trir iti praveśayet / antaḥpurikā ca^asyā abʰayaṃ dadyāt / abʰaya-śravaṇāc ca saṃprahr̥ṣṭāṃ praṇihitā rāja-dāsī^iti samānaṃ pūrveṇa /

Page of edition: 292
Sentence: 25 
   etayā vr̥ttyartʰināṃ mahāmātrābʰitaptānāṃ balād vigr̥hītānāṃ vyavahāre durbalānāṃ svabʰogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅkti(vyakti)m iccʰatāṃ sajātair bādʰyamānānāṃ sajātān bādʰitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākʰyātāḥ //
   
etayā vr̥tty-artʰināṃ mahāmātra^abʰitaptānāṃ balād vigr̥hītānāṃ vyavahāre durbalānāṃ sva-bʰogena^asaṃtuṣṭānāṃ rājani prīti-kāmānāṃ rājya-janeṣu paṅkti(vyakti)m iccʰatāṃ sajātair bādʰyamānānāṃ sajātān bādʰitukāmānāṃ sūcakānām anyeṣāṃ kārya-vaśināṃ jāyā vyākʰyātāḥ //

Sentence: 26 
   anyena vā prayojyāṃ saha saṃsr̥ṣṭāṃ saṃgrāhya dāsyam upanītāṃ krameṇāntaḥpuraṃ praveśayet /
   
anyena vā prayojyāṃ saha saṃsr̥ṣṭāṃ saṃgrāhya dāsyam upanītāṃ krameṇa^antaḥpuraṃ praveśayet /

Page of edition: 293
Sentence: 27 
   praṇidʰinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti praccʰannayogāḥ / ete rājaputreṣu prāyeṇa //
   
praṇidʰinā ca^āyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatra^avagraha^upāyena^enām antaḥpuraṃ praveśayed iti praccʰanna-yogāḥ / ete rāja-putreṣu prāyeṇa //

Page of edition: 294
Sentence: 28 
   na tv evaṃ parabʰavanam īśvaraḥ praviśet //
   
na tv evaṃ parabʰavanam īśvaraḥ praviśet //

Sentence: 29 
   ābʰīraṃ hi koṭṭarājaṃ parabʰavanagataṃ bʰrātr̥prayukto rajako jagʰāna / kāśirājaṃ jayasenam aśvādʰyakṣa iti //
   
ābʰīraṃ hi koṭṭa-rājaṃ para-bʰavana-gataṃ bʰrātr̥-prayukto rajako jagʰāna / kāśirājaṃ jayasenam aśva^adʰyakṣa iti //

Sentence: 30 
   prakāśakāmitāni tu deśapravr̥ttiyogāt //
   
prakāśa-kāmitāni tu deśa-pravr̥tti-yogāt //

Sentence: 31 
   prattā janapadakanyā daśame ʼhani kiṃcid aupāyanikam upagr̥hya praviśanty antaḥpuram upabʰuktā eva visr̥jyanta ity āndʰrāṇām /
   
prattā janapada-kanyā daśame +ahani kiṃcid aupāyanikam upagr̥hya praviśanty antaḥpuram upabʰuktā eva visr̥jyanta ity āndʰrāṇām /

Sentence: 32 
   mahāmātreṣvarāṇām antaḥpurāṇi niśi sevārtʰaṃ rājānam upagaccʰanti vātsagulmakānām /
   
mahāmātra^iṣvarāṇām antaḥpurāṇi niśi sevā^artʰaṃ rājānam upagaccʰanti vātsagulmakānām /

Sentence: 33 
   rūpavatīr janapadayoṣitaḥ prītyapadeśena māsaṃ māsārdʰaṃ vātivāsayanty antaḥpurikā vaidarbʰāṇām /
   
rūpavatīr janapada-yoṣitaḥ prīty-apadeśena māsaṃ māsā^ardʰaṃ vā^ativāsayanty antaḥpurikā vaidarbʰāṇām /

Sentence: 34 
   darśanīyāḥ svabʰāryāḥ prītidāyām eva mahāmātrarājabʰyo dadaty aparāntakānām /
   
darśanīyāḥ svabʰāryāḥ prīti-dāyām eva mahāmātra-rājabʰyo dadaty aparāntakānām /

Sentence: 35 
   rājakrīḍārtʰaṃ nagarastriyo janapadastriyaś ca saṅgʰaśa ekaśaś ca rājakulaṃ praviśanti saurāṣṭrakāṇām iti //
   
rāja-krīḍā^artʰaṃ nagara-striyo janapada-striyaś ca saṅgʰaśa ekaśaś ca rāja-kulaṃ praviśanti saurāṣṭrakāṇām iti //

Page of edition: 295


   
ślokāv atra bʰavataḥ


Sentence: 36ab 
   ete cānye ca bahavaḥ prayogāḥ pāradārikāḥ /
   
ete ca^anye ca bahavaḥ prayogāḥ pāradārikāḥ /

Sentence: 36cd 
   deśe deśe pravartante rājabʰiḥ saṃpravartitāḥ //
   
deśe deśe pravartante rājabʰiḥ saṃpravartitāḥ //

Sentence: 37ab 
   na tv evaitān prayuñjīta rājā lokahite rataḥ /
   
na tv eva^etān prayuñjīta rājā lokahite rataḥ /

Sentence: 37cd 
   nigr̥hītāriṣaḍvargas tatʰā vijayate mahīm //
   
nigr̥hītāriṣaḍ-vargas tatʰā vijayate mahīm //






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.