yoṣav eṣāṃś ca nāgarakān prayeṇa antaḥpurikāḥ paricārikābʰiḥ saha praveśayanti / yoṣav eṣāṃś ca nāgarakān prayeṇa antaḥpurikāḥ paricārikābʰiḥ saha praveśayanti /
Sentence: 7
teṣām upāvartane dʰātreyikāś ca abʰyantarasaṃsr̥ṣṭā āyatiṃ darśayantyaḥ prayateran / teṣām upāvartane dʰātreyikāś ca abʰyantara-saṃsr̥ṣṭā āyatiṃ darśayantyaḥ prayateran /
na cāsadbʰūtenārtʰena praveśayituṃ janam āvartayeyur doṣāt // na ca^asadbʰūtena^artʰena praveśayituṃ janam āvartayeyur doṣāt //
Page of edition: 298
Sentence: 10
nāgārakas tu suprāpam apy antaḥpuram apāyabʰūyiṣṭʰatvān na praviśed iti vātsyāyanaḥ // nāgārakas tu suprāpam apy antaḥpuram apāya-bʰūyiṣṭʰatvān na praviśed iti vātsyāyanaḥ //
Sentence: 11
sāpasāraṃ tu pramadavanāvagāḍʰaṃ vibʰaktadīrgʰakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno ʼrtʰabuddʰyā kakṣyāpraveśaṃ ca dr̥ṣṭvā tābʰir eva vihitopāyaḥ praviśet / sa^apasāraṃ tu pramadavana^avagāḍʰaṃ vibʰakta-dīrgʰa-kakṣyam alpa-pramatta-rakṣakaṃ proṣitā-rājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno +artʰa-buddʰyā kakṣyā-praveśaṃ ca dr̥ṣṭvā tābʰir eva vihita^upāyaḥ praviśet /
Sentence: 12
śaktiviṣaye ca pratidinaṃ niṣkrāmet // śakti-viṣaye ca pratidinaṃ niṣkrāmet //
Sentence: 13
bahiś ca rakṣibʰir anyad eva kāraṇam apadiśya saṃsr̥jyeta / bahiś ca rakṣibʰir anyad eva kāraṇam apadiśya saṃsr̥jyeta /
Sentence: 14
antaścāriṇyāṃ ca paricārikāyāṃ viditārtʰāyāṃ saktam ātmānaṃ rūpayet / tad alābʰāc ca śokam antaḥpraveśinībʰiś ca dūtīkalpaṃ sakalam ācaret / antaś-cāriṇyāṃ ca paricārikāyāṃ vidita^artʰāyāṃ saktam ātmānaṃ rūpayet / tad alābʰāc ca śokam antaḥpraveśinībʰiś ca dūtī-kalpaṃ sakalam ācaret /
Sentence: 15
rājapraṇidʰīṃś ca budʰyeta / rāja-praṇidʰīṃś ca budʰyeta /
Sentence: 16
dūtyās tv asaṃcāre yatra gr̥hītākārāyāḥ prayojyāyā darśanayogas tatrāvastʰānam / dūtyās tv asaṃcāre yatra gr̥hīta^ākārāyāḥ prayojyāyā darśana-yogas tatra^avastʰānam /
Sentence: 17
tasminn api tu rakṣiṣu paricārikāvyapadeśaḥ / tasminn api tu rakṣiṣu paricārikā-vyapadeśaḥ /
tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti nātisurakṣatvād āparāntikānām / tatra rāja-kula-cāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti na^atisurakṣatvād āparāntikānām /
te hi bʰayena cārtʰena cānyaṃ prayojayeyus tasmāt kāmabʰayārtʰopadʰāśuddʰān iti goṇikāputraḥ / te hi bʰayena ca^artʰena ca^anyaṃ prayojayeyus tasmāt kāma-bʰaya^artʰa^upadʰā-śuddʰān iti goṇikāputraḥ /
Page of edition: 303
Sentence: 42
adroho dʰarmas tam api bʰayāj jahyād ato dʰarmabʰayopadʰāśuddʰān iti vātsyāyanaḥ // adroho dʰarmas tam api bʰayāj jahyād ato dʰarma-bʰaya^upadʰā-śuddʰān iti vātsyāyanaḥ //
Sentence: 43
paravākyābʰidʰāyinībʰiś ca gūḍʰākārābʰiḥ pramadābʰir ātmadārān upadadʰyāc cʰaucāśaucaparijñānārtʰam iti bābʰravīyāḥ / para-vākya^abʰidʰāyinībʰiś ca gūḍʰa^ākārābʰiḥ pramadābʰir ātmadārān upadadʰyāc cʰauca^aśauca-parijñāna^artʰam iti bābʰravīyāḥ /
na yāti ccʰalanāṃ kaścit svadārān prati śāstravit // na yāti ccʰalanāṃ kaścit svadārān prati śāstravit //
Sentence: 47a
pākṣikatvāt prayogāṇām apāyānāṃ ca darśanāt / pākṣikatvāt prayogāṇām apāyānāṃ ca darśanāt /
Sentence: 47b
dʰarmārtʰayoś ca vailomyān nācaret pāradārikam / dʰarma^artʰayoś ca vailomyān na^acaret pāradārikam /
Sentence: 48a
tad etad dāraguptyartʰam ārabdʰaṃ śreyase nr̥ṇām / tad etad dāra-gupty-artʰam ārabdʰaṃ śreyase nr̥ṇām /
Sentence: 48b
prajānāṃ dūṣaṇāyaiva na vijñeyo ʼsya saṃvidʰiḥ // prajānāṃ dūṣaṇāya^eva na vijñeyo +asya saṃvidʰiḥ //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.