TITUS
Vatsyayana, Kamasutra: Part No. 30

Chapter: 6 


āntaḥpurikaṃ dārarakṣitakaṃ


Page of edition: 296
Sentence: 1 
   nāntaḥpurāṇāṃ rakṣaṇayogāt puruṣasaṃdarśanaṃ vidyate patyuś caikatvād anekasādʰāraṇatvāc cātr̥ptiḥ / tasmāt tāni prayogata eva parasparaṃ rañjayeyuḥ //
   
na^antaḥpurāṇāṃ rakṣaṇa-yogāt puruṣa-saṃdarśanaṃ vidyate patyuś ca^ekatvād aneka-sādʰāraṇatvāc ca^atr̥ptiḥ / tasmāt tāni prayogata eva parasparaṃ rañjayeyuḥ //

Sentence: 2 
   dʰātreyikāṃ sakʰīṃ dāsīṃ vā puruṣavad alaṃkr̥tyākr̥tisaṃyuktaiḥ kandamūlapʰalāvayavair apadravyair vātmābʰiprāyāṃ nirvartayeyuḥ //
   
dʰātreyikāṃ sakʰīṃ dāsīṃ vā puruṣavad alaṃkr̥tya^ākr̥tisaṃyuktaiḥ kanda-mūla-pʰala^avayavair apadravyair vā^ātma^abʰiprāyāṃ nirvartayeyuḥ //

Sentence: 3 
   puruṣapratimā avyaktaliṅgāś cādʰiśayīran //
   
puruṣa-pratimā avyakta-liṅgāś ca^adʰiśayīran //

Page of edition: 297
Sentence: 4 
   rājānaś ca kr̥pāśīlā vināpi bʰāvayogād āyojitāpadravyā yāvad artʰam ekayā rātryā bahvībʰir api gaccʰanti / yasyāṃ tu prītir vāsaka r̥tuv vā tatrābʰiprāyataḥ pravartanta iti prācyopacārāḥ //
   
rājānaś ca kr̥pā-śīlā vinā^api bʰāva-yogād āyojita^apadravyā yāvad artʰam ekayā rātryā bahvībʰir api gaccʰanti / yasyāṃ tu prītir vāsaka r̥tuv vā tatra^abʰiprāyataḥ pravartanta iti prācya^upacārāḥ //

Sentence: 5 
   strīyogeṇaiva puruṣāṇām apy alabdʰavr̥ttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāc cābʰiprāyanivr̥ttir vyākʰyātā //
   
strī-yogeṇa^eva puruṣāṇām apy alabdʰa-vr̥ttīnāṃ viyoniṣu vijātiṣu strī-pratimāsu kevala^upamardanāc ca^abʰiprāya-nivr̥ttir vyākʰyātā //

Sentence: 6 
   yoṣav eṣāṃś ca nāgarakān prayeṇa antaḥpurikāḥ paricārikābʰiḥ saha praveśayanti /
   
yoṣav eṣāṃś ca nāgarakān prayeṇa antaḥpurikāḥ paricārikābʰiḥ saha praveśayanti /

Sentence: 7 
   teṣām upāvartane dʰātreyikāś ca abʰyantarasaṃsr̥ṣṭā āyatiṃ darśayantyaḥ prayateran /
   
teṣām upāvartane dʰātreyikāś ca abʰyantara-saṃsr̥ṣṭā āyatiṃ darśayantyaḥ prayateran /

Sentence: 8 
   sukʰapraveśitām apasārabʰūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ /
   
sukʰa-praveśitām apasāra-bʰūmiṃ viśālatāṃ veśmanaḥ pramādaṃ rakṣiṇām anityatāṃ parijanasya varṇayeyuḥ /

Sentence: 9 
   na cāsadbʰūtenārtʰena praveśayituṃ janam āvartayeyur doṣāt //
   
na ca^asadbʰūtena^artʰena praveśayituṃ janam āvartayeyur doṣāt //

Page of edition: 298
Sentence: 10 
   nāgārakas tu suprāpam apy antaḥpuram apāyabʰūyiṣṭʰatvān na praviśed iti vātsyāyanaḥ //
   
nāgārakas tu suprāpam apy antaḥpuram apāya-bʰūyiṣṭʰatvān na praviśed iti vātsyāyanaḥ //

Sentence: 11 
   sāpasāraṃ tu pramadavanāvagāḍʰaṃ vibʰaktadīrgʰakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno ʼrtʰabuddʰyā kakṣyāpraveśaṃ ca dr̥ṣṭvā tābʰir eva vihitopāyaḥ praviśet /
   
sa^apasāraṃ tu pramadavana^avagāḍʰaṃ vibʰakta-dīrgʰa-kakṣyam alpa-pramatta-rakṣakaṃ proṣitā-rājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno +artʰa-buddʰyā kakṣyā-praveśaṃ ca dr̥ṣṭvā tābʰir eva vihita^upāyaḥ praviśet /

Sentence: 12 
   śaktiviṣaye ca pratidinaṃ niṣkrāmet //
   
śakti-viṣaye ca pratidinaṃ niṣkrāmet //

Sentence: 13 
   bahiś ca rakṣibʰir anyad eva kāraṇam apadiśya saṃsr̥jyeta /
   
bahiś ca rakṣibʰir anyad eva kāraṇam apadiśya saṃsr̥jyeta /

Sentence: 14 
   antaścāriṇyāṃ ca paricārikāyāṃ viditārtʰāyāṃ saktam ātmānaṃ rūpayet / tad alābʰāc ca śokam antaḥpraveśinībʰiś ca dūtīkalpaṃ sakalam ācaret /
   
antaś-cāriṇyāṃ ca paricārikāyāṃ vidita^artʰāyāṃ saktam ātmānaṃ rūpayet / tad alābʰāc ca śokam antaḥpraveśinībʰiś ca dūtī-kalpaṃ sakalam ācaret /

Sentence: 15 
   rājapraṇidʰīṃś ca budʰyeta /
   
rāja-praṇidʰīṃś ca budʰyeta /

Sentence: 16 
   dūtyās tv asaṃcāre yatra gr̥hītākārāyāḥ prayojyāyā darśanayogas tatrāvastʰānam /
   
dūtyās tv asaṃcāre yatra gr̥hīta^ākārāyāḥ prayojyāyā darśana-yogas tatra^avastʰānam /

Sentence: 17 
   tasminn api tu rakṣiṣu paricārikāvyapadeśaḥ /
   
tasminn api tu rakṣiṣu paricārikā-vyapadeśaḥ /

Sentence: 18 
   cakṣuranubadʰnatyām iṅgitākāranivedanam /
   
cakṣur-anubadʰnatyām iṅgita^ākāra-nivedanam /

Sentence: 19 
   yatra saṃpāto ʼsyās tatra citrakarmaṇas tad yuktasya vyartʰānāṃ gītavastukānāṃ krīḍanakānāṃ kr̥tacihnānām āpīnakānā(kasya)m aṅgulīyakasya ca nidʰānam /
   
yatra saṃpāto +asyās tatra citra-karmaṇas tad yuktasya vyartʰānāṃ gīta-vastukānāṃ krīḍanakānāṃ kr̥ta-cihnānām āpīnakānā(kasya)m aṅgulīyakasya ca nidʰānam /

Page of edition: 299
Sentence: 20 
   pratyuttaraṃ tayā dattaṃ prapaśyet / tataḥ praveśane yateta //
   
pratyuttaraṃ tayā dattaṃ prapaśyet / tataḥ praveśane yateta //

Sentence: 21 
   yatra cāsyā niyataṃ gamanam iti vidyāt tatra praccʰannasya prāg evāvastʰānam /
   
yatra ca^asyā niyataṃ gamanam iti vidyāt tatra praccʰannasya prāg eva^avastʰānam /

Sentence: 22 
   rakṣi(ta)puruṣarūpo vā tadanujñātavelāyāṃ praviśet /
   
rakṣi(ta)-puruṣa-rūpo vā tad-anujñāta-velāyāṃ praviśet /

Sentence: 23 
   āstaraṇaprāvaraṇaveṣṭitasya vā praveśanirhārau /
   
āstaraṇa-prāvaraṇa-veṣṭitasya vā praveśa-nirhārau /

Sentence: 24 
   puṭāpuṭayogair vā naṣṭaccʰāyārūpaḥ /
   
puṭa^apuṭa-yogair vā naṣṭa-ccʰāyā-rūpaḥ /

Sentence: 25 
   tatrāyaṃ prayogaḥ --- nakulahr̥dayaṃ corakatumbīpʰalāni sarpākṣīṇi cāntardʰūmena pacet / tato ʼñjanena samabʰāgena peṣayet / anenābʰyaktanayano naṣṭaccʰāyārūpaś carati / (anyaiś ca jalabrahmakṣemaśiraḥpraṇītair bāhyapānakair vā)
   
tatra^ayaṃ prayogaḥ --- nakula-hr̥dayaṃ coraka-tumbī-pʰalāni sarpākṣīṇi ca^antardʰūmena pacet / tato +añjanena samabʰāgena peṣayet / anena^abʰyakta-nayano naṣṭa-ccʰāyā-rūpaś carati / (anyaiś ca jala-brahma-kṣema-śiraḥ-praṇītair bāhya-pānakair vā)

Page of edition: 300
Sentence: 26 
   rātrikaumudīṣu ca dīpikāsaṃbādʰe suraṅgayā vā //
   
rātri-kaumudīṣu ca dīpikā-saṃbādʰe suraṅgayā vā //



   
tatra^etad bʰavati ---


Sentence: 27a 
   dravyāṇām api nirhāre pānakānāṃ praveśane /
   
dravyāṇām api nirhāre pānakānāṃ praveśane /

Sentence: 27b 
   āpānakotsavārtʰe ʼpi ceṭikānāṃ ca saṃbʰrame //
   
āpānaka^utsava^artʰe +api ceṭikānāṃ ca saṃbʰrame //

Sentence: 27c 
   vyatyāse veśmanāṃ caiva rakṣiṇāṃ ca viparyaye /
   
vyatyāse veśmanāṃ caiva rakṣiṇāṃ ca viparyaye /

Sentence: 27d 
   udyānayātrāgamane yātrātaś ca praveśane //
   
udyāna-yātrā-gamane yātrātaś ca praveśane //

Sentence: 27e 
   dīrgʰakālodayāṃ yātrāṃ proṣite cāpi rājani /
   
dīrgʰa-kāla^udayāṃ yātrāṃ proṣite cāpi rājani /

Sentence: 27f 
   praveśanaṃ bʰavet prāyo yūnāṃ niṣkramaṇaṃ tatʰā //
   
praveśanaṃ bʰavet prāyo yūnāṃ niṣkramaṇaṃ tatʰā //

Sentence: 28a 
   parasparasya kāryāṇi jñātvā cāntaḥpurālayāḥ /
   
parasparasya kāryāṇi jñātvā ca^antaḥpura^ālayāḥ /

Sentence: 28b 
   ekakāryās tataḥ kuryuḥ śeṣāṇām api bʰedanam //
   
ekakāryās tataḥ kuryuḥ śeṣāṇām api bʰedanam //

Sentence: 28c 
   dūṣayitvā tato ʼnyonyam ekakāryārpaṇe stʰiraḥ /
   
dūṣayitvā tato +anyonyam ekakārya^arpaṇe stʰiraḥ /

Sentence: 28d 
   abʰedyatāṃ gataḥ sadyo yatʰeṣṭaṃ pʰalam aśnute //
   
abʰedyatāṃ gataḥ sadyo yatʰeṣṭaṃ pʰalam aśnute //



Sentence: 29 
   tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti nātisurakṣatvād āparāntikānām /
   
tatra rāja-kula-cāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti na^atisurakṣatvād āparāntikānām /

Sentence: 30 
   kṣatriyasaṃjñakair antaḥpurarakṣibʰir evārtʰaṃ sādʰayanty ābʰīrakāṇām /
   
kṣatriya-saṃjñakair antaḥpura-rakṣibʰir eva^artʰaṃ sādʰayanty ābʰīrakāṇām /

Sentence: 31 
   preṣyābʰiḥ saha tadveṣān nāgarakaputrān praveśayanti vātsagulmakānām /
   
preṣyābʰiḥ saha tad-veṣān nāgaraka-putrān praveśayanti vātsagulmakānām /

Sentence: 32 
   svair eva putrair antaḥpurāṇi kāmacārair jananīvarjam upayujyante vaidarbʰakāṇām /
   
svair eva putrair antaḥpurāṇi kāmacārair jananī-varjam upayujyante vaidarbʰakāṇām /

Sentence: 33 
   tatʰā praveśibʰir eva jñātisaṃbandʰibʰir nānyair upayujyante strairājakānām /
   
tatʰā praveśibʰir eva jñātisaṃbandʰibʰir na^anyair upayujyante strairājakānām /

Sentence: 34 
   brāhmaṇair mitrair bʰr̥tyair dāsaceṭaiś ca gauḍānām /
   
brāhmaṇair mitrair bʰr̥tyair dāsaceṭaiś ca gauḍānām /

Sentence: 35 
   parispandāḥ karmakarāś cāntaḥpureṣv aniṣiddʰā anye ʼpi tadrūpāś ca saindʰavānām /
   
parispandāḥ karma-karāś ca^antaḥpureṣv aniṣiddʰā anye +api tad-rūpāś ca saindʰavānām /

Sentence: 36 
   artʰena rakṣiṇam upagr̥hya sāhasikāḥ saṃhatāḥ praviśanti haimavatānām /
   
artʰena rakṣiṇam upagr̥hya sāhasikāḥ saṃhatāḥ praviśanti haimavatānām /

Sentence: 37 
   puṣpadānaniyogān nagarabrāhmaṇā rājaviditam antaḥpurāṇi gaccʰanti / paṭāntaritaiś caiṣām ālāpaḥ / tena prasaṅgena vyatikaro bʰavati vaṅgāṅgakaliṅgakānām /
   
puṣpa-dāna-niyogān nagara-brāhmaṇā rāja-viditam antaḥpurāṇi gaccʰanti / paṭa^antaritaiś ca^eṣām ālāpaḥ / tena prasaṅgena vyatikaro bʰavati vaṅga^aṅga-kaliṅgakānām /

Page of edition: 301
Sentence: 38 
   saṃhatya navadaśety ekaikaṃ yuvānaṃ praccʰādayanti prācyānām iti / evaṃ parastriyaḥ prakurvīta / ity antaḥpurikāvr̥ttam //
   
saṃhatya nava-daśa^ity ekaikaṃ yuvānaṃ praccʰādayanti prācyānām iti / evaṃ para-striyaḥ prakurvīta / ity antaḥpurikā-vr̥ttam //

Page of edition: 302
Sentence: 39 
   ebʰya eva ca kāraṇebʰyaḥ svadārān rakṣet //
   
ebʰya eva ca kāraṇebʰyaḥ svadārān rakṣet //

Sentence: 40 
   kāmopadʰāśuddʰān rakṣiṇo ʼntaḥpure stʰāpayed ity ācāryāḥ /
   
kāma^upadʰā-śuddʰān rakṣiṇo +antaḥpure stʰāpayed ity ācāryāḥ /

Sentence: 41 
   te hi bʰayena cārtʰena cānyaṃ prayojayeyus tasmāt kāmabʰayārtʰopadʰāśuddʰān iti goṇikāputraḥ /
   
te hi bʰayena ca^artʰena ca^anyaṃ prayojayeyus tasmāt kāma-bʰaya^artʰa^upadʰā-śuddʰān iti goṇikāputraḥ /

Page of edition: 303
Sentence: 42 
   adroho dʰarmas tam api bʰayāj jahyād ato dʰarmabʰayopadʰāśuddʰān iti vātsyāyanaḥ //
   
adroho dʰarmas tam api bʰayāj jahyād ato dʰarma-bʰaya^upadʰā-śuddʰān iti vātsyāyanaḥ //

Sentence: 43 
   paravākyābʰidʰāyinībʰiś ca gūḍʰākārābʰiḥ pramadābʰir ātmadārān upadadʰyāc cʰaucāśaucaparijñānārtʰam iti bābʰravīyāḥ /
   
para-vākya^abʰidʰāyinībʰiś ca gūḍʰa^ākārābʰiḥ pramadābʰir ātmadārān upadadʰyāc cʰauca^aśauca-parijñāna^artʰam iti bābʰravīyāḥ /

Sentence: 44 
   duṣṭānāṃ yuvatiṣu siddʰatvān nākasmād aduṣṭadūṣaṇam ācared iti vātsyāyanaḥ //
   
duṣṭānāṃ yuvatiṣu siddʰatvān na^akasmād aduṣṭa-dūṣaṇam ācared iti vātsyāyanaḥ //

Page of edition: 304
Sentence: 45 
   atigoṣṭʰī niraṅkuśatvaṃ bʰartuḥ svairatā puruṣaiḥ sahāniyantraṇatā / pravāse ʼvastʰānaṃ videśe nivāsaḥ svavr̥ttyupagʰātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
   
atigoṣṭʰī niraṅkuśatvaṃ bʰartuḥ svairatā puruṣaiḥ saha^aniyantraṇatā / pravāse +avastʰānaṃ videśe nivāsaḥ svavr̥tty-upagʰātaḥ svairiṇī-saṃsargaḥ patyur īrṣyālutā ca^iti strīṇāṃ vināśa-kāraṇāni //



Sentence: 46a 
   saṃdr̥śya śāstrato yogān pāradārikalakṣitān /
   
saṃdr̥śya śāstrato yogān pāradārika-lakṣitān /

Sentence: 46b 
   na yāti ccʰalanāṃ kaścit svadārān prati śāstravit //
   
na yāti ccʰalanāṃ kaścit svadārān prati śāstravit //

Sentence: 47a 
   pākṣikatvāt prayogāṇām apāyānāṃ ca darśanāt /
   
pākṣikatvāt prayogāṇām apāyānāṃ ca darśanāt /

Sentence: 47b 
   dʰarmārtʰayoś ca vailomyān nācaret pāradārikam /
   
dʰarma^artʰayoś ca vailomyān na^acaret pāradārikam /

Sentence: 48a 
   tad etad dāraguptyartʰam ārabdʰaṃ śreyase nr̥ṇām /
   
tad etad dāra-gupty-artʰam ārabdʰaṃ śreyase nr̥ṇām /

Sentence: 48b 
   prajānāṃ dūṣaṇāyaiva na vijñeyo ʼsya saṃvidʰiḥ //
   
prajānāṃ dūṣaṇāya^eva na vijñeyo +asya saṃvidʰiḥ //






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.