TITUS
Vatsyayana, Kamasutra: Part No. 31

Book: 6 


vaiśikaṃ


Chapter: 1 


sahāyagamyāgamyacintā gamanakāraṇaṃ gamyopāvartanaṃ



Sentence: 1 
   veśyānāṃ puruṣādʰigame ratir vr̥ttiś ca sargāt /
   
veśyānāṃ puruṣa^adʰigame ratir vr̥ttiś ca sargāt /

Sentence: 2 
   ratitaḥ pravartanaṃ svābʰāvikaṃ kr̥trimam artʰārtʰam /
   
ratitaḥ pravartanaṃ svābʰāvikaṃ kr̥trimam artʰa^artʰam /

Sentence: 3 
   tad api svābʰāvikavad rūpayet /
   
tad api svābʰāvikavad rūpayet /

Sentence: 4 
   kāmaparāsu hi puṃsāṃ viśvāsayogāt /
   
kāma-parāsu hi puṃsāṃ viśvāsa-yogāt /

Sentence: 5 
   alubdʰatāṃ ca kʰyāpayet tasya nidarśanārtʰam /
   
alubdʰatāṃ ca kʰyāpayet tasya nidarśana^artʰam /

Sentence: 6 
   na cānupāyenārtʰān sādʰayed āyatisaṃrakṣaṇārtʰam /
   
na ca^anupāyena^artʰān sādʰayed āyati-saṃrakṣaṇa^artʰam /

Page of edition: 306
Sentence: 7 
   nityam alaṃkārayoginī rājamārgāvalokinī dr̥śyamānā na cātivivr̥tā tiṣṭʰet / paṇyasadʰarmatvāt //
   
nityam alaṃkāra-yoginī rāja-mārga^avalokinī dr̥śyamānā na ca^ativivr̥tā tiṣṭʰet / paṇya-sadʰarmatvāt //

Sentence: 8 
   yair nāyakam āvarjayed anyābʰyaś cāvaccʰindyād ātmanaś cānartʰaṃ pratikuryād artʰaṃ ca sādʰayen na ca gamyaiḥ paribʰūyeta tān sahāyān kuryāt /
   
yair nāyakam āvarjayed anyābʰyaś ca^avaccʰindyād ātmanaś ca^anartʰaṃ pratikuryād artʰaṃ ca sādʰayen na ca gamyaiḥ paribʰūyeta tān sahāyān kuryāt /

Page of edition: 307
Sentence: 9 
   te tv ārakṣakapuruṣā dʰarmādʰikaraṇastʰā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭʰamardaviṭavidūṣakamālākāragandʰikaśauṇḍikarajakanāpitabʰikṣukās te ca te ca kāryayogāt //
   
te tv ārakṣaka-puruṣā dʰarma^adʰikaraṇastʰā daivajñā vikrāntāḥ śūrāḥ samāna-vidyāḥ kalā-grāhiṇaḥ pīṭʰamarda-viṭa-vidūṣaka-mālākāra-gandʰika-śauṇḍika-rajaka-nāpita-bʰikṣukās te ca te ca kārya-yogāt //

Sentence: 10 
   kevalārtʰās tv amī gamyāḥ --- svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavr̥ttir adʰikaraṇavān akr̥ccʰrādʰigatavittaḥ / saṃgʰarṣavān saṃtatāyaḥ subʰagamānī ślāgʰanakaḥ ṣaṇḍakaś ca puṃśabdārtʰī / samānaspardʰī svabʰāvatas tyāgī / rājani mahāmātre vā siddʰo daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabʰūtaḥ savitta ekaputro liṅgī praccʰannakāmaḥ śūro vaidyaś ceti //
   
kevala^artʰās tv amī gamyāḥ --- svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavr̥ttir adʰikaraṇavān akr̥ccʰra^adʰigata-vittaḥ / saṃgʰarṣavān saṃtatāyaḥ subʰaga-mānī ślāgʰanakaḥ ṣaṇḍakaś ca puṃ-śabda^artʰī / samāna-spardʰī svabʰāvatas tyāgī / rājani mahāmātre vā siddʰo daiva-pramāṇo vitta^avamānī gurūṇāṃ śāsana^atigaḥ sajātānāṃ lakṣya-bʰūtaḥ savitta eka-putro liṅgī praccʰanna-kāmaḥ śūro vaidyaś ca^iti //

Page of edition: 308
Sentence: 11 
   prītiyaśo ʼrtʰās tu guṇato ʼdʰigamyāḥ //
   
prīti-yaśo^artʰās tu guṇato +adʰigamyāḥ //

Sentence: 12 
   mahākulīno viddʰān sarvasamayajñaḥ kavir ākʰyānakuśalo vāggmī pragalbʰo vividʰaśilpajño vr̥ddʰadarśī stʰūlalakṣo mahotsāho dr̥ḍʰabʰaktir anasūyakas tyāgī mitravatsalo gʰaṭāgoṣṭʰīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo ʼvyaṅgaśarīraḥ prāṇavānamadyapo vr̥ṣo maitraḥ strīṇāṃ praṇetā lālayitā ca / na cāsāṃ vaśagaḥ svatantravr̥ttir aniṣṭʰuro ʼnīrṣyālur anavaśaṅkī ceti nāyakaguṇāḥ //
   
mahākulīno viddʰān sarva-samayajñaḥ kavir ākʰyāna-kuśalo vāggmī pragalbʰo vividʰa-śilpajño vr̥ddʰa-darśī stʰūla-lakṣo mahā^utsāho dr̥ḍʰa-bʰaktir anasūyakas tyāgī mitra-vatsalo gʰaṭā-goṣṭʰī-prekṣaṇaka-samāja-samasyā-krīḍana-śīlo nīrujo +avyaṅga-śarīraḥ prāṇa-vāna-madyapo vr̥ṣo maitraḥ strīṇāṃ praṇetā lālayitā ca / na ca^āsāṃ vaśagaḥ svatantra-vr̥ttir aniṣṭʰuro +anīrṣyālur anavaśaṅkī ca^iti nāyaka-guṇāḥ //

Page of edition: 309
Sentence: 13 
   nāyikāyāḥ punā rūpayauvanalakṣaṇamādʰurya yoginī guṇeṣv anuraktā na tatʰārtʰeṣu prītisaṃyogaśīlā stʰiram atirekajātīyā viśeṣārtʰinī nityam akadaryavr̥ttir goṣṭʰīkalāpriyā ceti [nāyikāguṇāḥ] //
   
nāyikāyāḥ punā rūpa-yauvana-lakṣaṇa-mādʰurya yoginī guṇeṣv anuraktā na tatʰā^artʰeṣu prīti-saṃyoga-śīlā stʰiram atireka-jātīyā viśeṣa^artʰinī nityam akadarya-vr̥ttir goṣṭʰī-kalā-priyā ca^iti [nāyikā-guṇāḥ] //

Sentence: 14 
   nāyikā punarbuddʰiśīlācāra ārjavaṃ kr̥tajñatā dīrgʰadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodʰalobʰastambʰacāpalavarjanaṃ pūrvābʰibʰāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādʰāraṇaguṇāḥ /
   
nāyikā punar-buddʰi-śīla^ācāra ārjavaṃ kr̥tajñatā dīrgʰa-dūra-darśitvaṃ avisaṃvāditā deśa-kāla-jñatā nāgarakatā dainya^atihāsa-paiśunya-parivāda-krodʰa-lobʰa-stambʰa-cāpala-varjanaṃ pūrva^abʰibʰāṣitā kāmasūtra-kauśalaṃ tad-aṅga-vidyāsu ca^iti sādʰāraṇa-guṇāḥ /

Page of edition: 310
Sentence: 15 
   guṇaviparyaye doṣāḥ //
   
guṇa-viparyaye doṣāḥ //

Sentence: 16 
   kṣayī rogī kr̥miśakr̥dvāyasāsyaḥ priyakalatraḥ paruṣavākkadaryo nirgʰr̥ṇo gurujanaparityaktaḥ steno dambʰaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apy artʰahāryo vilajja ity agamyāḥ //
   
kṣayī rogī kr̥mi-śakr̥d-vāyasāsyaḥ priya-kalatraḥ paruṣa-vāk-kadaryo nirgʰr̥ṇo gurujana-parityaktaḥ steno dambʰa-śīlo mūla-karmaṇi prasakto māna^apamānayor anapekṣī dveṣyair apy artʰa-hāryo vilajja ity agamyāḥ //

Sentence: 17 
   rāgo bʰayam artʰaḥ saṃgʰarṣo vairaniryātanaṃ jijñāsā pakṣaḥ kʰedo gʰarmo yaśo ʼnukampā suhr̥dvākyaṃ hrīḥ priyasādr̥śyaṃ dʰanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiś ca gamanakāraṇāni bʰavantītyācāryāḥ /
   
rāgo bʰayam artʰaḥ saṃgʰarṣo vaira-niryātanaṃ jijñāsā pakṣaḥ kʰedo gʰarmo yaśo +anukampā suhr̥d-vākyaṃ hrīḥ priya-sādr̥śyaṃ dʰanyatā rāga^apanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiś ca gamana-kāraṇāni bʰavanti^ity-ācāryāḥ /

Sentence: 18 
   artʰo ʼnartʰapratīgʰātaḥ prītiś ceti vātsyāyanaḥ /
   
artʰo +anartʰa-pratīgʰātaḥ prītiś ca^iti vātsyāyanaḥ /

Sentence: 19 
   artʰas tu prītyā na bādʰitaḥ / asya prādʰānyāt /
   
artʰas tu prītyā na bādʰitaḥ / asya prādʰānyāt /

Page of edition: 311
Sentence: 20 
   bʰayādiṣu tu gurulāgʰavaṃ parīkṣyam iti sahāyagamyāgamya(gamana)kāraṇacintā //
   
bʰaya^ādiṣu tu guru-lāgʰavaṃ parīkṣyam iti sahāya-gamya^agamya(gamana)kāraṇa-cintā //

Sentence: 21 
   upamantritāpi gamyena sahasā na pratijānīyāt / puruṣāṇāṃ sulabʰāvamānitvāt /
   
upamantritā^api gamyena sahasā na pratijānīyāt / puruṣāṇāṃ sulabʰa^avamānitvāt /

Sentence: 22 
   bʰāvajijñāsārtʰaṃ praicārakamukʰān saṃvāhakagāyanavaihāsikān gamye tadbʰaktān vā praṇidadʰyāt /
   
bʰāva-jijñāsā^artʰaṃ praicāraka-mukʰān saṃvāhaka-gāyana-vaihāsikān gamye tadbʰaktān vā praṇidadʰyāt /

Sentence: 23 
   tadabʰāve pīṭʰamardādīn / tebʰyo nāyakasya śaucāśaucaṃ rāgāparāgau saktāsaktāṃ dānādāne ca vidyāt /
   
tad-abʰāve pīṭʰamarda^ādīn / tebʰyo nāyakasya śauca^aśaucaṃ rāga^aparāgau sakta^asaktāṃ dāna^adāne ca vidyāt /

Page of edition: 312
Sentence: 24 
   saṃbʰāvitena ca saha viṭapurogāṃ prītiṃ yojayet //
   
saṃbʰāvitena ca saha viṭa-purogāṃ prītiṃ yojayet //

Sentence: 25 
   lāvakakukkuṭameṣayuddʰaśukaśārikāpralāpanaprekṣaṇakakalāvyapadeśena pīṭʰamardo nāyakaṃ tasyā udavasitam ānayet /
   
lāvaka-kukkuṭa-meṣa-yuddʰa-śuka-śārikā-pralāpana-prekṣaṇaka-kalā-vyapadeśena pīṭʰamardo nāyakaṃ tasyā udavasitam ānayet /

Sentence: 26 
   tāṃ vā tasya /
   
tāṃ vā tasya /

Sentence: 27 
   āgatasya prītikautukajananaṃ kiṃ cid dravyajātaṃ svayam idam asādʰāraṇopabʰogyam iti prītidāyaṃ dadyāt /
   
āgatasya prīti-kautuka-jananaṃ kiṃ cid dravya-jātaṃ svayam idam asādʰāraṇa^upabʰogyam iti prīti-dāyaṃ dadyāt /

Page of edition: 313
Sentence: 28 
   yatra ca ramate tayā goṣṭʰyainam upacāraiś ca rañjayet //
   
yatra ca ramate tayā goṣṭʰya^enam upacāraiś ca rañjayet //

Sentence: 29 
   gate ca saparihāsapralāpāṃ sopāyanāṃ paricārikām abʰikṣṇaṃ preṣayet /
   
gate ca saparihāsa-pralāpāṃ sa^upāyanāṃ paricārikām abʰikṣṇaṃ preṣayet /

Sentence: 30 
   sapīṭʰamardāyāś ca kāraṇāpadeśena svayaṃ gamanam iti gamyopāvartanam //
   
sapīṭʰamardāyāś ca kāraṇa^apadeśena svayaṃ gamanam iti gamya^upāvartanam //

Page of edition: 314


   
bʰavanti ca^atra ślokāḥ ---


Sentence: 31ab 
   tāmbūlāni srajaś caiva saṃskr̥taṃ cānulepanam /
   
tāmbūlāni srajaś caiva saṃskr̥taṃ ca^anulepanam /

Sentence: 31cd 
   āgatasyāharet prītyā kalāgoṣṭʰīś ca yojayet //
   
āgatasya^āharet prītyā kalā-goṣṭʰīś ca yojayet //

Sentence: 32ab 
   dravyāṇi praṇaye dadyāt kuryāc ca parivartanam /
   
dravyāṇi praṇaye dadyāt kuryāc ca parivartanam /

Sentence: 32cd 
   saṃprayogasya cākūtaṃ nijenaiva prayojayet //
   
saṃprayogasya ca^akūtaṃ nijena^eva prayojayet //

Sentence: 33ab 
   prītidāyair upanyāsair upacāraiś ca kevalaiḥ /
   
prīti-dāyair upanyāsair upacāraiś ca kevalaiḥ /

Sentence: 33cd 
   gamyena saha saṃsr̥ṣṭā rañjayet taṃ tataḥ param //
   
gamyena saha saṃsr̥ṣṭā rañjayet taṃ tataḥ param //






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.