tad api svābʰāvikavad rūpayet / tad api svābʰāvikavad rūpayet /
Sentence: 4
kāmaparāsu hi puṃsāṃ viśvāsayogāt / kāma-parāsu hi puṃsāṃ viśvāsa-yogāt /
Sentence: 5
alubdʰatāṃ ca kʰyāpayet tasya nidarśanārtʰam / alubdʰatāṃ ca kʰyāpayet tasya nidarśana^artʰam /
Sentence: 6
na cānupāyenārtʰān sādʰayed āyatisaṃrakṣaṇārtʰam / na ca^anupāyena^artʰān sādʰayed āyati-saṃrakṣaṇa^artʰam /
Page of edition: 306
Sentence: 7
nityam alaṃkārayoginī rājamārgāvalokinī dr̥śyamānā na cātivivr̥tā tiṣṭʰet / paṇyasadʰarmatvāt // nityam alaṃkāra-yoginī rāja-mārga^avalokinī dr̥śyamānā na ca^ativivr̥tā tiṣṭʰet / paṇya-sadʰarmatvāt //
Sentence: 8
yair nāyakam āvarjayed anyābʰyaś cāvaccʰindyād ātmanaś cānartʰaṃ pratikuryād artʰaṃ ca sādʰayen na ca gamyaiḥ paribʰūyeta tān sahāyān kuryāt / yair nāyakam āvarjayed anyābʰyaś ca^avaccʰindyād ātmanaś ca^anartʰaṃ pratikuryād artʰaṃ ca sādʰayen na ca gamyaiḥ paribʰūyeta tān sahāyān kuryāt /
Page of edition: 307
Sentence: 9
te tv ārakṣakapuruṣā dʰarmādʰikaraṇastʰā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭʰamardaviṭavidūṣakamālākāragandʰikaśauṇḍikarajakanāpitabʰikṣukās te ca te ca kāryayogāt // te tv ārakṣaka-puruṣā dʰarma^adʰikaraṇastʰā daivajñā vikrāntāḥ śūrāḥ samāna-vidyāḥ kalā-grāhiṇaḥ pīṭʰamarda-viṭa-vidūṣaka-mālākāra-gandʰika-śauṇḍika-rajaka-nāpita-bʰikṣukās te ca te ca kārya-yogāt //
prītidāyair upanyāsair upacāraiś ca kevalaiḥ / prīti-dāyair upanyāsair upacāraiś ca kevalaiḥ /
Sentence: 33cd
gamyena saha saṃsr̥ṣṭā rañjayet taṃ tataḥ param // gamyena saha saṃsr̥ṣṭā rañjayet taṃ tataḥ param //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.