TITUS
Vatsyayana, Kamasutra: Part No. 32

Chapter: 2 


kāntānuvr̥ttaṃ



Sentence: 1 
   saṃyuktā nāyakena tadrañjanārtʰam ekacāriṇīvr̥ttam anutiṣṭʰet /
   
saṃyuktā nāyakena tad-rañjana^artʰam ekacāriṇī-vr̥ttam anutiṣṭʰet /

Sentence: 2 
   rañjayen na tu sajjeta saktavac ca viceṣṭeteti saṃkṣepoktiḥ /
   
rañjayen na tu sajjeta saktavac ca viceṣṭeta^iti saṃkṣepa^uktiḥ /

Sentence: 3 
   mātari ca krūraśīlāyām artʰaparāyāṃ cāyattā syāt /
   
mātari ca krūra-śīlāyām artʰaparāyāṃ cāyattā syāt /

Sentence: 4 
   tadabʰāve mātr̥kāyām /
   
tad-abʰāve mātr̥kāyām /

Sentence: 5 
   sā tu gamyena nātiprīyeta /
   
sā tu gamyena na^atiprīyeta /

Sentence: 6 
   prasahya ca duhitaram ānayet /
   
prasahya ca duhitaram ānayet /

Sentence: 7 
   tatra tu nāyikāyāḥ saṃtatam aratir nirvedo vrīḍābʰayaṃ ca /
   
tatra tu nāyikāyāḥ saṃtatam aratir nirvedo vrīḍā-bʰayaṃ ca /

Sentence: 8 
   na tv eva śāsanātivr̥ttiḥ /
   
na tv eva śāsana^ativr̥ttiḥ /

Sentence: 9 
   vyādʰiṃ caikam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca kʰyāpayet /
   
vyādʰiṃ ca^ekam animittam ajugupsitam acakṣurgrāhyam anityaṃ ca kʰyāpayet /

Sentence: 10 
   sati kāraṇe tadapadeśaṃ ca nāyakān abʰigamanam /
   
sati kāraṇe tad-apadeśaṃ ca nāyakān abʰigamanam /

Page of edition: 315
Sentence: 11 
   nirmālyasya tu nāyikā ceṭikāṃ preṣayet tāmbūlasya ca //
   
nirmālyasya tu nāyikā ceṭikāṃ preṣayet tāmbūlasya ca //

Sentence: 12 
   vyavāye tadupacāreṣu vismayaś
   
vyavāye tad-upacāreṣu vismayaś

Sentence: 13 
   catuḥṣaṣṭyāṃ śiṣyatvaṃ
   
catuḥṣaṣṭyāṃ śiṣyatvaṃ

Sentence: 14 
   tadupadiṣṭānāṃ ca yogānām abʰīkṣṇyenānuyogas
   
tad-upadiṣṭānāṃ ca yogānām abʰīkṣṇyena^anuyogas

Sentence: 15 
   tatsātmyād rahasi vr̥ttir
   
tat-sātmyād rahasi vr̥ttir

Sentence: 16 
   manoratʰānām ākʰyānaṃ
   
manoratʰānām ākʰyānaṃ

Sentence: 17 
   guhyānāṃ vaikr̥tapraccʰādanaṃ
   
guhyānāṃ vaikr̥ta-praccʰādanaṃ

Sentence: 18 
   śayane parāvr̥ttasyānupekṣaṇam
   
śayane parāvr̥ttasya^anupekṣaṇam

Sentence: 19 
   ānulomyaṃ guhyasparśane
   
ānulomyaṃ guhya-sparśane

Page of edition: 316
Sentence: 20 
   suptasya cumbanam āliṅganaṃ ca //
   
suptasya cumbanam āliṅganaṃ ca //

Sentence: 21 
   prekṣaṇam anyamanaskasya / rājamārge ca prāsādastʰāyās tatra viditāyā vrīḍāśāṭʰyanāśaḥ /
   
prekṣaṇam anya-manaskasya / rāja-mārge ca prāsādastʰāyās tatra viditāyā vrīḍā-śāṭʰya-nāśaḥ /

Sentence: 22 
   taddveṣye dveṣyatā / tatpriye priyatā / tadramye ratiḥ / tam anu harṣaśokau / strīṣu jijñāsā / kopaś cādīrgʰaḥ /
   
tad-dveṣye dveṣyatā / tat-priye priyatā / tad-ramye ratiḥ / tam anu harṣa-śokau / strīṣu jijñāsā / kopaś ca^adīrgʰaḥ /

Page of edition: 317
Sentence: 23 
   svakr̥teṣv api nakʰadaśanacihneṣv anyāśaṅkā //
   
svakr̥teṣv api nakʰa-daśana-cihneṣv anyā-śaṅkā //

Sentence: 24 
   anurāgasyāvacanam
   
anurāgasya^avacanam

Sentence: 25 
   ākāratas tu darśayet /
   
ākāratas tu darśayet /

Sentence: 26 
   madasvapnavyādʰiṣu tu nirvacanam /
   
mada-svapna-vyādʰiṣu tu nirvacanam /

Sentence: 27 
   ślāgʰyānāṃ nāyakakarmaṇāṃ ca /
   
ślāgʰyānāṃ nāyaka-karmaṇāṃ ca /

Sentence: 28 
   tasmin bruvāṇe vākyārtʰagrahaṇam / tadavadʰārya praśaṃsāviṣaye bʰāṣaṇam / tadvākyasya cottareṇa yojanam / bʰaktimāṃś cet /
   
tasmin bruvāṇe vākya^artʰa-grahaṇam / tad-avadʰārya praśaṃsā-viṣaye bʰāṣaṇam / tad-vākyasya ca^uttareṇa yojanam / bʰaktimāṃś cet /

Sentence: 29 
   katʰāsv anuvr̥ttir anyatra sapatnyāḥ /
   
katʰāsv anuvr̥ttir anyatra sapatnyāḥ /

Sentence: 30 
   niḥśvāse jr̥mbʰite skʰalite patite vā tasya cārtim āśaṃsīta /
   
niḥśvāse jr̥mbʰite skʰalite patite vā tasya ca^ārtim āśaṃsīta /

Sentence: 31 
   kṣutavyāhr̥tavismiteṣu jīvety udāharaṇam /
   
kṣuta-vyāhr̥ta-vismiteṣu jīva^ity udāharaṇam /

Sentence: 32 
   daurmanasye vyādʰidaurhr̥dāpadeśaḥ /
   
daurmanasye vyādʰi-daurhr̥da^apadeśaḥ /

Sentence: 33 
   guṇataḥ parasyākīrtanam /
   
guṇataḥ parasya^ākīrtanam /

Sentence: 34 
   na nindā samānadoṣasya /
   
na nindā samāna-doṣasya /

Sentence: 35 
   dattasya dʰāraṇam /
   
dattasya dʰāraṇam /

Sentence: 36 
   vr̥tʰāparādʰe tadvyasane vālaṃkārasyāgrahaṇam abʰojanaṃ ca /
   
vr̥tʰā^aparādʰe tad-vyasane vā^alaṃkārasya^agrahaṇam abʰojanaṃ ca /

Sentence: 37 
   tadyuktāś ca vilāpāḥ /
   
tad-yuktāś ca vilāpāḥ /

Sentence: 38 
   tena saha deśamokṣaṃ rocayed rājani niṣkrayaṃ ca /
   
tena saha deśa-mokṣaṃ rocayed rājani niṣkrayaṃ ca /

Sentence: 39 
   sāmartʰyam āyuṣas tadavāptau /
   
sāmartʰyam āyuṣas tad-avāptau /

Sentence: 40 
   tasyārtʰādʰigame ʼbʰipretasiddʰau śarīropacaye vā pūrvasaṃbʰāṣita iṣṭadevatopahāraḥ /
   
tasya^artʰa^adʰigame +abʰipreta-siddʰau śarīra^upacaye vā pūrva-saṃbʰāṣita iṣṭa-devatā^upahāraḥ /

Sentence: 41 
   nityam alaṃkārayogaḥ / parimito ʼbʰyavahāraḥ /
   
nityam alaṃkāra-yogaḥ / parimito +abʰyavahāraḥ /

Sentence: 42 
   gīte ca nāmagotrayor grahaṇam / glānyām urasi lalāṭe ca karaṃ kurvīta / tatsukʰam upalabʰya nidrālābʰaḥ /
   
gīte ca nāma-gotrayor grahaṇam / glānyām urasi lalāṭe ca karaṃ kurvīta / tat-sukʰam upalabʰya nidrā-lābʰaḥ /

Sentence: 43 
   utsaṅge cāsyopaveśanaṃ svapanaṃ ca / gamanaṃ viyoge /
   
utsaṅge ca^asya^upaveśanaṃ svapanaṃ ca / gamanaṃ viyoge /

Page of edition: 318
Sentence: 44 
   tasmāt putrārtʰinī syāt / āyuṣo nādʰikyam iccʰet //
   
tasmāt putra^artʰinī syāt / āyuṣo na^ādʰikyam iccʰet //

Sentence: 45 
   etasyāvijñātam artʰaṃ rahasi na brūyāt /
   
etasya^avijñātam artʰaṃ rahasi na brūyāt /

Sentence: 46 
   vratam upavāsaṃ cāsya nirvartayet mayi doṣa iti / aśakye svayam api tadrūpā syāt /
   
vratam upavāsaṃ ca^asya nirvartayet mayi doṣa iti / aśakye svayam api tad-rūpā syāt /

Sentence: 47 
   vivāde tenāpy aśakyam ity artʰanirdeśaḥ /
   
vivāde tena^apy aśakyam ity artʰa-nirdeśaḥ /

Sentence: 48 
   tadīyam ātmīyaṃ vā svayam aviśeṣeṇa paśyet /
   
tadīyam ātmīyaṃ vā svayam aviśeṣeṇa paśyet /

Sentence: 49 
   tena vinā goṣṭʰyādīnām agamanam iti /
   
tena vinā goṣṭʰy-ādīnām agamanam iti /

Sentence: 50 
   nirmālyadʰāraṇe ślāgʰā uccʰiṣṭabʰojane ca /
   
nirmālya-dʰāraṇe ślāgʰā uccʰiṣṭa-bʰojane ca /

Sentence: 51 
   kulaśīlaśilpajātividyāvarṇavittadeśa Page of edition: 319 mitraguṇavayomādʰuryapūjā /
   
kula-śīla-śilpa-jāti-vidyā-varṇa-vitta-deśa Page of edition: 319 mitra-guṇa-vayo-mādʰurya-pūjā /

Sentence: 52 
   gītādiṣu codanam abʰijñasya /
   
gīta^ādiṣu codanam abʰijñasya /

Sentence: 53 
   bʰayaśītoṣṇavarṣāṇy anapekṣya tadabʰigamanam /
   
bʰaya-śīta^uṣṇa-varṣāṇy anapekṣya tad-abʰigamanam /

Sentence: 54 
   sa eva ca me syād ity aurdʰvadehikeṣu vacanam /
   
sa eva ca me syād ity aurdʰva-dehikeṣu vacanam /

Sentence: 55 
   tadiṣṭarasabʰāvaśīlānuvartanam /
   
tad-iṣṭa-rasa-bʰāva-śīlā^anuvartanam /

Sentence: 56 
   mūlakarmābʰiśaṅkā /
   
mūla-karma^abʰiśaṅkā /

Sentence: 57 
   tadabʰigamane ca jananyā saha nityo vivādaḥ /
   
tad-abʰigamane ca jananyā saha nityo vivādaḥ /

Sentence: 58 
   balāt kāreṇa ca yady anyatra tayā nīyeta tadā viṣamanaśanaṃ śastraṃ rajjum iti kāmayeta /
   
balāt kāreṇa ca yady anyatra tayā nīyeta tadā viṣama-naśanaṃ śastraṃ rajjum iti kāmayeta /

Sentence: 59 
   pratyāyanaṃ ca praṇidʰibʰir nāyakasya / svayaṃ vātmano vr̥ttigrahaṇam /
   
pratyāyanaṃ ca praṇidʰibʰir nāyakasya / svayaṃ vā^ātmano vr̥tti-grahaṇam /

Sentence: 60 
   na tv evārtʰeṣu vivādaḥ /
   
na tv eva^artʰeṣu vivādaḥ /

Page of edition: 320
Sentence: 61 
   mātrā vinā kiṃ cin na ceṣṭeta //
   
mātrā vinā kiṃ cin na ceṣṭeta //

Sentence: 62 
   pravāse śīgʰrāgamanāya śāpadānam /
   
pravāse śīgʰrā^āgamanāya śāpadānam /

Sentence: 63 
   proṣite mr̥jāniyamaś cālaṃkārasya pratiṣedʰaḥ / maṅgalaṃ tv apekṣyam / ekaṃ śaṅkʰavalayaṃ vā dʰārayet /
   
proṣite mr̥jā-niyamaś ca^alaṃkārasya pratiṣedʰaḥ / maṅgalaṃ tv apekṣyam / ekaṃ śaṅkʰa-valayaṃ vā dʰārayet /

Sentence: 64 
   smaraṇam atītānām / gamanam īkṣaṇikopaśrutīnām / nakṣatracandrasūryatārābʰyaḥ spr̥haṇam /
   
smaraṇam atītānām / gamanam īkṣaṇika^upaśrutīnām / nakṣatra-candra-sūrya-tārābʰyaḥ spr̥haṇam /

Sentence: 65 
   iṣṭasvapnadarśane tatsaṃgamo mamāstv iti vacanam /
   
iṣṭa-svapna-darśane tat-saṃgamo mama^astv iti vacanam /

Sentence: 66 
   udvego ʼniṣṭe śāntikarma ca /
   
udvego +aniṣṭe śānti-karma ca /

Sentence: 67 
   pratyāgate kāmapūjā /
   
pratyāgate kāma-pūjā /

Sentence: 68 
   devatopahārāṇāṃ karaṇam /
   
devatā^upahārāṇāṃ karaṇam /

Sentence: 69 
   sakʰībʰiḥ pūrṇapātrasyāharaṇam /
   
sakʰībʰiḥ pūrṇa-pātrasya^āharaṇam /

Sentence: 70 
   vāyasapūjā ca /
   
vāyasapūjā ca /

Sentence: 71 
   pratʰamasamāgamānantaraṃ caitad eva vāyasapūjāvarjam /
   
pratʰama-samāgama^anantaraṃ ca^etad eva vāyasa-pūjā-varjam /

Page of edition: 321
Sentence: 72 
   saktasya cānumaraṇaṃ brūyāt //
   
saktasya ca^anumaraṇaṃ brūyāt //

Page of edition: 322
Sentence: 73 
   nisr̥ṣṭabʰāvaḥ samānavr̥ttiḥ prayojanakārī nirāśaṅko nirapekṣo ʼrtʰeṣv iti saktalakṣaṇāni //
   
nisr̥ṣṭa-bʰāvaḥ samāna-vr̥ttiḥ prayojana-kārī nirāśaṅko nirapekṣo +artʰeṣv iti sakta-lakṣaṇāni //

Sentence: 74 
   tad etan nirdarśanārtʰaṃ dattakaśāsanād uktam / anuktaṃ ca lokataḥ śīlayet puruṣaprakr̥titaś ca //
   
tad etan nirdarśana^artʰaṃ dattaka-śāsanād uktam / anuktaṃ ca lokataḥ śīlayet puruṣa-prakr̥titaś ca //

Page of edition: 323


   
bʰavataś ca^atra ślokau ---


Sentence: 75ab 
   sūkṣmatvād atilobʰāc ca prakr̥tyājñānatas tatʰā /
   
sūkṣmatvād atilobʰāc ca prakr̥tyā-jñānatas tatʰā /

Sentence: 75cd 
   kāmalakṣma tu durjñānaṃ strīṇāṃ tadbʰāvitair api //
   
kāma-lakṣma tu durjñānaṃ strīṇāṃ tad-bʰāvitair api //

Sentence: 76ab 
   kāmayante virajyante rañjayanti tyajanti ca /
   
kāmayante virajyante rañjayanti tyajanti ca /

Sentence: 76cd 
   karṣayantyo ʼpi sarvārtʰāñ jñāyante naiva yoṣitaḥ //
   
karṣayantyo +api sarva^artʰāñ jñāyante na^eva yoṣitaḥ //






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.