suptasya cumbanam āliṅganaṃ ca // suptasya cumbanam āliṅganaṃ ca //
Sentence: 21
prekṣaṇam anyamanaskasya / rājamārge ca prāsādastʰāyās tatra viditāyā vrīḍāśāṭʰyanāśaḥ / prekṣaṇam anya-manaskasya / rāja-mārge ca prāsādastʰāyās tatra viditāyā vrīḍā-śāṭʰya-nāśaḥ /
Sentence: 22
taddveṣye dveṣyatā / tatpriye priyatā / tadramye ratiḥ / tam anu harṣaśokau / strīṣu jijñāsā / kopaś cādīrgʰaḥ / tad-dveṣye dveṣyatā / tat-priye priyatā / tad-ramye ratiḥ / tam anu harṣa-śokau / strīṣu jijñāsā / kopaś ca^adīrgʰaḥ /
Page of edition: 317
Sentence: 23
svakr̥teṣv api nakʰadaśanacihneṣv anyāśaṅkā // svakr̥teṣv api nakʰa-daśana-cihneṣv anyā-śaṅkā //
Sentence: 24
anurāgasyāvacanam anurāgasya^avacanam
Sentence: 25
ākāratas tu darśayet / ākāratas tu darśayet /
Sentence: 26
madasvapnavyādʰiṣu tu nirvacanam / mada-svapna-vyādʰiṣu tu nirvacanam /
Sentence: 27
ślāgʰyānāṃ nāyakakarmaṇāṃ ca / ślāgʰyānāṃ nāyaka-karmaṇāṃ ca /
tad etan nirdarśanārtʰaṃ dattakaśāsanād uktam / anuktaṃ ca lokataḥ śīlayet puruṣaprakr̥titaś ca // tad etan nirdarśana^artʰaṃ dattaka-śāsanād uktam / anuktaṃ ca lokataḥ śīlayet puruṣa-prakr̥titaś ca //
Page of edition: 323
bʰavataś ca^atra ślokau ---
Sentence: 75ab
sūkṣmatvād atilobʰāc ca prakr̥tyājñānatas tatʰā / sūkṣmatvād atilobʰāc ca prakr̥tyā-jñānatas tatʰā /
Sentence: 75cd
kāmalakṣma tu durjñānaṃ strīṇāṃ tadbʰāvitair api // kāma-lakṣma tu durjñānaṃ strīṇāṃ tad-bʰāvitair api //
Sentence: 76ab
kāmayante virajyante rañjayanti tyajanti ca / kāmayante virajyante rañjayanti tyajanti ca /
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.