TITUS
Vatsyayana, Kamasutra: Part No. 33

Chapter: 3 


artʰāgamopāyā viraktaliṅgāni viraktapratipattir niṣkāsanakramās



Sentence: 1 
   saktādivittādānaṃ svābʰāvikam upāyataś ca /
   
sakta^ādi-vitta^ādānaṃ svābʰāvikam upāyataś ca /

Sentence: 2 
   tatra svābʰāvikaṃ saṃkalpāt samadʰikaṃ vā labʰamānā nopāyān prayuñjītety ācāryāḥ /
   
tatra svābʰāvikaṃ saṃkalpāt samadʰikaṃ vā labʰamānā na^upāyān prayuñjīta^ity ācāryāḥ /

Page of edition: 324
Sentence: 3 
   viditam apy upāyaiḥ pariṣkr̥taṃ dviguṇaṃ dāsyatīti vātsyāyanaḥ //
   
viditam apy upāyaiḥ pariṣkr̥taṃ dviguṇaṃ dāsyati^iti vātsyāyanaḥ //

Sentence: 4 
   alaṃkārabʰakṣyabʰojyapeyamālyavastragandʰadravyādīnāṃ vyavahāriṣu kālikam uddʰārārtʰam artʰapratinayanena /
   
alaṃkāra-bʰakṣya-bʰojya-peya-mālya-vastra-gandʰa-dravya^ādīnāṃ vyavahāriṣu kālikam uddʰāra^artʰam artʰa-pratinayanena /

Sentence: 5 
   tatsamakṣaṃ tadvittapraśaṃsā /
   
tat-samakṣaṃ tad-vitta-praśaṃsā /

Sentence: 6 
   vratavr̥kṣārāmadevakulataḍāgodyānotsavaprītidāyavyapadeśaḥ /
   
vrata-vr̥kṣārāma-devakula-taḍāga^udyāna^utsava-prīti-dāya-vyapadeśaḥ /

Sentence: 7 
   tadabʰigamananimitto rakṣibʰiś caurair vālaṃkāraparimoṣaḥ /
   
tad-abʰigamana-nimitto rakṣibʰiś caurair vā^alaṃkāra-parimoṣaḥ /

Sentence: 8 
   dāhāt kuḍyaccʰedāt pramādād bʰavane cārtʰanāśaḥ /
   
dāhāt kuḍya-ccʰedāt pramādād bʰavane ca^artʰa-nāśaḥ /

Sentence: 9 
   tatʰā yācitālaṃkārāṇāṃ nāyakālaṃkārāṇāṃ ca tadabʰigamanārtʰasya vyayasya praṇidʰibʰir nivedanam /
   
tatʰā yācita^alaṃkārāṇāṃ nāyaka^alaṃkārāṇāṃ ca tad-abʰigamana^artʰasya vyayasya praṇidʰibʰir nivedanam /

Sentence: 10 
   tadartʰam r̥ṇagrahaṇam / jananyā saha tadudbʰavasya vyayasya vivādaḥ /
   
tad-artʰam r̥ṇa-grahaṇam / jananyā saha tad-udbʰavasya vyayasya vivādaḥ /

Sentence: 11 
   suhr̥tkāryeṣv anabʰigamanam anabʰihārahetoḥ /
   
suhr̥t-kāryeṣv anabʰigamanam anabʰihāra-hetoḥ /

Sentence: 12 
   taiś ca pūrvam āhr̥tā guravo ʼbʰihārāḥ pūrvam upanītāḥ pūrvaṃ śrāvitāḥ syuḥ /
   
taiś ca pūrvam āhr̥tā guravo +abʰihārāḥ pūrvam upanītāḥ pūrvaṃ śrāvitāḥ syuḥ /

Sentence: 13 
   ucitānāṃ kriyāṇāṃ viccʰittiḥ /
   
ucitānāṃ kriyāṇāṃ viccʰittiḥ /

Sentence: 14 
   nāyakārtʰaṃ ca śilpiṣu kāryam /
   
nāyaka^artʰaṃ ca śilpiṣu kāryam /

Sentence: 15 
   vaidyamahāmātrayor upakārikriyā kāryahetoḥ /
   
vaidya-mahāmātrayor upakāri-kriyā kārya-hetoḥ /

Sentence: 16 
   mitrāṇāṃ copakāriṇāṃ vyasaneṣv abʰyupapattiḥ /
   
mitrāṇāṃ ca^upakāriṇāṃ vyasaneṣv abʰyupapattiḥ /

Sentence: 17 
   gr̥hakarma / sakʰyāḥ putrasyotsañjanam dohado vyādʰir mitrasya duḥkʰāpanayanam iti /
   
gr̥ha-karma / sakʰyāḥ putrasya^utsañjanam dohado vyādʰir mitrasya duḥkʰa^apanayanam iti /

Sentence: 18 
   alaṃkāraikadeśavikrayo nāyakasyārtʰe /
   
alaṃkāra^ekadeśa-vikrayo nāyakasya^artʰe /

Sentence: 19 
   tayā śīlitasya cālaṃkārasya bʰāṇḍopaskarasya vā vaṇijo vikrayārtʰaṃ darśanam /
   
tayā śīlitasya ca^alaṃkārasya bʰāṇḍa^upaskarasya vā vaṇijo vikraya^artʰaṃ darśanam /

Sentence: 20 
   pratigaṇikānāṃ ca sadr̥śasya bʰāṇḍasya vyatikare prativiśiṣṭasya grahaṇam /
   
pratigaṇikānāṃ ca sadr̥śasya bʰāṇḍasya vyatikare prativiśiṣṭasya grahaṇam /

Sentence: 21 
   pūrvopakārāṇām avismaraṇam anukīrtanaṃ ca /
   
pūrva^upakārāṇām avismaraṇam anukīrtanaṃ ca /

Sentence: 22 
   praṇidʰibʰiḥ pratigaṇikānāṃ lābʰātiśayaṃ śrāvayet /
   
praṇidʰibʰiḥ pratigaṇikānāṃ lābʰa^atiśayaṃ śrāvayet /

Sentence: 23 
   tāsu nāyakasamakṣam ātmano ʼbʰyadʰikaṃ lābʰaṃ bʰūtam abʰūtaṃ vā vrīḍitā nāma varṇayet /
   
tāsu nāyaka-samakṣam ātmano +abʰyadʰikaṃ lābʰaṃ bʰūtam abʰūtaṃ vā vrīḍitā nāma varṇayet /

Sentence: 24 
   pūrvayogināṃ ca lābʰātiśayena punaḥ saṃdʰāne yatamānānām aviṣkr̥taḥ pratiṣedʰaḥ /
   
pūrva-yogināṃ ca lābʰa^atiśayena punaḥ saṃdʰāne yatamānānām aviṣkr̥taḥ pratiṣedʰaḥ /

Sentence: 25 
   tatspardʰināṃ tyāgayogināṃ nidarśanam /
   
tat-spardʰināṃ tyāga-yogināṃ nidarśanam /

Page of edition: 325
Sentence: 26 
   na punar eṣyatīti bālayācitakam ity artʰāgamopāyāḥ //
   
na punar eṣyati^iti bāla-yācitakam ity artʰa^āgama^upāyāḥ //

Page of edition: 328
Sentence: 27 
   viraktaṃ ca nityam eva prakr̥tivikriyāto vidyāt mukʰavarṇāc ca //
   
viraktaṃ ca nityam eva prakr̥ti-vikriyāto vidyāt mukʰa-varṇāc ca //

Sentence: 28 
   ūnam atiriktaṃ vā dadāti /
   
ūnam atiriktaṃ vā dadāti /

Sentence: 29 
   pratilomaiḥ saṃbadʰyate /
   
pratilomaiḥ saṃbadʰyate /

Sentence: 30 
   vyapadiśyānyat karoti /
   
vyapadiśya^anyat karoti /

Sentence: 31 
   ucitam āccʰinatti /
   
ucitam āccʰinatti /

Sentence: 32 
   pratijñātam vismarati / anyatʰā vā yojayati /
   
pratijñātam vismarati / anyatʰā vā yojayati /

Sentence: 33 
   svapakṣaiḥ saṃjñayā bʰāṣate /
   
svapakṣaiḥ saṃjñayā bʰāṣate /

Sentence: 34 
   mitrakāryam apadiśyānyatra śete /
   
mitra-kāryam apadiśya^anyatra śete /

Sentence: 35 
   pūrvasaṃsr̥ṣṭāyāś ca parijanena mitʰaḥ katʰayati //
   
pūrva-saṃsr̥ṣṭāyāś ca parijanena mitʰaḥ katʰayati //

Sentence: 36 
   tasya sāradravyāṇi prāg avabodʰād anyāpadeśena haste kurvīta /
   
tasya sāra-dravyāṇi prāg avabodʰād anya^apadeśena haste kurvīta /

Sentence: 37 
   tāni cāsyā hastād uttamarṇaḥ prasahya gr̥hṇīyāt /
   
tāni ca^asyā hastād uttama-rṇaḥ prasahya gr̥hṇīyāt /

Page of edition: 329
Sentence: 38 
   vivadamānena saha dʰarmastʰeṣu vyavahared iti viraktapratipattiḥ //
   
vivada-mānena saha dʰarmastʰeṣu vyavahared iti virakta-pratipattiḥ //

Sentence: 39 
   saktaṃ tu pūrvopakāriṇam apy alpapʰalaṃ vyalīkenānupālayet /
   
saktaṃ tu pūrva^upakāriṇam apy alpa-pʰalaṃ vyalīkena^anupālayet /

Sentence: 40 
   asāraṃ tu niṣpratipattikam upāyayo ʼpavāhayet / anyam avaṣṭabʰya //
   
asāraṃ tu niṣpratipattikam upāyayo +apavāhayet / anyam avaṣṭabʰya //

Page of edition: 330
Sentence: 41 
   tadaniṣṭʰasevā / ninditābʰyāsaḥ / oṣṭʰanirbʰogaḥ / pādena bʰūmer abʰigʰātaḥ / avijñātaviṣayasya saṃkatʰā / tadvijñāteṣv avismayaḥ *kutsā ca / darpavigʰātaḥ / adʰikaiḥ saha saṃvāsaḥ / *anapekṣaṇam / [Ch: omits] samānadoṣāṇāṃ nindā / rahasi cāvastʰānam //
   
tad-aniṣṭʰa-sevā / nindita^abʰyāsaḥ / oṣṭʰa-nirbʰogaḥ / pādena bʰūmer abʰigʰātaḥ / avijñāta-viṣayasya saṃkatʰā / tad-vijñāteṣv avismayaḥ *kutsā ca / darpa-vigʰātaḥ / adʰikaiḥ saha saṃvāsaḥ / *anapekṣaṇam / [Ch: omits] samāna-doṣāṇāṃ nindā / rahasi ca^avastʰānam //

Sentence: 42 
   ratopacāreṣūdvegaḥ / mukʰasyādānam / jagʰanasya rakṣaṇam / nakʰadaśanakṣatebʰyo jugupsā / parisvaṅge bʰujamayyā sūcyā vyavadʰānam / stabdʰatā gātrāṇām / saktʰnor vyatyāsaḥ / nidrāparatvaṃ ca / śrāntam upalabʰya codanā / aśaktau hāsaḥ / śaktāv anabʰinandanam / divāpi / bʰāvam upalabʰya mahājanābʰigamanam //
   
rata^upacāreṣu^udvegaḥ / mukʰasya^ādānam / jagʰanasya rakṣaṇam / nakʰa-daśana-kṣatebʰyo jugupsā / parisvaṅge bʰujamayyā sūcyā vyavadʰānam / stabdʰatā gātrāṇām / saktʰnor vyatyāsaḥ / nidrā^aparatvaṃ ca / śrāntam upalabʰya codanā / aśaktau hāsaḥ / śaktāv anabʰinandanam / divā^api / bʰāvam upalabʰya mahājana^abʰigamanam //

Page of edition: 331
Sentence: 43 
   vākyeṣu ccʰalagrahaṇam / anarmaṇi hāsaḥ / narmaṇi cānyam apadiśya hasati vadati tasmin kaṭākṣeṇa parijanasya prekṣaṇaṃ tāḍanaṃ ca / āhatya cāsya katʰām anyāḥ katʰāḥ / tadvyalīkānāṃ vyasanānāṃ cāparihāryāṇām anukīrtanam / marmaṇāṃ ca ceṭikayopakṣepaṇam /
   
vākyeṣu ccʰala-grahaṇam / anarmaṇi hāsaḥ / narmaṇi ca^anyam apadiśya hasati vadati tasmin kaṭākṣeṇa parijanasya prekṣaṇaṃ tāḍanaṃ ca / āhatya ca^asya katʰām anyāḥ katʰāḥ / tad-vyalīkānāṃ vyasanānāṃ ca^aparihāryāṇām anukīrtanam / marmaṇāṃ ca ceṭikayā^upakṣepaṇam /

Sentence: 44 
   āgate cādarśanam / ayācyayācanam / ante svayaṃ mokṣaś ceti parigrahakasyeti dattakasya //
   
āgate ca^adarśanam / ayācya-yācanam / ante svayaṃ mokṣaś ca^iti parigrahakasya^iti dattakasya //

Page of edition: 332


   
bʰavataś ca^atra ślokau ---


Sentence: 45ab 
   parīkṣya gamyaiḥ saṃyogaḥ saṃyuktasyānurañjanam /
   
parīkṣya gamyaiḥ saṃyogaḥ saṃyuktasya^anurañjanam /

Sentence: 45cd 
   raktād artʰasya cādānam ante mokṣaś ca vaiśikam //
   
raktād artʰasya ca^ādānam ante mokṣaś ca vaiśikam //

Sentence: 46ab 
   evam etena kalpena stʰitā veśyā parigrahe /
   
evam etena kalpena stʰitā veśyā parigrahe /

Sentence: 46cd 
   nātisaṃdʰīyate gamyaiḥ karoty artʰāṃś ca puṣkalān //
   
na^atisaṃdʰīyate gamyaiḥ karoty artʰāṃś ca puṣkalān //






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.