TITUS
Vatsyayana, Kamasutra: Part No. 34

Chapter: 4 


viśīrṇapratisaṃdʰānaṃ


Page of edition: 333
Sentence: 1 
   vartamānaṃ niṣpīḍitārtʰam utsr̥jantī pūrvasaṃsr̥ṣṭena saha saṃdadʰyāt //
   
vartamānaṃ niṣpīḍita^artʰam utsr̥jantī pūrva-saṃsr̥ṣṭena saha saṃdadʰyāt //

Sentence: 2 
   sa ced avasitārtʰo vittavān sānurāgaś ca tataḥ saṃdʰeyaḥ //
   
sa ced avasita^artʰo vittavān sānu-rāgaś ca tataḥ saṃdʰeyaḥ //

Sentence: 3 
   anyatra gatas tarkayitavyaḥ / sa kāryayuktyā ṣaḍvidʰaḥ //
   
anyatra gatas tarkayitavyaḥ / sa kārya-yuktyā ṣaḍvidʰaḥ //

Sentence: 4 
   itaḥ svayam apasr̥tas tato ʼpi svayam evāpasr̥taḥ /
   
itaḥ svayam apasr̥tas tato +api svayam eva^apasr̥taḥ /

Sentence: 5 
   itas tataś ca niṣkāsitāpasr̥taḥ /
   
itas tataś ca niṣkāsita^apasr̥taḥ /

Sentence: 6 
   itaḥ svayam apasr̥tas tato niṣkāsitāpasr̥taḥ /
   
itaḥ svayam apasr̥tas tato niṣkāsita^apasr̥taḥ /

Sentence: 7 
   itaḥ svayam apasr̥tas tatra stʰitaḥ /
   
itaḥ svayam apasr̥tas tatra stʰitaḥ /

Sentence: 8 
   ito niṣkāsitāpasr̥tas tataḥ svayam apasr̥taḥ /
   
ito niṣkāsita^apasr̥tas tataḥ svayam apasr̥taḥ /

Page of edition: 334
Sentence: 9 
   ito niṣkāsitāpasr̥tas tatra stʰitaḥ //
   
ito niṣkāsita^apasr̥tas tatra stʰitaḥ //

Sentence: 10 
   itas tataś ca svayam evāpasr̥tyopajapati ced ubʰayor guṇān apekṣī calabuddʰir asaṃdʰeyaḥ //
   
itas tataś ca svayam eva^apasr̥tya^upajapati ced ubʰayor guṇān apekṣī cala-buddʰir asaṃdʰeyaḥ //

Page of edition: 335
Sentence: 11 
   itas tataś ca niṣkāsitāpasr̥taḥ stʰirabuddʰiḥ / sa ced anyato bahulabʰamānayā niṣkāsitaḥ syāt sasāro ʼpi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdʰeyaḥ //
   
itas tataś ca niṣkāsita^apasr̥taḥ stʰira-buddʰiḥ / sa ced anyato bahu-labʰamānayā niṣkāsitaḥ syāt sasāro +api tayā roṣito mama^amarṣād bahu dāsyati^iti saṃdʰeyaḥ //

Sentence: 12 
   niḥsāratayā kadaryatayā vā tyakto na śreyān //
   
niḥsāratayā kadaryatayā vā tyakto na śreyān //

Sentence: 13 
   itaḥ svayam apasr̥tas tato niṣkāsitāpasr̥to yady atiriktam ādau ca dadyāt tataḥ pratigrāhyaḥ //
   
itaḥ svayam apasr̥tas tato niṣkāsita^apasr̥to yady atiriktam ādau ca dadyāt tataḥ pratigrāhyaḥ //

Sentence: 14 
   itaḥ svayam apasr̥tya tatra stʰita upajapaṃs tarkayitavyaḥ //
   
itaḥ svayam apasr̥tya tatra stʰita upajapaṃs tarkayitavyaḥ //

Sentence: 15 
   viśeṣārtʰī cāgatas tato viśeṣam apaśyann āgantukāmo [mayi] māṃ jijñāsitukāmaḥ sa āgatya sānurāgatvād dāsyati / tasyāṃ vā doṣān dr̥ṣṭvā mayi bʰūyiṣṭʰān guṇān adʰunā paśyati sa guṇadarśī bʰūyiṣṭʰaṃ dāsyati //
   
viśeṣa^artʰī ca^āgatas tato viśeṣam apaśyann āgantukāmo [mayi] māṃ jijñāsitukāmaḥ sa āgatya sa^anurāgatvād dāsyati / tasyāṃ vā doṣān dr̥ṣṭvā mayi bʰūyiṣṭʰān guṇān adʰunā paśyati sa guṇa-darśī bʰūyiṣṭʰaṃ dāsyati //

Page of edition: 336
Sentence: 16 
   bālo vā naikatradr̥ṣṭir atisaṃdʰānapradʰāno vā haridrārāgo vā yat kiṃcanakārī vā ity avetya saṃdadʰyān na vā //
   
bālo vā na^ekatra-dr̥ṣṭir atisaṃdʰāna-pradʰāno vā haridrā-rāgo vā yat kiṃcana-kārī vā ity avetya saṃdadʰyān na vā //

Sentence: 17 
   ito niṣkāsitāpasr̥tas tataḥ svayam apasr̥ta upajapaṃs tarkayitavyaḥ /
   
ito niṣkāsita^apasr̥tas tataḥ svayam apasr̥ta upajapaṃs tarkayitavyaḥ /

Sentence: 18 
   anurāgād āgantukāmaḥ sa bahu dāsyati / mama gunair bʰāvito yo ʼnyasyāṃ na ramate //
   
anurāgād āgantukāmaḥ sa bahu dāsyati / mama gunair bʰāvito yo +anyasyāṃ na ramate //

Sentence: 19 
   pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dʰanam abʰiyogād vā mayāsyāpahr̥taṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbʰedayitvā tyaktukāma ity akalyāṇabuddʰir asaṃdʰeyaḥ //
   
pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dʰanam abʰiyogād vā mayā^asya^apahr̥taṃ tad-viśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamāna^udbʰedayitvā tyaktukāma ity akalyāṇa-buddʰir asaṃdʰeyaḥ //

Page of edition: 337
Sentence: 20 
   anyatʰābuddʰiḥ kālena lambʰayitavyaḥ //
   
anyatʰā-buddʰiḥ kālena lambʰayitavyaḥ //

Sentence: 21 
   ito niṣkāsitas tatra stʰita upajapann etena vyākʰyātaḥ //
   
ito niṣkāsitas tatra stʰita upajapann etena vyākʰyātaḥ //

Sentence: 22 
   teṣu upajapatsv anyatra stʰitaḥ svayam upajapet //
   
teṣu upajapatsv anyatra stʰitaḥ svayam upajapet //

Sentence: 23 
   vyalīkārtʰaṃ niṣkāsito mayāsāvan yatra gato yatnād ānetavyaḥ /
   
vyalīka^artʰaṃ niṣkāsito mayāsāvan yatra gato yatnād ānetavyaḥ /

Sentence: 24 
   itaḥ pravr̥ttasaṃbʰāṣo vā tato bʰedam avāpsyati /
   
itaḥ pravr̥tta-saṃbʰāṣo vā tato bʰedam avāpsyati /

Sentence: 25 
   *vartamānasya *ced artʰavigʰātaṃ [Ch: tadartʰābʰigʰātaṃ] kariṣyati /
   
*vartamānasya *ced artʰa-vigʰātaṃ [Ch: tad-artʰa^abʰigʰātaṃ] kariṣyati /

Sentence: 26 
   artʰāgamakālo vāsya / stʰānavr̥ddʰir asya jātā / labdʰam anenādʰikaraṇam / dārair viyuktaḥ / pāratantryād vyāvr̥ttaḥ / pitrā bʰrātrā vā vibʰaktaḥ /
   
artʰa^āgama-kālo vā^asya / stʰāna-vr̥ddʰir asya jātā / labdʰam anena^adʰikaraṇam / dārair viyuktaḥ / pāra-tantryād vyāvr̥ttaḥ / pitrā bʰrātrā vā vibʰaktaḥ /

Sentence: 27 
   anena vā pratibaddʰam anena saṃdʰiṃ kr̥tvā nāyakaṃ dʰaninam avāpsyāmi /
   
anena vā pratibaddʰam anena saṃdʰiṃ kr̥tvā nāyakaṃ dʰaninam avāpsyāmi /

Sentence: 28 
   vimānito vā bʰāryayā tam eva tasyāṃ vikramayiṣyāmi /
   
vimānito vā bʰāryayā tam eva tasyāṃ vikramayiṣyāmi /

Sentence: 29 
   asya vā mitraṃ maddveṣiṇīṃ sapatnīṃ kāmayate tad amunā bʰedayiṣyāmi /
   
asya vā mitraṃ mad-dveṣiṇīṃ sapatnīṃ kāmayate tad amunā bʰedayiṣyāmi /

Page of edition: 338
Sentence: 30 
   calacittatayā vā lāgʰavam enam āpādayiṣyāmīti //
   
cala-cittatayā vā lāgʰavam enam āpādayiṣyāmi^iti //

Sentence: 31 
   tasya pīṭʰamardādayo mātur dauḥśīlyena nāyikāyāḥ saty apy anurāge vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ /
   
tasya pīṭʰamarda^ādayo mātur dauḥśīlyena nāyikāyāḥ saty apy anurāge vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ /

Sentence: 32 
   vartamānena cākāmāyāḥ saṃsargaṃ vidveṣaṃ ca /
   
vartamānena ca^akāmāyāḥ saṃsargaṃ vidveṣaṃ ca /

Sentence: 33 
   tasyāś ca sābʰijñānaiḥ pūrvānurāgair enaṃ pratyāpayeyuḥ /
   
tasyāś ca sa^abʰijñānaiḥ pūrva^anurāgair enaṃ pratyāpayeyuḥ /

Page of edition: 339
Sentence: 34 
   abʰijñānaṃ ca tatkr̥topakārasaṃbaddʰaṃ syād iti viśīrṇapratisaṃdʰānam //
   
abʰijñānaṃ ca tatkr̥ta^upakāra-saṃbaddʰaṃ syād iti viśīrṇa-pratisaṃdʰānam //

Sentence: 35 
   apūrvapūrvasaṃsr̥ṣṭayoḥ pūrvasaṃsr̥ṣṭaḥ śreyān / sa hi viditaśīlo dr̥ṣṭarāgaś ca sūpacāro bʰavatīty ācāryāḥ /
   
apūrva-pūrva-saṃsr̥ṣṭayoḥ pūrva-saṃsr̥ṣṭaḥ śreyān / sa hi vidita-śīlo dr̥ṣṭa-rāgaś ca sūpacāro bʰavati^ity ācāryāḥ /

Sentence: 36 
   pūrvasaṃsr̥ṣṭaḥ sarvato niṣpīḍitārtʰatvān nātyartʰam artʰado duḥkʰaṃ ca punarviśvāsayitum / apūrvas tu sukʰenānurajyata iti vātsyāyanaḥ /
   
pūrva-saṃsr̥ṣṭaḥ sarvato niṣpīḍita^artʰatvān na^atyartʰam artʰado duḥkʰaṃ ca punar-viśvāsayitum / apūrvas tu sukʰena^anurajyata iti vātsyāyanaḥ /

Sentence: 37 
   tatʰāpi puruṣaprakr̥tito viśeṣaḥ //
   
tatʰā^api puruṣa-prakr̥tito viśeṣaḥ //

Page of edition: 340


   
bʰavanti ca^atra ślokāḥ---


Sentence: 38ab 
   anyāṃ bʰedayituṃ gamyād anyato gamyam eva vā /
   
anyāṃ bʰedayituṃ gamyād anyato gamyam eva vā /

Sentence: 38cd 
   stʰitasya copagʰātārtʰaṃ punaḥ saṃdʰānam iṣyate //
   
stʰitasya ca^upagʰātā^artʰaṃ punaḥ saṃdʰānam iṣyate //

Sentence: 39ab 
   bibʰetyanyasya saṃyogād vyalīkāni ca nekṣate /
   
bibʰetyanyasya saṃyogād vyalīkāni ca na^īkṣate /

Sentence: 39cd 
   atisaktaḥ pumān yatra bʰayād bahu dadāti ca //
   
atisaktaḥ pumān yatra bʰayād bahu dadāti ca //

Sentence: 40ab 
   asaktam abʰinandeta saktaṃ paribʰavet tatʰā /
   
asaktam abʰinandeta saktaṃ paribʰavet tatʰā /

Sentence: 40cd 
   anyadūtānupāte ca yaḥ syād ativiśāradaḥ //
   
anyadūta^anupāte ca yaḥ syād ativiśāradaḥ //

Sentence: 41ab 
   tatropayāyinaṃ pūrvaṃ nārī kālena yojayet /
   
tatra^upayāyinaṃ pūrvaṃ nārī kālena yojayet /

Sentence: 41cd 
   bʰavec cāccʰinnasaṃdʰānā na ca saktaṃ parityajet //(yugmam)
   
bʰavec ca^accʰinna-saṃdʰānā na ca saktaṃ parityajet //(yugmam)

Sentence: 42ab 
   saktaṃ tu vaśinaṃ nārī saṃbʰāṣyāpy anyato vrajet /
   
saktaṃ tu vaśinaṃ nārī saṃbʰāṣya^apy anyato vrajet /

Sentence: 42cd 
   tataś cārtʰam upādāya saktam evānurañjayet //
   
tataś ca^artʰam upādāya saktam eva^anurañjayet //

Sentence: 43ab 
   āyatiṃ prasamīkṣyādau lābʰaṃ prītiṃ ca puṣkalām /
   
āyatiṃ prasamīkṣyā^ādau lābʰaṃ prītiṃ ca puṣkalām /

Sentence: 43cd 
   sauhr̥daṃ pratisaṃdadʰyād viśīrṇaṃ strī vicakṣaṇā //
   
sauhr̥daṃ pratisaṃdadʰyād viśīrṇaṃ strī vicakṣaṇā //






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.