ito niṣkāsitāpasr̥tas tataḥ svayam apasr̥ta upajapaṃs tarkayitavyaḥ / ito niṣkāsita^apasr̥tas tataḥ svayam apasr̥ta upajapaṃs tarkayitavyaḥ /
Sentence: 18
anurāgād āgantukāmaḥ sa bahu dāsyati / mama gunair bʰāvito yo ʼnyasyāṃ na ramate // anurāgād āgantukāmaḥ sa bahu dāsyati / mama gunair bʰāvito yo +anyasyāṃ na ramate //
vartamānena cākāmāyāḥ saṃsargaṃ vidveṣaṃ ca / vartamānena ca^akāmāyāḥ saṃsargaṃ vidveṣaṃ ca /
Sentence: 33
tasyāś ca sābʰijñānaiḥ pūrvānurāgair enaṃ pratyāpayeyuḥ / tasyāś ca sa^abʰijñānaiḥ pūrva^anurāgair enaṃ pratyāpayeyuḥ /
Page of edition: 339
Sentence: 34
abʰijñānaṃ ca tatkr̥topakārasaṃbaddʰaṃ syād iti viśīrṇapratisaṃdʰānam // abʰijñānaṃ ca tatkr̥ta^upakāra-saṃbaddʰaṃ syād iti viśīrṇa-pratisaṃdʰānam //
Sentence: 35
apūrvapūrvasaṃsr̥ṣṭayoḥ pūrvasaṃsr̥ṣṭaḥ śreyān / sa hi viditaśīlo dr̥ṣṭarāgaś ca sūpacāro bʰavatīty ācāryāḥ / apūrva-pūrva-saṃsr̥ṣṭayoḥ pūrva-saṃsr̥ṣṭaḥ śreyān / sa hi vidita-śīlo dr̥ṣṭa-rāgaś ca sūpacāro bʰavati^ity ācāryāḥ /
Sentence: 36
pūrvasaṃsr̥ṣṭaḥ sarvato niṣpīḍitārtʰatvān nātyartʰam artʰado duḥkʰaṃ ca punarviśvāsayitum / apūrvas tu sukʰenānurajyata iti vātsyāyanaḥ / pūrva-saṃsr̥ṣṭaḥ sarvato niṣpīḍita^artʰatvān na^atyartʰam artʰado duḥkʰaṃ ca punar-viśvāsayitum / apūrvas tu sukʰena^anurajyata iti vātsyāyanaḥ /
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.