gamyayaugapadye tu lābʰasāmye yad dravyārtʰinī syāt tad dāyini viśeṣaḥ pratyakṣa ity ācāryāḥ // gamya-yaugapadye tu lābʰa-sāmye yad dravya^artʰinī syāt tad dāyini viśeṣaḥ pratyakṣa ity ācāryāḥ //
śakyo hi rāgiṇi tyāga ādʰātum // śakyo hi rāgiṇi tyāga ādʰātum //
Sentence: 11
lubdʰo ʼpi hi raktas tyajati na tu tyāgī nirbandʰād rajyata iti vātsyāyanaḥ // lubdʰo +api hi raktas tyajati na tu tyāgī nirbandʰād rajyata iti vātsyāyanaḥ //
prāyeṇa hi tejasvina r̥javo ʼnādr̥tāś ca tyāgino bʰavanti / prāyeṇa hi tejasvina r̥javo +anādr̥tāś ca tyāgino bʰavanti /
Page of edition: 345
Sentence: 18
kr̥tajñas tu pūrvaśramāpekṣī na sahasā virajyate / parīkṣitaśīlatvāc ca na mitʰyā dūṣyata iti vātsyāyanaḥ // kr̥tajñas tu pūrva-śrama^apekṣī na sahasā virajyate / parīkṣita-śīlatvāc ca na mitʰyā dūṣyata iti vātsyāyanaḥ //
āyatyartʰinī tu tam āśritya cānartʰaṃ praticikīrṣantī naiva pratigr̥hṇīyāt // āyaty-artʰinī tu tam āśritya ca^anartʰaṃ praticikīrṣantī naiva pratigr̥hṇīyāt //
prasannā ye prayaccʰanti svalpe ʼpy agaṇitaṃ vasu / prasannā ye prayaccʰanti svalpe +apy agaṇitaṃ vasu /
Sentence: 39cd
stʰūlalakṣān mahotsāhāṃs tān gaccʰet svair api vyayaiḥ // stʰūla-lakṣān mahotsāhāṃs tān gaccʰet svair api vyayaiḥ //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.