TITUS
Vatsyayana, Kamasutra: Part No. 35

Chapter: 5 


lābʰaviśeṣāḥ


Page of edition: 342
Sentence: 1 
   gamyabāhulye bahu pratidinaṃ ca labʰamānā naikaṃ pratigr̥hṇīyāt //
   
gamya-bāhulye bahu pratidinaṃ ca labʰamānā na^ekaṃ pratigr̥hṇīyāt //

Sentence: 2 
   deśaṃ kālaṃ stʰitim ātmano guṇān saubʰāgyaṃ cānyābʰyo nyūnātiriktatāṃ cāvekṣya rajanyām artʰaṃ stʰāpayet //
   
deśaṃ kālaṃ stʰitim ātmano guṇān saubʰāgyaṃ ca^anyābʰyo nyūna^atiriktatāṃ ca^avekṣya rajanyām artʰaṃ stʰāpayet //

Sentence: 3 
   gamye dūtāṃś ca prayojayet / tatpratibaddʰāṃś ca svayaṃ prahiṇuyāt //
   
gamye dūtāṃś ca prayojayet / tat-pratibaddʰāṃś ca svayaṃ prahiṇuyāt //

Sentence: 4 
   dvis triś catur iti lābʰātiśayagrahārtʰam ekasyāpi gaccʰet / parigrahaṃ ca caret //
   
dvis triś catur iti lābʰā^atiśaya-graha^artʰam ekasya^api gaccʰet / parigrahaṃ ca caret //

Page of edition: 343
Sentence: 5 
   gamyayaugapadye tu lābʰasāmye yad dravyārtʰinī syāt tad dāyini viśeṣaḥ pratyakṣa ity ācāryāḥ //
   
gamya-yaugapadye tu lābʰa-sāmye yad dravya^artʰinī syāt tad dāyini viśeṣaḥ pratyakṣa ity ācāryāḥ //

Sentence: 6 
   apratyādeyatvāt sarvakāryāṇāṃ tanmūlatvād dʰiraṇyada iti vātsyāyanaḥ //
   
apratyādeyatvāt sarva-kāryāṇāṃ tan-mūlatvād dʰiraṇyada iti vātsyāyanaḥ //

Sentence: 7 
   suvarṇarajatatāmrakāṃsyalohabʰāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandʰadravyakaṭukabʰāṇḍagʰr̥tatailadʰānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
   
suvarṇa-rajata-tāmra-kāṃsya-loha-bʰāṇḍa^upaskara^āstaraṇa-prāvaraṇa-vāso-viśeṣa-gandʰadravya-kaṭuka-bʰāṇḍa-gʰr̥ta-taila-dʰānya-paśu-jātīnāṃ pūrva-pūrvato viśeṣaḥ /

Sentence: 8 
   yat tatra sāmyād vā dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaś ca viśeṣaḥ //
   
yat tatra sāmyād vā dravya-sāmye mitra-vākyād atipātitvād āyatito gamya-guṇataḥ prītitaś ca viśeṣaḥ //

Page of edition: 344
Sentence: 9 
   rāgityāginos tyāgini viśeṣaḥ pratyakṣa ity ācāryāḥ //
   
rāgi-tyāginos tyāgini viśeṣaḥ pratyakṣa ity ācāryāḥ //

Sentence: 10 
   śakyo hi rāgiṇi tyāga ādʰātum //
   
śakyo hi rāgiṇi tyāga ādʰātum //

Sentence: 11 
   lubdʰo ʼpi hi raktas tyajati na tu tyāgī nirbandʰād rajyata iti vātsyāyanaḥ //
   
lubdʰo +api hi raktas tyajati na tu tyāgī nirbandʰād rajyata iti vātsyāyanaḥ //

Sentence: 12 
   tatrāpi dʰanavadadʰanavator dʰanavati viśeṣaḥ / tyāgiprayojanakartroḥ prayojanakartari viśeṣaḥ pratyakṣa ity ācāryāḥ //
   
tatra^api dʰanavad-adʰanavator dʰanavati viśeṣaḥ / tyāgi-prayojana-kartroḥ prayojana-kartari viśeṣaḥ pratyakṣa ity ācāryāḥ //

Sentence: 13 
   prayojanakartā sakr̥t kr̥tvā kr̥tinam ātmānaṃ manyate tyāgī punar atītaṃ nāpekṣata iti vātsyāyanaḥ //
   
prayojana-kartā sakr̥t kr̥tvā kr̥tinam ātmānaṃ manyate tyāgī punar atītaṃ na^apekṣata iti vātsyāyanaḥ //

Sentence: 14 
   tatrāpy ātyayikato viśeṣaḥ /
   
tatra^apy ātyayikato viśeṣaḥ /

Sentence: 15 
   kr̥tajñatyāginos tyāgini viśeṣaḥ pratyakṣa ity ācāryāḥ //
   
kr̥tajña-tyāginos tyāgini viśeṣaḥ pratyakṣa ity ācāryāḥ //

Sentence: 16 
   ciram ārādʰito ʼpi tyāgī vyalīkam ekam upalabʰya pratigaṇikayā vā mitʰyādūṣitaḥ śramam atītaṃ nāpekṣate /
   
ciram ārādʰito +api tyāgī vyalīkam ekam upalabʰya pratigaṇikayā vā mitʰyā-dūṣitaḥ śramam atītaṃ na^apekṣate /

Sentence: 17 
   prāyeṇa hi tejasvina r̥javo ʼnādr̥tāś ca tyāgino bʰavanti /
   
prāyeṇa hi tejasvina r̥javo +anādr̥tāś ca tyāgino bʰavanti /

Page of edition: 345
Sentence: 18 
   kr̥tajñas tu pūrvaśramāpekṣī na sahasā virajyate / parīkṣitaśīlatvāc ca na mitʰyā dūṣyata iti vātsyāyanaḥ //
   
kr̥tajñas tu pūrva-śrama^apekṣī na sahasā virajyate / parīkṣita-śīlatvāc ca na mitʰyā dūṣyata iti vātsyāyanaḥ //

Sentence: 19 
   tatrāpy āyatito viśeṣaḥ //
   
tatra^apy āyatito viśeṣaḥ //

Sentence: 20 
   mitravacanārtʰāgamayor artʰāgame viśeṣaḥ pratyakṣa ity ācāryāḥ //
   
mitra-vacana^artʰa^āgamayor artʰa^āgame viśeṣaḥ pratyakṣa ity ācāryāḥ //

Sentence: 21 
   so ʼpi hy artʰāgamo bʰavitā / mitraṃ tu sakr̥d vākye pratihate kaluṣitaṃ syād iti vātsyāyanaḥ //
   
so +api hy artʰa^āgamo bʰavitā / mitraṃ tu sakr̥d vākye pratihate kaluṣitaṃ syād iti vātsyāyanaḥ //

Page of edition: 346
Sentence: 22 
   tatrāpy atipātato viśeṣaḥ //
   
tatra^apy atipātato viśeṣaḥ //

Sentence: 23 
   tatra kāryasaṃdarśanena mitram anunīya śvobʰūte vacanam astv iti tato ʼtipātinam artʰaṃ pratigr̥hṇīyāt //
   
tatra kārya-saṃdarśanena mitram anunīya śvobʰūte vacanam astv iti tato +atipātinam artʰaṃ pratigr̥hṇīyāt //

Sentence: 24 
   artʰāgamānartʰapratīgʰātayor artʰāgame viśeṣaḥ pratyakṣa ity ācāryāḥ //
   
artʰa^āgama^anartʰa-pratīgʰātayor artʰa^āgame viśeṣaḥ pratyakṣa ity ācāryāḥ //

Sentence: 25 
   artʰaḥ parimitāvaccʰedaḥ, anartʰaḥ punaḥ sakr̥tprasr̥to na jñāyate kvāvatiṣṭʰata iti vātsyāyanaḥ //
   
artʰaḥ parimita^avaccʰedaḥ, anartʰaḥ punaḥ sakr̥t-prasr̥to na jñāyate kva^avatiṣṭʰata iti vātsyāyanaḥ //

Sentence: 26 
   tatrāpi gurulāgʰavakr̥to viśeṣaḥ //
   
tatra^api guru-lāgʰava-kr̥to viśeṣaḥ //

Sentence: 27 
   etenārtʰasaṃśayād anartʰapratīkāre viśeṣo vyākʰyātaḥ //
   
etena^artʰa-saṃśayād anartʰa-pratīkāre viśeṣo vyākʰyātaḥ //

Page of edition: 347
Sentence: 28 
   devakulataḍāgārāmāṇām karaṇam, stʰalīnām agnicaityānāṃ nibandʰanam, gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebʰyo dānam, devatānāṃ pūjopahārapravartanam, tadvyayasahiṣṇor vā dʰanasya parigrahaṇam ity uttamagaṇikānāṃ lābʰātiśayaḥ //
   
devakula-taḍāga^ārāmāṇām karaṇam, stʰalīnām agni-caityānāṃ nibandʰanam, go-sahasrāṇāṃ pātra^antaritaṃ brāhmaṇebʰyo dānam, devatānāṃ pūjā^upahāra-pravartanam, tad-vyaya-sahiṣṇor vā dʰanasya parigrahaṇam ity uttama-gaṇikānāṃ lābʰa^atiśayaḥ //

Sentence: 29 
   sārvāṅgiko ʼlaṃkārayogo gr̥hasyodārasya karaṇam / mahārhair bʰāṇḍaiḥ paricārakaiś ca gr̥hapariccʰadasyojjvalateti rūpājīvānāṃ lābʰātiśayaḥ //
   
sārva^aṅgiko +alaṃkāra-yogo gr̥hasya^udārasya karaṇam / mahārhair bʰāṇḍaiḥ paricārakaiś ca gr̥ha-pariccʰadasya^ujjvalata^iti rūpa^ājīvānāṃ lābʰā^atiśayaḥ //

Page of edition: 348
Sentence: 30 
   nityaṃ śuklam āccʰādanam apakṣudʰam annapānaṃ nityaṃ saugandʰikena tāmbūlena ca yogaḥ sahiraṇyabʰāgam alaṃkaraṇam iti kumbʰadāsīnāṃ lābʰātiśayaḥ //
   
nityaṃ śuklam āccʰādanam apakṣudʰam anna-pānaṃ nityaṃ saugandʰikena tāmbūlena ca yogaḥ sahiraṇya-bʰāgam alaṃkaraṇam iti kumbʰa-dāsīnāṃ lābʰa^atiśayaḥ //

Sentence: 31 
   etena pradeśena madʰyamādʰamānām api lābʰātiśayān sarvāsām eva yojayed ity ācāryāḥ //
   
etena pradeśena madʰyama^adʰamānām api lābʰa^atiśayān sarvāsām eva yojayed ity ācāryāḥ //

Sentence: 32 
   deśakālavibʰavasāmartʰyānurāgalokapravr̥ttivaśād aniyatalābʰādiyamavr̥ttir iti vātsyāyanaḥ //
   
deśa-kāla-vibʰava-sāmartʰya^anurāga-loka-pravr̥tti-vaśād aniyata-lābʰa^ādi-yama-vr̥ttir iti vātsyāyanaḥ //

Page of edition: 349
Sentence: 33 
   gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābʰato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ stʰānaṃ vr̥ddʰim āyatim abʰigamyatāṃ ca manyamānā anartʰapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārtʰinī pūrvopakāram akr̥tam iva paśyantī kevala prītyartʰinī vā kalyāṇabuddʰer alpam api lābʰaṃ pratigr̥hṇīyāt //
   
gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābʰato viyuyukṣamāṇa^agamya-saṃsargād ātmanaḥ stʰānaṃ vr̥ddʰim āyatim abʰigamyatāṃ ca manyamānā anartʰa-pratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā -anyasya vyalīka^arttʰinī pūrva^upakāram akr̥tam iva paśyantī kevala prīty-artʰinī vā kalyāṇa-buddʰer alpam api lābʰaṃ pratigr̥hṇīyāt //

Sentence: 34 
   āyatyartʰinī tu tam āśritya cānartʰaṃ praticikīrṣantī naiva pratigr̥hṇīyāt //
   
āyaty-artʰinī tu tam āśritya ca^anartʰaṃ praticikīrṣantī naiva pratigr̥hṇīyāt //

Page of edition: 350
Sentence: 35 
   tyakṣyāmy enam anyataḥ pratisaṃdʰāsyāmi, gamiṣyati dārair yokṣyate nāśayiṣyaty anartʰān, aṅkuśabʰūta uttarādʰyakṣo ʼsyāgamiṣyati svāmī pitā vā, stʰānabʰraṃśo vāsya bʰaviṣyati calacittaś ceti manyamānā tadātve tasmāl lābʰam iccʰet //
   
tyakṣyāmy enam anyataḥ pratisaṃdʰāsyāmi, gamiṣyati dārair yokṣyate nāśayiṣyaty anartʰān, aṅkuśa-bʰūta uttara^adʰyakṣo +asya^āgamiṣyati svāmī pitā vā, stʰāna-bʰraṃśo vā^asya bʰaviṣyati cala-cittaś ca^iti manyamānā tadātve tasmāl lābʰam iccʰet //

Sentence: 36 
   pratijñātam īśvareṇa pratigrahaṃ lapsyate adʰikaraṇaṃ stʰānaṃ vā prāpsyati vr̥ttikālo ʼsya vā āsannaḥ vāhanam asyā gamiṣyati stʰalapattraṃ vā sasyam asya pakṣyate kr̥tam asmin na naśyati nityam avisaṃvādako vety āyatyām iccʰet / parigrahakalpaṃ vācaret //
   
pratijñātam īśvareṇa pratigrahaṃ lapsyate adʰikaraṇaṃ stʰānaṃ vā prāpsyati vr̥tti-kālo +asya vā āsannaḥ vāhanam asyā gamiṣyati stʰala-pattraṃ vā sasyam asya pakṣyate kr̥tam asmin na naśyati nityam avisaṃvādako vā^ity āyatyām iccʰet / parigraha-kalpaṃ vā^ācaret //

Page of edition: 351


   
bʰavanti ca^atra ślokāḥ---


Sentence: 37ab 
   kr̥ccʰrādʰigatavittāṃś ca rājavallabʰaniṣṭʰurān /
   
kr̥ccʰra^adʰigata-vittāṃś ca rāja-vallabʰa-niṣṭʰurān /

Sentence: 37cd 
   āyātyāṃ ca tadātve ca dūrād eva vivarjayet //
   
āyātyāṃ ca tadātve ca dūrād eva vivarjayet //

Sentence: 38ab 
   anartʰo varjane yeṣāṃ gamane ʼbʰyudayas tatʰā /
   
anartʰo varjane yeṣāṃ gamane +abʰyudayas tatʰā /

Sentence: 38cd 
   prayatnenāpi tān gr̥hya sāpadeśam upakramet //
   
prayatnena^api tān gr̥hya sa^apadeśam upakramet //

Sentence: 39ab 
   prasannā ye prayaccʰanti svalpe ʼpy agaṇitaṃ vasu /
   
prasannā ye prayaccʰanti svalpe +apy agaṇitaṃ vasu /

Sentence: 39cd 
   stʰūlalakṣān mahotsāhāṃs tān gaccʰet svair api vyayaiḥ //
   
stʰūla-lakṣān mahotsāhāṃs tān gaccʰet svair api vyayaiḥ //






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.