kadaryasya subʰagamāninaḥ kr̥tagʰnasya vātisaṃdʰānaśīlasya svair api vyayais tatʰārādʰanam ante niṣpʰalaṃ so ʼnartʰo niranubandʰaḥ // kadaryasya subʰaga-māninaḥ kr̥tagʰnasya vā^atisaṃdʰāna-śīlasya svair api vyayais tatʰā^ārādʰanam ante niṣpʰalaṃ so +anartʰo niranubandʰaḥ //
Sentence: 18
tasyaiva rājavallabʰasya krauryaprabʰāvādʰikasya tatʰaivārādʰanam ante niṣpʰalaṃ niṣkāsanaṃ ca doṣakaraṃ so ʼnartʰo ʼnartʰānubandʰaḥ // tasya^eva rāja-vallabʰasya kraurya-prabʰāva^adʰikasya tatʰā^eva^ārādʰanam ante niṣpʰalaṃ niṣkāsanaṃ ca doṣa-karaṃ so +anartʰo +anartʰa^anubandʰaḥ //
saṃkirec ca paraspareṇeti saṃkīrṇasaṃśayāḥ // saṃkirec ca paraspareṇa^iti saṃkīrṇa-saṃśayāḥ //
Sentence: 32
yatra parasyābʰigamane ʼrtʰaḥ saktāc ca saṃgʰarṣataḥ sa ubʰayayo ʼrtʰaḥ / yatra parasya^abʰigamane +artʰaḥ saktāc ca saṃgʰarṣataḥ sa ubʰayayo +artʰaḥ /
yatrābʰigamane ʼrtʰo bʰaviṣyati na vety āśaṅkā sakto ʼpi saṃgʰarṣād dāsyati na veti sa ubʰayato ʼrtʰasaṃśayaḥ / yatra^abʰigamane +artʰo bʰaviṣyati na vā^ity āśaṅkā sakto +api saṃgʰarṣād dāsyati na vā^iti sa ubʰayato +artʰa-saṃśayaḥ /
Page of edition: 358
Sentence: 35
yatrābʰigamane vyayavati pūrvo viruddʰaḥ krodʰād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubʰayato ʼnartʰasaṃśayaḥ / ity auddālaker ubʰayatoyogāḥ // yatra^abʰigamane vyayavati pūrvo viruddʰaḥ krodʰād apakāraṃ kariṣyati na vā^iti sakto vāmarṣito dattaṃ pratyādāsyati na vā^iti sa ubʰayato +anartʰasaṃśayaḥ / ity auddālaker ubʰayato-yogāḥ //
Sentence: 36
bābʰravīyās tu --- bābʰravīyās tu ---
Sentence: 37
yatrābʰigamane ʼrtʰo ʼnabʰigamane ca saktād artʰaḥ sa ubʰayato ʼrtʰaḥ / yatra^abʰigamane +artʰo +anabʰigamane ca saktād artʰaḥ sa ubʰayato +artʰaḥ /
Sentence: 38
yatrābʰigamane niṣpʰalo vyayo ʼnabʰigamane ca niṣpratīkāro ʼnartʰaḥ sa ubʰayato ʼnartʰaḥ / yatra^abʰigamane niṣpʰalo vyayo +anabʰigamane ca niṣpratī-kāro +anartʰaḥ sa ubʰayato +anartʰaḥ /
Sentence: 39
yatrābʰigamane nirvyayo dāsyati na veti saṃśayo ʼnabʰigamane sakto dāsyati na veti sa ubʰayato ʼrtʰasaṃśayaḥ / yatra^abʰigamane nirvyayo dāsyati na vā^iti saṃśayo +anabʰigamane sakto dāsyati na vā^iti sa ubʰayato +artʰa-saṃśayaḥ /
Page of edition: 359
Sentence: 40
yatrābʰigamane vyayavati pūrvo viruddʰaḥ prabʰāvavān prāpsyate na veti saṃśayo ʼnabʰigamane ca krodʰād anartʰaṃ kariṣyati na veti sa ubʰayato ʼnartʰasaṃśayaḥ // yatra^abʰigamane vyayavati pūrvo viruddʰaḥ prabʰāvavān prāpsyate na vā^iti saṃśayo +anabʰigamane ca krodʰād anartʰaṃ kariṣyati na vā^iti sa ubʰayato +anartʰa-saṃśayaḥ //
suvasantakādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā vācayet / suvasantaka^ādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasya^ādya gamiṣyati me duhitā^iti mātrā vācayet /
Sentence: 47
teṣāṃ ca saṃgʰarṣaje ʼbʰigamane kāryāṇi lakṣayet / teṣāṃ ca saṃgʰarṣaje +abʰigamane kāryāṇi lakṣayet /
śāstrasyārtʰapradʰānatvāt tena yogo ʼtra yoṣitām // śāstrasya^artʰa-pradʰānatvāt tena yogo +atra yoṣitām //
Sentence: 53ab
santi rāgaparā nāryaḥ santi cārtʰaparā api / santi rāga-parā nāryaḥ santi ca^artʰa-parā api /
Sentence: 53cd
prāk tatra varṇito rāgo veśyāyogāś ca vaiśike // prāk tatra varṇito rāgo veśyā-yogāś ca vaiśike //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.