TITUS
Vatsyayana, Kamasutra: Part No. 36

Chapter: 6 


artʰānartʰanubandʰasaṃśayavicārā veśyāviśeṣāś ca


Page of edition: 352
Sentence: 1 
   artʰān ācaryamāṇān anartʰā apy anūdbʰavanty anubandʰāḥ saṃśayāś ca //
   
artʰān ācaryamāṇān anartʰā apy anūdbʰavanty anubandʰāḥ saṃśayāś ca //

Sentence: 2 
   te buddʰidaurbalyād atirāgād atyabʰimānād atidambʰād atyārjavād ativiśvāsād atikrodʰāt pramādāt sāhasād daivayogāc ca syuḥ //
   
te buddʰi-daurbalyād atirāgād atyabʰimānād atidambʰād atyārjavād ativiśvāsād atikrodʰāt pramādāt sāhasād daivayogāc ca syuḥ //

Sentence: 3 
   teṣāṃ pʰalaṃ kr̥tasya vyayasya niṣpʰalatvam anāyatirāgam iṣyato ʼrtʰasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya pragʰātaḥ keśānāṃ cʰedanaṃ pātanam aṅgavaikalyāpattiḥ /
   
teṣāṃ pʰalaṃ kr̥tasya vyayasya niṣpʰalatvam anāyatirāgam iṣyato +artʰasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya pragʰātaḥ keśānāṃ cʰedanaṃ pātanam aṅga-vaikalyā-pattiḥ /

Page of edition: 353
Sentence: 4 
   tasmāt tān ādita eva parijihīrṣed artʰabʰūyiṣṭʰāṃś copekṣeta //
   
tasmāt tān ādita eva parijihīrṣed artʰabʰūyiṣṭʰāṃś ca^upekṣeta //

Sentence: 5 
   artʰo dʰarmaḥ kāma ity artʰatrivargaḥ /
   
artʰo dʰarmaḥ kāma ity artʰa-trivargaḥ /

Sentence: 6 
   anartʰo ʼdʰarmo dveṣa ity anartʰatrivargaḥ /
   
anartʰo +adʰarmo dveṣa ity anartʰa-trivargaḥ /

Sentence: 7 
   teṣv ācaryamāṇeṣv anyasyāpi niṣpattir anubandʰaḥ /
   
teṣv ācarya-māṇeṣv anyasya^api niṣpattir anubandʰaḥ /

Sentence: 8 
   saṃdigdʰāyāṃ tu pʰalaprāptau syād vā na veti śuddʰasaṃśayaḥ /
   
saṃdigdʰāyāṃ tu pʰala-prāptau syād vā na vā^iti śuddʰa-saṃśayaḥ /

Sentence: 9 
   idaṃ vā syād idaṃ veti samkīrṇaḥ /
   
idaṃ vā syād idaṃ vā^iti samkīrṇaḥ /

Sentence: 10 
   ekasmin kriyamāṇe kārye kāryadvayasyotpattir ubʰayato yogaḥ /
   
ekasmin kriyamāṇe kārye kārya-dvayasya^utpattir ubʰayato yogaḥ /

Sentence: 11 
   samantād utpattiḥ samantatoyoga iti tān udāhariṣyāmaḥ //
   
samantād utpattiḥ samantato-yoga iti tān udāhariṣyāmaḥ //

Page of edition: 354
Sentence: 12 
   vicāritarūpo ʼrtʰatrivargaḥ / tadviparīta evānartʰatrivargaḥ //
   
vicārita-rūpo +artʰa-trivargaḥ / tad-viparīta eva^anartʰa-trivargaḥ //

Sentence: 13 
   yasyottamasyābʰigamane pratyakṣato ʼrtʰalābʰo grahaṇīyatvam āyatir āgamaḥ prārtʰanīyatvaṃ cānyeṣāṃ syāt so ʼrtʰo ʼrtʰānubandʰaḥ //
   
yasya^uttamasya^abʰigamane pratyakṣato +artʰa-lābʰo grahaṇīyatvam āyatir āgamaḥ prārtʰanīyatvaṃ ca^anyeṣāṃ syāt so +artʰo +artʰa^anubandʰaḥ //

Sentence: 14 
   lābʰamātre kasya cid anyasya gamanaṃ so ʼrtʰo niranubandʰaḥ //
   
lābʰa-mātre kasya cid anyasya gamanaṃ so +artʰo niranubandʰaḥ //

Sentence: 15 
   anyārtʰaparigrahe saktād āyaticcʰedanam artʰasya niṣkramaṇaṃ lokavidviṣṭasya vā nīcasya gamanam āyatigʰnam artʰo ʼnartʰānubandʰaḥ //
   
anya^artʰa-parigrahe saktād āyati-ccʰedanam artʰasya niṣkramaṇaṃ loka-vidviṣṭasya vā nīcasya gamanam āyatigʰnam artʰo +anartʰa^anubandʰaḥ //

Page of edition: 355
Sentence: 16 
   (svena vyayena śūrasya mahāmātrasya prabʰavato vā lubdʰasya gamanaṃ niṣpʰalam api vyasanapratīkārārtʰaṃ mahataś cārtʰagʰnasya nimittasya praśamanam āyatijananaṃ vā so ʼnartʰo ʼrtʰānubandʰaḥ //)
   
(svena vyayena śūrasya mahāmātrasya prabʰavato vā lubdʰasya gamanaṃ niṣpʰalam api vyasana-pratīkāra^artʰaṃ mahataś ca^artʰagʰnasya nimittasya praśamanam āyati-jananaṃ vā so +anartʰo +artʰa^anubandʰaḥ //)

Sentence: 17 
   kadaryasya subʰagamāninaḥ kr̥tagʰnasya vātisaṃdʰānaśīlasya svair api vyayais tatʰārādʰanam ante niṣpʰalaṃ so ʼnartʰo niranubandʰaḥ //
   
kadaryasya subʰaga-māninaḥ kr̥tagʰnasya vā^atisaṃdʰāna-śīlasya svair api vyayais tatʰā^ārādʰanam ante niṣpʰalaṃ so +anartʰo niranubandʰaḥ //

Sentence: 18 
   tasyaiva rājavallabʰasya krauryaprabʰāvādʰikasya tatʰaivārādʰanam ante niṣpʰalaṃ niṣkāsanaṃ ca doṣakaraṃ so ʼnartʰo ʼnartʰānubandʰaḥ //
   
tasya^eva rāja-vallabʰasya kraurya-prabʰāva^adʰikasya tatʰā^eva^ārādʰanam ante niṣpʰalaṃ niṣkāsanaṃ ca doṣa-karaṃ so +anartʰo +anartʰa^anubandʰaḥ //

Sentence: 19 
   evaṃ dʰarmakāmayor apy anubandʰān yojayet //
   
evaṃ dʰarma-kāmayor apy anubandʰān yojayet //

Page of edition: 356
Sentence: 20 
   paraspareṇa ca yuktyā saṃkired ity anubandʰāḥ //
   
paraspareṇa ca yuktyā saṃkired ity anubandʰāḥ //

Sentence: 21 
   paritoṣito ʼpi dāsyati na vety artʰasaṃśayaḥ /
   
paritoṣito +api dāsyati na vā^ity artʰasaṃśayaḥ /

Sentence: 22 
   niṣpīḍitārtʰam apʰalam utsr̥jantyā artʰam alabʰamānāyā dʰarmaḥ syān na veti dʰarmasaṃśayaḥ /
   
niṣpīḍita^artʰam apʰalam utsr̥jantyā artʰam alabʰamānāyā dʰarmaḥ syān na vā^iti dʰarma-saṃśayaḥ /

Sentence: 23 
   abʰipretam upalabʰya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
   
abʰipretam upalabʰya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na vā^iti kāma-saṃśayaḥ /

Sentence: 24 
   prabʰāvavān kṣudro ʼnabʰimato ʼnartʰaṃ kariṣyati na vety anartʰasaṃśayaḥ /
   
prabʰāvavān kṣudro +anabʰimato +anartʰaṃ kariṣyati na vā^ity anartʰa-saṃśayaḥ /

Sentence: 25 
   atyantaniṣpʰalaḥ saktaḥ parityaktaḥ pitr̥lokaṃ yāyāt tatrādʰarmaḥ syān na vety adʰarmasaṃśayaḥ /
   
atyanta-niṣpʰalaḥ saktaḥ parityaktaḥ pitr̥-lokaṃ yāyāt tatra^adʰarmaḥ syān na vā^ity adʰarma-saṃśayaḥ /

Sentence: 26 
   rāgasyāpi vivakṣāyām abʰipretam anupalabʰya virāgaḥ / syān na veti dveṣasaṃśayaḥ / iti śuddʰasaṃśayāḥ //
   
rāgasya^api vivakṣāyām abʰipretam anupalabʰya virāgaḥ / syān na vā^iti dveṣa-saṃśayaḥ / iti śuddʰa-saṃśayāḥ //

Page of edition: 357
Sentence: 27 
   atʰa saṃkīrṇāḥ //
   
atʰa saṃkīrṇāḥ //

Sentence: 28 
   āgantor aviditaśīlasya vallabʰasaṃśrayasya prabʰaviṣṇor vā samupastʰitasyārādʰanam artʰo ʼnartʰa iti saṃśayaḥ /
   
āgantor avidita-śīlasya vallabʰa-saṃśrayasya prabʰaviṣṇor vā samupastʰitasya^ārādʰanam artʰo +anartʰa iti saṃśayaḥ /

Sentence: 29 
   śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dr̥ṣṭvā jātarāgasya mumūrṣor mitravākyād ānr̥śaṃsyāc ca gamanaṃ dʰarmo ʼdʰarma iti saṃśayaḥ /
   
śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dr̥ṣṭvā jāta-rāgasya mumūrṣor mitra-vākyād ānr̥śaṃsyāc ca gamanaṃ dʰarmo +adʰarma iti saṃśayaḥ /

Sentence: 30 
   lokād evākr̥tapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
   
lokād eva^ākr̥ta-pratyayād aguṇo guṇavān vā^ity anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /

Sentence: 31 
   saṃkirec ca paraspareṇeti saṃkīrṇasaṃśayāḥ //
   
saṃkirec ca paraspareṇa^iti saṃkīrṇa-saṃśayāḥ //

Sentence: 32 
   yatra parasyābʰigamane ʼrtʰaḥ saktāc ca saṃgʰarṣataḥ sa ubʰayayo ʼrtʰaḥ /
   
yatra parasya^abʰigamane +artʰaḥ saktāc ca saṃgʰarṣataḥ sa ubʰayayo +artʰaḥ /

Sentence: 33 
   yatra svena vyayena niṣpʰalam abʰigamanaṃ saktāc cāmarṣitād vittapratyādānaṃ sa ubʰayato ʼnartʰaḥ /
   
yatra svena vyayena niṣpʰalam abʰigamanaṃ saktāc ca^amarṣitād vitta-pratyādānaṃ sa ubʰayato +anartʰaḥ /

Sentence: 34 
   yatrābʰigamane ʼrtʰo bʰaviṣyati na vety āśaṅkā sakto ʼpi saṃgʰarṣād dāsyati na veti sa ubʰayato ʼrtʰasaṃśayaḥ /
   
yatra^abʰigamane +artʰo bʰaviṣyati na vā^ity āśaṅkā sakto +api saṃgʰarṣād dāsyati na vā^iti sa ubʰayato +artʰa-saṃśayaḥ /

Page of edition: 358
Sentence: 35 
   yatrābʰigamane vyayavati pūrvo viruddʰaḥ krodʰād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubʰayato ʼnartʰasaṃśayaḥ / ity auddālaker ubʰayatoyogāḥ //
   
yatra^abʰigamane vyayavati pūrvo viruddʰaḥ krodʰād apakāraṃ kariṣyati na vā^iti sakto vāmarṣito dattaṃ pratyādāsyati na vā^iti sa ubʰayato +anartʰasaṃśayaḥ / ity auddālaker ubʰayato-yogāḥ //

Sentence: 36 
   bābʰravīyās tu ---
   
bābʰravīyās tu ---

Sentence: 37 
   yatrābʰigamane ʼrtʰo ʼnabʰigamane ca saktād artʰaḥ sa ubʰayato ʼrtʰaḥ /
   
yatra^abʰigamane +artʰo +anabʰigamane ca saktād artʰaḥ sa ubʰayato +artʰaḥ /

Sentence: 38 
   yatrābʰigamane niṣpʰalo vyayo ʼnabʰigamane ca niṣpratīkāro ʼnartʰaḥ sa ubʰayato ʼnartʰaḥ /
   
yatra^abʰigamane niṣpʰalo vyayo +anabʰigamane ca niṣpratī-kāro +anartʰaḥ sa ubʰayato +anartʰaḥ /

Sentence: 39 
   yatrābʰigamane nirvyayo dāsyati na veti saṃśayo ʼnabʰigamane sakto dāsyati na veti sa ubʰayato ʼrtʰasaṃśayaḥ /
   
yatra^abʰigamane nirvyayo dāsyati na vā^iti saṃśayo +anabʰigamane sakto dāsyati na vā^iti sa ubʰayato +artʰa-saṃśayaḥ /

Page of edition: 359
Sentence: 40 
   yatrābʰigamane vyayavati pūrvo viruddʰaḥ prabʰāvavān prāpsyate na veti saṃśayo ʼnabʰigamane ca krodʰād anartʰaṃ kariṣyati na veti sa ubʰayato ʼnartʰasaṃśayaḥ //
   
yatra^abʰigamane vyayavati pūrvo viruddʰaḥ prabʰāvavān prāpsyate na vā^iti saṃśayo +anabʰigamane ca krodʰād anartʰaṃ kariṣyati na vā^iti sa ubʰayato +anartʰa-saṃśayaḥ //

Page of edition: 360
Sentence: 41 
   eteṣām eva vyatikare ʼnyato ʼrtʰo ʼnyato ʼnartʰaḥ, anyato ʼrtʰo ʼnyato ʼrtʰasaṃśayaḥ, anyato ʼrtʰo ʼnyato ʼnartʰasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ //
   
eteṣām eva vyatikare +anyato +artʰo +anyato +anartʰaḥ, anyato +artʰo +anyato +artʰa-saṃśayaḥ, anyato +artʰo +anyato +anartʰa-saṃśaya iti ṣaṭsaṃkīrṇa-yogāḥ //

Sentence: 42 
   teṣu sahāyaiḥ saha vimr̥śya yato ʼrtʰabʰūyiṣṭʰo ʼrtʰasaṃśayo gurur anartʰapraśamo vā tataḥ pravarteta //
   
teṣu sahāyaiḥ saha vimr̥śya yato +artʰa-bʰūyiṣṭʰo +artʰa-saṃśayo gurur anartʰa-praśamo vā tataḥ pravarteta //

Sentence: 43 
   evaṃ dʰarmakāmav apy anayaiva yuktyodāharet / saṃkirec ca paraspareṇa vyatiṣañjayec cety ubʰayatoyogāḥ //
   
evaṃ dʰarma-kāmav apy anayā^eva yuktyā^udāharet / saṃkirec ca paraspareṇa vyatiṣañjayec ca^ity ubʰayato-yogāḥ //

Sentence: 44 
   saṃbʰūya ca viṭāḥ parigr̥hṇanty ekām asau goṣṭʰīparigrahaḥ /
   
saṃbʰūya ca viṭāḥ parigr̥hṇanty ekām asau goṣṭʰī-parigrahaḥ /

Sentence: 45 
   sā teṣām itas tataḥ saṃsr̥jyamānā pratyekaṃ saṃgʰarṣād artʰaṃ nirvartayet /
   
sā teṣām itas tataḥ saṃsr̥jyamānā pratyekaṃ saṃgʰarṣād artʰaṃ nirvartayet /

Sentence: 46 
   suvasantakādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā vācayet /
   
suvasantaka^ādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasya^ādya gamiṣyati me duhitā^iti mātrā vācayet /

Sentence: 47 
   teṣāṃ ca saṃgʰarṣaje ʼbʰigamane kāryāṇi lakṣayet /
   
teṣāṃ ca saṃgʰarṣaje +abʰigamane kāryāṇi lakṣayet /

Page of edition: 362
Sentence: 48 
   ekato ʼrtʰaḥ sarvato ʼrtʰaḥ ekato ʼnartʰaḥ sarvato ʼnartʰaḥ ardʰato ʼrtʰaḥ sarvato ʼrtʰaḥ ardʰato ʼnartʰaḥ sarvato ʼnartʰaḥ / iti samantato yogāḥ //
   
ekato +artʰaḥ sarvato +artʰaḥ ekato +anartʰaḥ sarvato +anartʰaḥ ardʰato +artʰaḥ sarvato +artʰaḥ ardʰato +anartʰaḥ sarvato +anartʰaḥ / iti samantato yogāḥ //

Page of edition: 363
Sentence: 49 
   artʰasaṃśayam anartʰasaṃśayaṃ ca pūrvavad yojayet / saṃkirec ca tatʰā dʰarmakāmāv api / ity *anubandʰārtʰānartʰa [Ch: artʰānartʰānubandʰa]saṃśayavicārāḥ //
   
artʰa-saṃśayam anartʰa-saṃśayaṃ ca pūrvavad yojayet / saṃkirec ca tatʰā dʰarma-kāmāv api / ity *anubandʰa^artʰa^anartʰa [Ch: artʰa^anartʰa^anubandʰa]-saṃśaya-vicārāḥ //

Sentence: 50 
   kumbʰadāsī paricārikā kulaṭā svairiṇī naṭī śilpakārikā prakāśavinaṣṭā rūpājīvā gaṇikā ceti veśyāviśeṣāḥ //
   
kumbʰa-dāsī paricārikā kulaṭā svairiṇī naṭī śilpa-kārikā prakāśa-vinaṣṭā rūpa^ājīvā gaṇikā ca^iti veśyā-viśeṣāḥ //

Sentence: 51 
   sarvāsāṃ cānurūpeṇa gamyāḥ sahāyās tad uparañjanam artʰāgamopāyā niṣkāsanaṃ punaḥ sadʰānaṃ lābʰaviśeṣānubandʰā artʰānartʰānubandʰasaṃśayavicārāś ceti vaiśikam //
   
sarvāsāṃ ca^anurūpeṇa gamyāḥ sahāyās tad uparañjanam artʰa^āgama^upāyā niṣkāsanaṃ punaḥ sadʰānaṃ lābʰa-viśeṣa^anubandʰā artʰa^anartʰa^anubandʰa-saṃśaya-vicārāś ca^iti vaiśikam //

Page of edition: 364


   
bʰavataś ca^atra ślokau ---


Sentence: 52ab 
   ratyartʰāḥ puruṣā yena ratyartʰāś caiva yoṣitaḥ //
   
raty-artʰāḥ puruṣā yena raty-artʰāś ca^eva yoṣitaḥ //

Sentence: 52cd 
   śāstrasyārtʰapradʰānatvāt tena yogo ʼtra yoṣitām //
   
śāstrasya^artʰa-pradʰānatvāt tena yogo +atra yoṣitām //

Sentence: 53ab 
   santi rāgaparā nāryaḥ santi cārtʰaparā api /
   
santi rāga-parā nāryaḥ santi ca^artʰa-parā api /

Sentence: 53cd 
   prāk tatra varṇito rāgo veśyāyogāś ca vaiśike //
   
prāk tatra varṇito rāgo veśyā-yogāś ca vaiśike //






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.