TITUS
Vikramacarita (JR)
Part No. 16
Previous part

Chapter: S7 
7. Story of the Seventh Statuette
Two headless bodies brought to life by Vikrama

Jainistic Recension of 7


Paragraph: 1 
Line: 1    punar aparamuhūrte sakalām abʰiṣekasāmagrīṃ kr̥tvā bʰojarājo yāvat sim̐hasanam
Line: 2    
ārohati, tāvat saptamaputrikā 'vadat: rājann asmin sim̐hāsane sa upaviśati, yasya
Line: 3    
vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti rājñā pr̥ṣṭā
Line: 4    
putrikā prāha: rājan, uktaṃ ca:


Strophe: 1 
Verse: a    
devyāḥ saṃnihitaṃ manoharataraṃ strīpūruṣaṃ cetanā-
Verse: b    
hīnaṃ rājaśiro 'rpaṇān narapateḥ prāṇyāt; tad evaṃ śrutam,
Verse: c    
gatvā tatra tatʰā vidʰitsur, amuyā pāṇau dʰr̥to; vāñcʰitaṃ
Verse: d    
brūhī 'ty, āha sa: jīvatām idam aho, vāñcʰā ca saṃpūryatām. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
avantīpuryāṃ śrīvikramanr̥paḥ. tasya rājye lokānāṃ saptavyasananiṣedʰaḥ sva/svavarṇācārānullaṅgʰanaṃ
Line: 2    
śāstravicāraṇā tattvacarcā dʰarmātr̥ptiḥ pāpabʰayaṃ
Line: 3    
kīrtivāñcʰā paropakāravyasanaṃ satyā vāṇī lobʰe 'lobʰatā parāpavāde maunaṃ
Line: 4    
paramātmacintā svaśarīrajugupsā saṃpattyanityatākaraudāryaṃ hr̥daye subuddʰiḥ.
Line: 5    
tatra dʰanadanāmā vyavahārī vasati. sa ca svasaṃpattiparimāṇaṃ na jānāti. yāni
Line: 6    
vastūni yadā puryāṃ vilokyante, tāni tadā tasya gr̥he prāpyante. tenā 'nyadā
Line: 7    
cintitam: mayai 'hikam upārjitam, paraṃ na kimapi pāralaukikam. tad vinā sarvaṃ
Line: 8    
niṣpʰalam etat, yataḥ:


Strophe: 2 
Verse: a    
prāptāḥ śriyaḥ sakalakāmadugʰās, tataḥ kiṃ?
Verse: b    
dattaṃ padaṃ śirasi vidviṣatāṃ, tataḥ kim?
Verse: c    
kalpaṃ stʰitaṃ tanubʰr̥tāṃ tanubʰis, tataḥ kiṃ?
Verse: d    
ced dʰarmasādʰanavidʰau na rato 'yam ātmā. \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
tato dānakʰaṇḍoktaprakāreṇa dānapuṇyaṃ svagr̥he kr̥tvā tīrtʰadidr̥kṣayā deśān/taraṃ
Line: 2    
so 'gamat. tatra kvāpi pravahaṇe caṭitaḥ, samudrāntardvīpe gataḥ. tatra
Line: 3    
devatāgr̥haṃ puraś candrakāntaśilābaddʰaṃ saro dr̥ṣṭaṃ tena, devagr̥havāmabʰāge
Line: 4    
ca satpuruṣaparīkṣārtʰaṃ divyarūpaṃ devatākr̥taṃ puruṣastrīyugmaṃ pr̥tʰakśiraḥ/kabandʰaṃ
Line: 5    
dr̥ṣṭam. tato manasi vismayo jātaḥ. punas tatrai 'kaśilāyām: kaścit
Line: 6    
sattvavān naraḥ svaśirasā 'tra baliṃ dāsyati, tadā 'nayor jīvitaṃ bʰaviṣyatī 'ty
Line: 7    
akṣarāṇi dr̥ṣṭāni. tatra cintitam: aho vidʰer vaicitryam; yataḥ:


Strophe: 3 
Verse: a    
agʰaṭitaṃ gʰaṭanāṃ nayati dʰruvaṃ,
Verse: b    
sugʰaṭitaṃ kṣaṇabʰaṅguratācalam,
Verse: c    
jagad idaṃ kurute sacarācaraṃ,
Verse: d    
vidʰir aho balavān iti me matiḥ. \\3\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
tatas tena dʰanadena tīrtʰayātrāṃ kr̥tvā svapurīm āgatya tatsvarūpaṃ rājñe nive/ditam.
Line: 2    
tadā rājñā vismayaprāpteno 'ktam: bʰo dʰanada, tvam āgaccʰa, āvābʰyāṃ
Line: 3    
tatra gatvā kautukaṃ vilokyate. tato rājā tena saha jalādʰvanā tatra dvīpe gataḥ,
Line: 4    
dr̥ṣṭaṃ tatra strīpuruṣayugmaṃ tad vācitāny akṣarāṇi. tato manasi kr̥pā jātā,
Line: 5    
cintitaṃ ca:


Strophe: 4 
Verse: a    
uvayārasamattʰeṇaṃ parovayāro ya no kao jeṇa,
Verse: b    
lahiūṇa tena appā *vipʰuṃsio vāmapāeṇa. \\4\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
tato rājā snānadānādikaṃ kr̥tvā yāvat svakaṇṭʰe kʰaḍgaṃ dʰr̥tvā śiraścʰedaṃ
Line: 2    
karoti, tāvad devatayā kare dʰr̥taḥ, katʰitaṃ ca: bʰoḥ satpuruṣa, tuṣṭā 'smi, yācasva
Line: 3    
varam. tato rājño 'ktam: yadi tuṣṭā 'si, tarhy anayor jīvitaṃ rājyaṃ ca dehi. tato
Line: 4    
devatayo 'ktam: bʰoḥ satpuruṣa, parīkṣārtʰam ayam upakramaḥ, tvam eva jaga/tīśr̥ṅgāraḥ,
Line: 5    
satpuruṣo jagati 'nya iti praśam̐sitaḥ. tato rājā svapurīm agāt.
Line: 6    
ato rajann idr̥śam audaryaṃ yadi tvayi syāt, tadā 'smin sim̐hāsane tvam upaviśa.

Line: 7    
iti sim̐hāsanadvātrim̐śakāyāṃ saptamakatʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.