TITUS
Vikramacarita (JR)
Part No. 16
Chapter: S7
7.
Story
of
the
Seventh
Statuette
Two
headless
bodies
brought
to
life
by
Vikrama
Jainistic
Recension
of
7
Paragraph: 1
Line: 1
punar
aparamuhūrte
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
bʰojarājo
yāvat
sim̐hasanam
Line: 2
ārohati
,
tāvat
saptamaputrikā
'vadat
:
rājann
asmin
sim̐hāsane
sa
upaviśati
,
yasya
Line: 3
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
rājñā
pr̥ṣṭā
Line: 4
putrikā
prāha
:
rājan
,
uktaṃ
ca
:
Strophe: 1
Verse: a
devyāḥ
saṃnihitaṃ
manoharataraṃ
strīpūruṣaṃ
cetanā
-
Verse: b
hīnaṃ
rājaśiro
'rpaṇān
narapateḥ
prāṇyāt
;
tad
evaṃ
śrutam
,
Verse: c
gatvā
tatra
tatʰā
vidʰitsur
,
amuyā
pāṇau
dʰr̥to
;
vāñcʰitaṃ
Verse: d
brūhī
'ty
,
āha
sa
:
jīvatām
idam
aho
,
vāñcʰā
ca
saṃpūryatām.
\\1\\
Strophe:
Verse:
Paragraph: 2
Line: 1
avantīpuryāṃ
śrīvikramanr̥paḥ.
tasya
rājye
lokānāṃ
saptavyasananiṣedʰaḥ
sva/svavarṇācārānullaṅgʰanaṃ
Line: 2
śāstravicāraṇā
tattvacarcā
dʰarmātr̥ptiḥ
pāpabʰayaṃ
Line: 3
kīrtivāñcʰā
paropakāravyasanaṃ
satyā
vāṇī
lobʰe
'lobʰatā
parāpavāde
maunaṃ
Line: 4
paramātmacintā
svaśarīrajugupsā
saṃpattyanityatākaraudāryaṃ
hr̥daye
subuddʰiḥ.
Line: 5
tatra
dʰanadanāmā
vyavahārī
vasati.
sa
ca
svasaṃpattiparimāṇaṃ
na
jānāti.
yāni
Line: 6
vastūni
yadā
puryāṃ
vilokyante
,
tāni
tadā
tasya
gr̥he
prāpyante.
tenā
'nyadā
Line: 7
cintitam
:
mayai
'hikam
upārjitam
,
paraṃ
na
kimapi
pāralaukikam.
tad
vinā
sarvaṃ
Line: 8
niṣpʰalam
etat
,
yataḥ
:
Strophe: 2
Verse: a
prāptāḥ
śriyaḥ
sakalakāmadugʰās
,
tataḥ
kiṃ
?
Verse: b
dattaṃ
padaṃ
śirasi
vidviṣatāṃ
,
tataḥ
kim
?
Verse: c
kalpaṃ
stʰitaṃ
tanubʰr̥tāṃ
tanubʰis
,
tataḥ
kiṃ
?
Verse: d
ced
dʰarmasādʰanavidʰau
na
rato
'yam
ātmā.
\\2\\
Strophe:
Verse:
Paragraph: 3
Line: 1
tato
dānakʰaṇḍoktaprakāreṇa
dānapuṇyaṃ
svagr̥he
kr̥tvā
tīrtʰadidr̥kṣayā
deśān/taraṃ
Line: 2
so
'gamat.
tatra
kvāpi
pravahaṇe
caṭitaḥ
,
samudrāntardvīpe
gataḥ.
tatra
Line: 3
devatāgr̥haṃ
puraś
candrakāntaśilābaddʰaṃ
saro
dr̥ṣṭaṃ
tena
,
devagr̥havāmabʰāge
Line: 4
ca
satpuruṣaparīkṣārtʰaṃ
divyarūpaṃ
devatākr̥taṃ
puruṣastrīyugmaṃ
pr̥tʰakśiraḥ/kabandʰaṃ
Line: 5
dr̥ṣṭam.
tato
manasi
vismayo
jātaḥ.
punas
tatrai
'kaśilāyām
:
kaścit
Line: 6
sattvavān
naraḥ
svaśirasā
'tra
baliṃ
dāsyati
,
tadā
'nayor
jīvitaṃ
bʰaviṣyatī
'ty
Line: 7
akṣarāṇi
dr̥ṣṭāni.
tatra
cintitam
:
aho
vidʰer
vaicitryam
;
yataḥ
:
Strophe: 3
Verse: a
agʰaṭitaṃ
gʰaṭanāṃ
nayati
dʰruvaṃ
,
Verse: b
sugʰaṭitaṃ
kṣaṇabʰaṅguratācalam
,
Verse: c
jagad
idaṃ
kurute
sacarācaraṃ
,
Verse: d
vidʰir
aho
balavān
iti
me
matiḥ.
\\3\\
Strophe:
Verse:
Paragraph: 4
Line: 1
tatas
tena
dʰanadena
tīrtʰayātrāṃ
kr̥tvā
svapurīm
āgatya
tatsvarūpaṃ
rājñe
nive/ditam.
Line: 2
tadā
rājñā
vismayaprāpteno
'ktam
:
bʰo
dʰanada
,
tvam
āgaccʰa
,
āvābʰyāṃ
Line: 3
tatra
gatvā
kautukaṃ
vilokyate.
tato
rājā
tena
saha
jalādʰvanā
tatra
dvīpe
gataḥ
,
Line: 4
dr̥ṣṭaṃ
tatra
strīpuruṣayugmaṃ
tad
vācitāny
akṣarāṇi.
tato
manasi
kr̥pā
jātā
,
Line: 5
cintitaṃ
ca
:
Strophe: 4
Verse: a
uvayārasamattʰeṇaṃ
parovayāro
ya
no
kao
jeṇa
,
Verse: b
lahiūṇa
tena
appā
*vipʰuṃsio
vāmapāeṇa.
\\4\\
Strophe:
Verse:
Paragraph: 5
Line: 1
tato
rājā
snānadānādikaṃ
kr̥tvā
yāvat
svakaṇṭʰe
kʰaḍgaṃ
dʰr̥tvā
śiraścʰedaṃ
Line: 2
karoti
,
tāvad
devatayā
kare
dʰr̥taḥ
,
katʰitaṃ
ca
:
bʰoḥ
satpuruṣa
,
tuṣṭā
'smi
,
yācasva
Line: 3
varam.
tato
rājño
'ktam
:
yadi
tuṣṭā
'si
,
tarhy
anayor
jīvitaṃ
rājyaṃ
ca
dehi.
tato
Line: 4
devatayo
'ktam
:
bʰoḥ
satpuruṣa
,
parīkṣārtʰam
ayam
upakramaḥ
,
tvam
eva
jaga/tīśr̥ṅgāraḥ
,
Line: 5
satpuruṣo
jagati
nā
'nya
iti
praśam̐sitaḥ.
tato
rājā
svapurīm
agāt.
Line: 6
ato
rajann
idr̥śam
audaryaṃ
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
tvam
upaviśa.
Line: 7
iti
sim̐hāsanadvātrim̐śakāyāṃ
saptamakatʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.