TITUS
Vikramacarita (JR)
Part No. 17
Chapter: S8
8.
Story
of
the
Eighth
Statuette
Vikrama
causes
a
water-tank
to
be
filled
Jainistic
Recension
of
8
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
yāvat
sim̐hā/sanam
Line: 2
ārohati
,
tāvad
aṣṭamaputrikā
'vadat
:
rājann
asmin
sim̐hāsane
sa
upaviśati
,
Line: 3
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
rājñā
Line: 4
pr̥ṣṭā
putrikā
prāha
:
rājan
,
uktaṃ
ca
:
Strophe: 1
Verse: a
kenāpy
ūce
:
dʰaneśā
sarasi
suvipule
kʰānite
'py
,
ambulabdʰir
Verse: b
dvātrim̐śallakṣmapum̐so
balirudʰiram
r̥te
ne
'ti
devyā
niyukte
,
Verse: c
tatprāptyai
svarṇabʰāreṣv
api
daśasu
kr̥teṣv
āpa
ne
'ti
,
svahantā
Verse: d
trāto
rājñā
nijāsr̥gbalibʰir
aviditaṃ
vāri
cā
'kāri
rājñā.
\\1\\
Strophe:
Verse:
Paragraph: 2
Line: 1
avantīpuryāṃ
śrīvikramanr̥paḥ.
anyadā
tena
rājñā
paradeśasvarūpanirūpaṇāya
Line: 2
nijapuruṣāḥ
preṣitāḥ
,
yataḥ.
Strophe: 2
Verse: a
gāvo
gʰrāṇena
paśyanti
,
śāstraiḥ
paśyanti
paṇḍitāḥ
,
Verse: b
caraiḥ
paśyanti
rājānaś
,
caksurbʰyām
itare
janāḥ.
\\2\\
Strophe:
Verse:
Paragraph: 3
Line: 1
tesv
ekaḥ
kāśmīradeśe
gataḥ.
tatrai
'kene
'bʰyena
saraḥ
kāritam
asti
,
paraṃ
tatra
Line: 2
jalaṃ
na
tiṣṭʰati
katʰamapi.
anyadā
tatra
divyavāg
abʰūt
,
yatʰā
:
dvātrim̐śal/lakṣaṇadʰaranararaktena
Line: 3
yady
atra
balir
vidʰīyate
,
tadā
jalaṃ
stʰiraṃ
bʰavati
,
nā
Line: 4
'nyatʰā.
tad
ākarṇya
tena
vyavahāriṇā
daśabʰārasuvarṇamayaḥ
puruṣaḥ
kāritaḥ
;
Line: 5
sa
ca
taḍāgapārśve
sattrāgāre
stʰāpitaḥ.
yaḥ
kaścit
tatra
bʰojanārtʰam
āyāti
,
tasya
Line: 6
jñāpyate
,
yatʰā
:
yaḥ
kaścid
dvātrim̐śallakṣaṇadʰaro
naraḥ
svadehaṃ
dadāti
,
tasyā
Line: 7
'yaṃ
daśabʰārasuvarnamayaḥ
puruṣo
dīyate.
paraṃ
kaścit
taṃ
na
gr̥hṇāti.
Line: 8
etat
svarūpaṃ
jñātvā
sa
rājapuruṣaḥ
svapurīm
āgatya
nr̥pasyo
'vāca
;
rājā
ca
tad
Line: 9
ākarṇya
kautukāt
tatra
gataḥ
;
dr̥ṣṭvā
ca
tatratyāḥ
saraḥprāsādavanakʰaṇḍādira/canās
Line: 10
tataḥ
saṃdʰyāsamaye
snānadānādikaṃ
kr̥tvā
taḍāgamadʰye
gatvo
'vāca
:
Line: 11
yā
kācid
devatā
dvatrim̐śallakṣaṇapuruṣasya
rudʰiram
iccʰati
,
tasyās
tr̥ptir
bʰavatv
Line: 12
iti
yāvat
svakaṇṭʰe
kʰaḍgaṃ
dʰr̥tvā
śiraḥ
pātayati
,
tāvad
devatā
kare
dʰr̥tvā
prāha
:
Line: 13
bʰoḥ
sattvaśālin
,
tubʰyaṃ
tuṣṭā
'smi
,
yācasva
varam.
tato
rājño
'ktam
:
yadi
tuṣṭā
Line: 14
'si
,
tarhi
viśvopakārāya
taḍāgam
enaṃ
jalapūrṇaṃ
kuru
,
etac
ca
madāgamanasva/rūpaṃ
Line: 15
tvayā
kasyāpy
agre
na
vācyam.
iti
śrutvā
devatā
prāha
:
aho
gāmbʰīryam
Line: 16
audāryaṃ
cā
'sye
'ti.
tato
gato
rājā
svapuryām
;
prabʰāte
ca
lokās
taḍāgaṃ
jala/bʰr̥taṃ
Line: 17
hemapuruṣaṃ
ca
tatʰai
'va
dr̥ṣṭvā
mumudire
:
aho
katʰaṃ
jalam
āyātam
?
Line: 18
iti.
Line: 19
ato
rājann
īdr̥śam
audāryaṃ
gāmbʰīryaṃ
ca
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
Line: 20
tvam
upaviśa.
Line: 21
iti
sim̐hāsanadvātrim̐śakāyām
aṣṭamī
katʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.