TITUS
Vikramacarita (JR)
Part No. 17
Previous part

Chapter: S8 
8. Story of the Eighth Statuette
Vikrama causes a water-tank to be filled




Jainistic Recension of 8


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ kr̥tvā yāvat sim̐hā/sanam
Line: 2    
ārohati, tāvad aṣṭamaputrikā 'vadat: rājann asmin sim̐hāsane sa upaviśati,
Line: 3    
yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti rājñā
Line: 4    
pr̥ṣṭā putrikā prāha: rājan, uktaṃ ca:


Strophe: 1 
Verse: a    
kenāpy ūce: dʰaneśā sarasi suvipule kʰānite 'py, ambulabdʰir
Verse: b    
dvātrim̐śallakṣmapum̐so balirudʰiram r̥te ne 'ti devyā niyukte,
Verse: c    
tatprāptyai svarṇabʰāreṣv api daśasu kr̥teṣv āpa ne 'ti, svahantā
Verse: d    
trāto rājñā nijāsr̥gbalibʰir aviditaṃ vāri 'kāri rājñā. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
avantīpuryāṃ śrīvikramanr̥paḥ. anyadā tena rājñā paradeśasvarūpanirūpaṇāya
Line: 2    
nijapuruṣāḥ preṣitāḥ, yataḥ.


Strophe: 2 
Verse: a    
gāvo gʰrāṇena paśyanti, śāstraiḥ paśyanti paṇḍitāḥ,
Verse: b    
caraiḥ paśyanti rājānaś, caksurbʰyām itare janāḥ. \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
tesv ekaḥ kāśmīradeśe gataḥ. tatrai 'kene 'bʰyena saraḥ kāritam asti, paraṃ tatra
Line: 2    
jalaṃ na tiṣṭʰati katʰamapi. anyadā tatra divyavāg abʰūt, yatʰā: dvātrim̐śal/lakṣaṇadʰaranararaktena
Line: 3    
yady atra balir vidʰīyate, tadā jalaṃ stʰiraṃ bʰavati,
Line: 4    
'nyatʰā. tad ākarṇya tena vyavahāriṇā daśabʰārasuvarṇamayaḥ puruṣaḥ kāritaḥ;
Line: 5    
sa ca taḍāgapārśve sattrāgāre stʰāpitaḥ. yaḥ kaścit tatra bʰojanārtʰam āyāti, tasya
Line: 6    
jñāpyate, yatʰā: yaḥ kaścid dvātrim̐śallakṣaṇadʰaro naraḥ svadehaṃ dadāti, tasyā
Line: 7    
'yaṃ daśabʰārasuvarnamayaḥ puruṣo dīyate. paraṃ kaścit taṃ na gr̥hṇāti.
Line: 8    
etat svarūpaṃ jñātvā sa rājapuruṣaḥ svapurīm āgatya nr̥pasyo 'vāca; rājā ca tad
Line: 9    
ākarṇya kautukāt tatra gataḥ; dr̥ṣṭvā ca tatratyāḥ saraḥprāsādavanakʰaṇḍādira/canās
Line: 10    
tataḥ saṃdʰyāsamaye snānadānādikaṃ kr̥tvā taḍāgamadʰye gatvo 'vāca:
Line: 11    
kācid devatā dvatrim̐śallakṣaṇapuruṣasya rudʰiram iccʰati, tasyās tr̥ptir bʰavatv
Line: 12    
iti yāvat svakaṇṭʰe kʰaḍgaṃ dʰr̥tvā śiraḥ pātayati, tāvad devatā kare dʰr̥tvā prāha:
Line: 13    
bʰoḥ sattvaśālin, tubʰyaṃ tuṣṭā 'smi, yācasva varam. tato rājño 'ktam: yadi tuṣṭā
Line: 14    
'si, tarhi viśvopakārāya taḍāgam enaṃ jalapūrṇaṃ kuru, etac ca madāgamanasva/rūpaṃ
Line: 15    
tvayā kasyāpy agre na vācyam. iti śrutvā devatā prāha: aho gāmbʰīryam
Line: 16    
audāryaṃ 'sye 'ti. tato gato rājā svapuryām; prabʰāte ca lokās taḍāgaṃ jala/bʰr̥taṃ
Line: 17    
hemapuruṣaṃ ca tatʰai 'va dr̥ṣṭvā mumudire: aho katʰaṃ jalam āyātam?
Line: 18    
iti.
Line: 19    
ato rājann īdr̥śam audāryaṃ gāmbʰīryaṃ ca yadi tvayi syāt, tadā 'smin sim̐hāsane
Line: 20    
tvam upaviśa.

Line: 21    
iti sim̐hāsanadvātrim̐śakāyām aṣṭamī katʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.