TITUS
Vikramacarita (JR)
Part No. 18
Chapter: S9
9.
Story
of
the
Ninth
Statuette
The
fair
courtezan
who
was
visited
by
a
demon
Jainistic
Recension
of
9
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
yāvat
sim̐hāsa/nam
Line: 2
ārohati
,
tāvan
navamaputrikā
prāha
:
rājann
asmin
sim̐hāsane
sa
upaviśati
,
Line: 3
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdrśaṃ
tad
audāryam
iti
rājñā
Line: 4
pr̥ṣṭā
putrikā
prāha
:
rājan
,
uktaṃ
ca
:
Strophe: 1
Verse: a
asty
ekā
naramohinī
puravadʰūr
;
bʰuñjanti
tāṃ
kāmino
Verse: b
ye
,
te
mr̥tyum
avāpnuvanti
;
tadapi
prītyā
pare
yānti
tām
;
Verse: c
ity
ukte
svapurohitena
,
nr̥patiḥ
saṃbʰujya
tāṃ
,
rākṣasaṃ
Verse: d
taṃ
hatvā
,
vicaran
vr̥to
'tʰa
sa
tayā
,
'ha
svānuraktām
amūm
: \\1\\
Strophe: 2
Verse: a
naramohini
me
mitraṃ
purohitam
amuṃ
vr̥ṇu
;
Verse: b
adāt
tām
iti
tasmai
,
ko
vikrameṇā
'dʰunā
samaḥ
? \\2\\
Strophe:
Verse:
Paragraph: 2
Line: 1
avantīpuryāṃ
śrīvikramanr̥paḥ.
tasya
tripuṣkaraḥ
purodʰāḥ
;
tasya
putraḥ
kamalāka/raḥ.
Line: 2
sa
ca
mūrkʰaḥ.
anyadā
pitrā
'bʰāni
:
he
vatsa
,
tvaṃ
durlabʰaṃ
mānuṣya/bʰavam(
?)
Line: 3
avāpya
kiṃ
kurvāṇo
'si
?
yataḥ
:
Strophe: 3
Verse: a
yeṣāṃ
na
vidyā
na
tapo
na
dānaṃ
,
Verse: b
na
cā
'pi
śilaṃ
na
guṇo
na
dʰarmaḥ
,
Verse: c
te
martyaloke
bʰuvi
bʰārabʰūtā
,
Verse: d
manuṣyarūpeṇa
mr̥gāś
caranti.
\\3\\
Strophe: 4
Verse: a
vidvattvaṃ
ca
nr̥patvaṃ
ca
nai
'va
tulyaṃ
kadācana
;
Verse: b
svadeśe
pūjyate
rājā
,
vidvān
sarvatra
pūjyate.
\\4\\
Strophe:
Verse:
Paragraph: 3
Line: 1
iti
pituḥ
śikṣāṃ
śrutvā
sa
vidyārtʰī
kāśmīradeśaṃ
gataḥ.
tatra
candramaulim
Line: 2
upādʰyāyam
ārādʰitavān
,
yataḥ
:
Strophe: 5
Verse: a
guruśuśrūsayā
vidyā
,
puṣkalena
dʰanena
vā
,
Verse: b
atʰavā
vidyayā
vidyā
;
caturtʰaṃ
no
'palabʰyate.
\\5\\
Strophe:
Verse:
Paragraph: 4
Line: 1
tatas
teno
'pādʰyāyena
tuṣṭena
tasya
siddʰasārasvatamantro
dattaḥ.
sa
ca
taṃ
Line: 2
sādʰayitvā
paścād
āgaccʰan
mārge
kāntīṃ
purīṃ
gataḥ.
tatra
svaḥstrīgarvasarva/svaharā
Line: 3
sarvāṅgarūpasaubʰāgyalāvaṇyaśālinī
naramohinī
nāma
sāmānyakanyā
'sti.
Line: 4
yaś
ca
tāṃ
paśyati
,
sa
muhyati
,
kāmasya
daśāvastʰāḥ
prāpnoti.
tadgr̥he
ca
yo
Line: 5
vasati
,
rātrau
tam
eko
rākṣaso
mārayati.
etat
svarūpaṃ
jñātvā
kamalākaras
tadā/saktaḥ
Line: 6
svapurīṃ
gatvā
nr̥pāyā
'katʰayat.
tad
ākarṇya
rājā
tatra
gataḥ
sakamalā/karas
Line: 7
tāṃ
kanyāṃ
drṣṭvā
lolalocano
'bʰūt.
tasyām
āsaktānāṃ
naraṇāṃ
saṃhāraṃ
Line: 8
drṣṭvā
ca
rātrau
tadgr̥he
gataḥ
,
tatrā
'yātena
ca
rākṣasena
saha
saṃgrāmaṃ
kr̥tvā
Line: 9
tam
avadʰīt.
tadā
pramuditā
kanyā
prāha.
bʰoḥ
sāttvika
,
mocitā
'ham
adya
tvayā
Line: 10
rākṣasāt
;
vāritaś
ca
narasaṃhāraḥ.
tan
mayā
tvadupakārakrītayā
'yam
ātmā
tavā
Line: 11
'rpito
'sti.
adyaprabʰr̥ti
tvam
eva
me
śaraṇam.
tadā
rājño
'ktam
:
bʰadre
,
yadi
Line: 12
guṇagr̥hyā
'si
,
madvacaḥ
kariṣyasi
,
tarhi
matpriyam
enaṃ
kamalākaraṃ
bʰaja.
Line: 13
tatas
tāṃ
tasmai
dattvā
rājā
svapurīm
agāt.
Line: 14
ato
rājann
īdr̥śam
audāryaṃ
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
tvam
upaviśa.
Line: 15
iti
sim̐hāsanadvātrim̐śakāyāṃ
navamī
katʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.