TITUS
Vikramacarita (JR)
Part No. 18
Previous part

Chapter: S9 
9. Story of the Ninth Statuette
The fair courtezan who was visited by a demon

Jainistic Recension of 9


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ kr̥tvā yāvat sim̐hāsa/nam
Line: 2    
ārohati, tāvan navamaputrikā prāha: rājann asmin sim̐hāsane sa upaviśati,
Line: 3    
yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdrśaṃ tad audāryam iti rājñā
Line: 4    
pr̥ṣṭā putrikā prāha: rājan, uktaṃ ca:


Strophe: 1 
Verse: a    
asty ekā naramohinī puravadʰūr; bʰuñjanti tāṃ kāmino
Verse: b    
ye, te mr̥tyum avāpnuvanti; tadapi prītyā pare yānti tām;
Verse: c    
ity ukte svapurohitena, nr̥patiḥ saṃbʰujya tāṃ, rākṣasaṃ
Verse: d    
taṃ hatvā, vicaran vr̥to 'tʰa sa tayā, 'ha svānuraktām amūm: \\1\\
Strophe: 2  
Verse: a    
naramohini me mitraṃ purohitam amuṃ vr̥ṇu;
Verse: b    
adāt tām iti tasmai, ko vikrameṇā 'dʰunā samaḥ? \\2\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
avantīpuryāṃ śrīvikramanr̥paḥ. tasya tripuṣkaraḥ purodʰāḥ; tasya putraḥ kamalāka/raḥ.
Line: 2    
sa ca mūrkʰaḥ. anyadā pitrā 'bʰāni: he vatsa, tvaṃ durlabʰaṃ mānuṣya/bʰavam(?)
Line: 3    
avāpya kiṃ kurvāṇo 'si? yataḥ:


Strophe: 3 
Verse: a    
yeṣāṃ na vidyā na tapo na dānaṃ,
Verse: b    
na 'pi śilaṃ na guṇo na dʰarmaḥ,
Verse: c    
te martyaloke bʰuvi bʰārabʰūtā,
Verse: d    
manuṣyarūpeṇa mr̥gāś caranti. \\3\\
Strophe: 4  
Verse: a    
vidvattvaṃ ca nr̥patvaṃ ca nai 'va tulyaṃ kadācana;
Verse: b    
svadeśe pūjyate rājā, vidvān sarvatra pūjyate. \\4\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
iti pituḥ śikṣāṃ śrutvā sa vidyārtʰī kāśmīradeśaṃ gataḥ. tatra candramaulim
Line: 2    
upādʰyāyam ārādʰitavān, yataḥ:


Strophe: 5 
Verse: a    
guruśuśrūsayā vidyā, puṣkalena dʰanena ,
Verse: b    
atʰavā vidyayā vidyā; caturtʰaṃ no 'palabʰyate. \\5\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
tatas teno 'pādʰyāyena tuṣṭena tasya siddʰasārasvatamantro dattaḥ. sa ca taṃ
Line: 2    
sādʰayitvā paścād āgaccʰan mārge kāntīṃ purīṃ gataḥ. tatra svaḥstrīgarvasarva/svaharā
Line: 3    
sarvāṅgarūpasaubʰāgyalāvaṇyaśālinī naramohinī nāma sāmānyakanyā 'sti.
Line: 4    
yaś ca tāṃ paśyati, sa muhyati, kāmasya daśāvastʰāḥ prāpnoti. tadgr̥he ca yo
Line: 5    
vasati, rātrau tam eko rākṣaso mārayati. etat svarūpaṃ jñātvā kamalākaras tadā/saktaḥ
Line: 6    
svapurīṃ gatvā nr̥pāyā 'katʰayat. tad ākarṇya rājā tatra gataḥ sakamalā/karas
Line: 7    
tāṃ kanyāṃ drṣṭvā lolalocano 'bʰūt. tasyām āsaktānāṃ naraṇāṃ saṃhāraṃ
Line: 8    
drṣṭvā ca rātrau tadgr̥he gataḥ, tatrā 'yātena ca rākṣasena saha saṃgrāmaṃ kr̥tvā
Line: 9    
tam avadʰīt. tadā pramuditā kanyā prāha. bʰoḥ sāttvika, mocitā 'ham adya tvayā


Line: 10    
rākṣasāt; vāritaś ca narasaṃhāraḥ. tan mayā tvadupakārakrītayā 'yam ātmā tavā
Line: 11    
'rpito 'sti. adyaprabʰr̥ti tvam eva me śaraṇam. tadā rājño 'ktam: bʰadre, yadi
Line: 12    
guṇagr̥hyā 'si, madvacaḥ kariṣyasi, tarhi matpriyam enaṃ kamalākaraṃ bʰaja.
Line: 13    
tatas tāṃ tasmai dattvā rājā svapurīm agāt.
Line: 14    
ato rājann īdr̥śam audāryaṃ yadi tvayi syāt, tadā 'smin sim̐hāsane tvam upaviśa.

Line: 15    
iti sim̐hāsanadvātrim̐śakāyāṃ navamī katʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.