TITUS
Vikramacarita (JR)
Part No. 19
Previous part

Chapter: S10 
10. Story of the Tenth Statuette
Vikrama obtains a magic charm from an ascetic

Jainistic Recension of 10


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ krtvā yāvat sim̐hā/sanam
Line: 2    
ārohati, tāvad daśamaputrikā 'vadat: rājann asmin sim̐hāsane sa upaviśati,
Line: 3    
yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti rājñā
Line: 4    
pr̥ṣṭā putrikā prāha: rājan, uktaṃ ca:


Strophe: 1 
Verse: a    
yaḥ kasmāccana yoginaḥ parataraṃ labdʰvā manuṃ, tajjapaṃ
Verse: b    
kr̥tvā, homavidʰiṃ dadʰad, dʰutavaho divyaṃ pʰalaṃ labdʰavān,
Verse: c    
bʰuktaṃ mr̥tyujarāharaṃ, kuvapuṣe viprāya tad rogiṇe
Verse: d    
kāruṇyāt samadād, anena sadr̥śaḥ śrivikrameṇā 'sti kaḥ? \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
avantīpuryāṃ vikramādityanr̥paḥ. anyadā tatro 'dyāne ko 'pi yogī samāyāto yat
Line: 2    
pr̥ccʰyate tat katʰayati. tad ākarṇya rājñā svapuruṣas tatparikṣārtʰaṃ tatpārśve
Line: 3    
preṣitāḥ; yataḥ:


Strophe: 2 
Verse: a    
sarvatrā 'pi hi sambʰavanti bahavaḥ pāpopadeśapradā,
Verse: b    
loko 'pi svayam eva pāpakaraṇe gāḍʰaṃ nibaddʰādaraḥ,

Verse: c    
ke te sarvahitopadeśaviśadavyāpāriṇaḥ sādʰavo,
Verse: d    
yatsaṃsarganisarganaṣṭatamaso nirvānty amī dehinaḥ? \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
tatas tais tatra gatvā sa parīkṣitaḥ, sāttviko 'yam ity āhūto 'pi rājñaḥ pārśve
Line: 2    
'yāti, katʰayati ca: bʰo rājapuruṣāḥ, vayaṃ yoginas tyaktajanasaṅgāḥ, kim asmā/kāṃ
Line: 3    
nr̥peṇa? yataḥ:


Strophe: 3 
Verse: a    
bʰuñjīmahi vayaṃ bʰaikṣyam, āśāvāso vasīmahi,
Verse: b    
śayīmahi mahīpr̥ṣṭʰe, kurvīmahi kim īśvaraih? \\3\\
Strophe: 4  
Verse: a    
ruṣṭair janaiḥ kim, yadi cittaśāntis?
Verse: b    
tuṣṭair janaiḥ kiṃ, yadi cittatāpah?
Verse: c    
prīnāti no nai 'va dunoti 'nyān,
Verse: d    
svastʰaḥ sado 'dāsaparo hi yogī. \\4\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
tatas tais tatsvarūpaṃ rājñe proktam. tad ākarṇya rājñā cintitam:


Strophe: 5 
Verse: a    
ye niḥspr̥hās tyaktasamastarāgās
Verse: b    
tattvaikaniṣṭʰā galitābʰimānāḥ,
Verse: c    
saṃtoṣapoṣaikavilīnavāñcʰās,
Verse: d    
te rañjayanti svamano, na lokam. \\5\\
Strophe: 6  
Verse: a    
ye lubdʰacittā viṣayārtʰabʰoge,
Verse: b    
bahir virāgā, hr̥di baddʰarāgāḥ,
Verse: c    
te dāmbʰikā veṣadʰarāś ca dʰūrtā,
Verse: d    
manām̐si lokasya tu rañjayanti. \\6\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
tato rājā svayaṃ tatpārśve jagāma, tatra yamaniyamāsanapraṇāyāmapratyāhāradʰā/raṇādʰyānasamādʰītyaṣṭāṅgayogacarcām
Line: 2    
akarot. tataś cintitavān:


Strophe: 7 
Verse: a    
bʰūḥ paryaṅko, nijabʰujalatā gallakaṃ, kʰaṃ vitānaṃ,
Verse: b    
dīpaś candraḥ, svam ativanitā, reṇunā 'ṅgarāgaḥ;
Verse: c    
dikkanyābʰiḥ pavanacamarair vījyamāno 'nukūlaṃ;
Verse: d    
bʰikṣuḥ śete nanu nr̥pa iva tyaktasarvaiṣaṇo 'pi. \\7\\
Strophe:   Verse:  


Paragraph: 6 
Line: 1    
yasye 'yaṃ stʰitiḥ sa eva dʰanyaḥ, yatʰā:


Strophe: 8 
Verse: a    
nityānityavicāraṇā praṇayanī, vairāgyam ekaṃ suhr̥t,
Verse: b    
sanmitrāṇi yamādayaḥ, śamadamaprāyāḥ sahāyā matāḥ;
Verse: c    
maitryādyāḥ paricārikāḥ, sahacarī nityaṃ mumukṣā, balād
Verse: d    
uccʰedyā ripavaś ca mohamamatāsaṃkalpasaṅgādayaḥ. \\8\\
Strophe:   Verse:  


Paragraph: 7 
Line: 1    
tato 'ho gunādʰiko 'yaṃ nr̥patir iti tuṣṭena yoginā rājñaḥ pʰalam ekaṃ dattam,
Line: 2    
prabʰāvaś ca katʰitaḥ, yatʰā: anena bʰuktamātreṇā 'maraṇāntaṃ śarīrārogyatā
Line: 3    
bʰavatī 'ti. tat pʰalam ādāya rājā patʰy āgaccʰan kenāpi rogiṇā mahākaṣṭābʰi/bʰūtena
Line: 4    
prārtʰitaḥ; prārtʰanābʰaṅgabʰīruḥ kr̥pāsamudras tat pʰalaṃ tasmai
Line: 5    
dattavān.
Line: 6    
ato rājann īdrśam audāryaṃ yadi tvayi syāt, tadā 'smin sim̐hāsane tvam upaviśa.

Line: 7    
iti sim̐hāsanadvātrim̐śakāyāṃ daśamī katʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.