TITUS
Vikramacarita (JR)
Part No. 19
Chapter: S10
10.
Story
of
the
Tenth
Statuette
Vikrama
obtains
a
magic
charm
from
an
ascetic
Jainistic
Recension
of
10
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
krtvā
yāvat
sim̐hā/sanam
Line: 2
ārohati
,
tāvad
daśamaputrikā
'vadat
:
rājann
asmin
sim̐hāsane
sa
upaviśati
,
Line: 3
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
rājñā
Line: 4
pr̥ṣṭā
putrikā
prāha
:
rājan
,
uktaṃ
ca
:
Strophe: 1
Verse: a
yaḥ
kasmāccana
yoginaḥ
parataraṃ
labdʰvā
manuṃ
,
tajjapaṃ
Verse: b
kr̥tvā
,
homavidʰiṃ
dadʰad
,
dʰutavaho
divyaṃ
pʰalaṃ
labdʰavān
,
Verse: c
bʰuktaṃ
mr̥tyujarāharaṃ
,
kuvapuṣe
viprāya
tad
rogiṇe
Verse: d
kāruṇyāt
samadād
,
anena
sadr̥śaḥ
śrivikrameṇā
'sti
kaḥ
? \\1\\
Strophe:
Verse:
Paragraph: 2
Line: 1
avantīpuryāṃ
vikramādityanr̥paḥ.
anyadā
tatro
'dyāne
ko
'pi
yogī
samāyāto
yat
Line: 2
pr̥ccʰyate
tat
katʰayati.
tad
ākarṇya
rājñā
svapuruṣas
tatparikṣārtʰaṃ
tatpārśve
Line: 3
preṣitāḥ
;
yataḥ
:
Strophe: 2
Verse: a
sarvatrā
'pi
hi
sambʰavanti
bahavaḥ
pāpopadeśapradā
,
Verse: b
loko
'pi
svayam
eva
pāpakaraṇe
gāḍʰaṃ
nibaddʰādaraḥ
,
Verse: c
ke
te
sarvahitopadeśaviśadavyāpāriṇaḥ
sādʰavo
,
Verse: d
yatsaṃsarganisarganaṣṭatamaso
nirvānty
amī
dehinaḥ
? \\2\\
Strophe:
Verse:
Paragraph: 3
Line: 1
tatas
tais
tatra
gatvā
sa
parīkṣitaḥ
,
sāttviko
'yam
ity
āhūto
'pi
rājñaḥ
pārśve
nā
Line: 2
'yāti
,
katʰayati
ca
:
bʰo
rājapuruṣāḥ
,
vayaṃ
yoginas
tyaktajanasaṅgāḥ
,
kim
asmā/kāṃ
Line: 3
nr̥peṇa
?
yataḥ
:
Strophe: 3
Verse: a
bʰuñjīmahi
vayaṃ
bʰaikṣyam
,
āśāvāso
vasīmahi
,
Verse: b
śayīmahi
mahīpr̥ṣṭʰe
,
kurvīmahi
kim
īśvaraih
? \\3\\
Strophe: 4
Verse: a
ruṣṭair
janaiḥ
kim
,
yadi
cittaśāntis
?
Verse: b
tuṣṭair
janaiḥ
kiṃ
,
yadi
cittatāpah
?
Verse: c
prīnāti
no
nai
'va
dunoti
cā
'nyān
,
Verse: d
svastʰaḥ
sado
'dāsaparo
hi
yogī.
\\4\\
Strophe:
Verse:
Paragraph: 4
Line: 1
tatas
tais
tatsvarūpaṃ
rājñe
proktam.
tad
ākarṇya
rājñā
cintitam
:
Strophe: 5
Verse: a
ye
niḥspr̥hās
tyaktasamastarāgās
Verse: b
tattvaikaniṣṭʰā
galitābʰimānāḥ
,
Verse: c
saṃtoṣapoṣaikavilīnavāñcʰās
,
Verse: d
te
rañjayanti
svamano
,
na
lokam.
\\5\\
Strophe: 6
Verse: a
ye
lubdʰacittā
viṣayārtʰabʰoge
,
Verse: b
bahir
virāgā
,
hr̥di
baddʰarāgāḥ
,
Verse: c
te
dāmbʰikā
veṣadʰarāś
ca
dʰūrtā
,
Verse: d
manām̐si
lokasya
tu
rañjayanti.
\\6\\
Strophe:
Verse:
Paragraph: 5
Line: 1
tato
rājā
svayaṃ
tatpārśve
jagāma
,
tatra
yamaniyamāsanapraṇāyāmapratyāhāradʰā/raṇādʰyānasamādʰītyaṣṭāṅgayogacarcām
Line: 2
akarot.
tataś
cintitavān
:
Strophe: 7
Verse: a
bʰūḥ
paryaṅko
,
nijabʰujalatā
gallakaṃ
,
kʰaṃ
vitānaṃ
,
Verse: b
dīpaś
candraḥ
,
svam
ativanitā
,
reṇunā
cā
'ṅgarāgaḥ
;
Verse: c
dikkanyābʰiḥ
pavanacamarair
vījyamāno
'nukūlaṃ
;
Verse: d
bʰikṣuḥ
śete
nanu
nr̥pa
iva
tyaktasarvaiṣaṇo
'pi.
\\7\\
Strophe:
Verse:
Paragraph: 6
Line: 1
yasye
'yaṃ
stʰitiḥ
sa
eva
dʰanyaḥ
,
yatʰā
:
Strophe: 8
Verse: a
nityānityavicāraṇā
praṇayanī
,
vairāgyam
ekaṃ
suhr̥t
,
Verse: b
sanmitrāṇi
yamādayaḥ
,
śamadamaprāyāḥ
sahāyā
matāḥ
;
Verse: c
maitryādyāḥ
paricārikāḥ
,
sahacarī
nityaṃ
mumukṣā
,
balād
Verse: d
uccʰedyā
ripavaś
ca
mohamamatāsaṃkalpasaṅgādayaḥ.
\\8\\
Strophe:
Verse:
Paragraph: 7
Line: 1
tato
'ho
gunādʰiko
'yaṃ
nr̥patir
iti
tuṣṭena
yoginā
rājñaḥ
pʰalam
ekaṃ
dattam
,
Line: 2
prabʰāvaś
ca
katʰitaḥ
,
yatʰā
:
anena
bʰuktamātreṇā
'maraṇāntaṃ
śarīrārogyatā
Line: 3
bʰavatī
'ti.
tat
pʰalam
ādāya
rājā
patʰy
āgaccʰan
kenāpi
rogiṇā
mahākaṣṭābʰi/bʰūtena
Line: 4
prārtʰitaḥ
;
prārtʰanābʰaṅgabʰīruḥ
kr̥pāsamudras
tat
pʰalaṃ
tasmai
Line: 5
dattavān.
Line: 6
ato
rājann
īdrśam
audāryaṃ
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
tvam
upaviśa.
Line: 7
iti
sim̐hāsanadvātrim̐śakāyāṃ
daśamī
katʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.