TITUS
Vikramacarita (JR)
Part No. 20
Previous part

Chapter: S11 
11. Story of the Eleventh Statuette
Vicarious sacrifice for a man who was dedicated to an ogre

Jainistic Recension of 11


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalābʰiṣekasāmagrīṃ kr̥tvā yāvat sim̐hāsanam
Line: 2    
ārohati, tāvad ekādaśī putrikā 'vadat: rājann asmin sim̐hāsane sa upaviśati, yasya
Line: 3    
vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti rājñā pr̥ṣṭā
Line: 4    
putrikā prāha: rājan, uktaṃ ca:


Strophe: 1 
Verse: a    
deśāntaś caratā kvacin nr̥patinā rātrau mahīruṭtala-
Verse: b    
stʰeno 'rdʰvastʰakʰageṣu kʰinnavayasaḥ kasyāpi vāk saṃśrutā:
Verse: c    
prātar me suhr̥d antarīpanagare *bʰakṣyeta rakṣase 'ty
Verse: d    
āptaṃ tan nijapādukābalavaśād rakṣārtʰam ātmā 'rpitaḥ. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
avantīpuryāṃ śrīvikramanr̥paḥ. sa 'nyadā nānāścaryabʰr̥tabʰūmaṇḍalavilokanā/yai
Line: 2    
'kākī nirgataḥ. yataḥ:


Strophe: 2 
Verse: a    
dīsaï vivihaccʰariyaṃ jāṇijjaï suyaṇadujjaṇaviseso,
Verse: b    
appāṇaṃ ca kalijjaï hiṇḍijjaï teṇa puhavīe. \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
tataḥ paryaṭan kvāpi girigahvarastʰavr̥kṣādʰaḥ saṃdʰyāsamaye stʰitaḥ. tatra vr̥kṣe
Line: 2    
ciraṃjīvī nāma pakṣī vasati. tadā rātrau tatparivārapakṣiṇaḥ parasparam avocan:
Line: 3    
adya caraṇāya gatena kena kim āścaryaṃ dr̥ṣṭam? tatas teṣv ekeno 'ktam: mamā
Line: 4    
'dya mahāduḥkʰam asti. anyaiḥ pakṣibʰiḥ proktam: tava kiṃ duḥkʰam asti katʰaya.
Line: 5    
sa 'ha: manoduḥkʰaṃ kasyā 'gre katʰyate?


Strophe: 3 
Verse: a    
asmābʰiś caturamburāśiraśanāvicʰedinīṃ medinīṃ
Verse: b    
bʰrāmyadbʰiḥ, sa na ko 'pi nistuṣaguṇo dr̥ṣṭo viśiṣṭo janaḥ,
Verse: c    
yasyā 'gre cirasaṃcitāni hr̥daye duḥkʰāni saukʰyāni
Verse: d    
vyākʰyāya kṣaṇam ekam ardʰam atʰavā niḥśvasya viśramyate. \\3\\
Strophe: 4  
Verse: a    
so kovi na 'ttʰi suyaṇo, jassa kahijjanti hiyayadukkʰāïṃ;
Verse: b    
hiyayāü inti kaṇṭʰe, kaṇṭʰāü puṇo vilijjanti. \\4\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
tatas taiḥ punaḥ pr̥ṣṭam. bʰoḥ katʰaya svaduḥkʰam kim? akatʰite na pratīkāro
Line: 2    
bʰavati. tataḥ sa pakṣī prāha. samudrāntara ekaṃ dvīpam asti. tatra rākṣasasya
Line: 3    
rājyam asti; tasyai 'kaiko manuṣyo gr̥haparipāṭyā pratyahaṃ dīyate. tatra mama
Line: 4    
prāgbʰavamitram asti; tasya cai 'kaḥ putro 'sti, sa ca lagʰīyān. tad adya mama mit/rasya
Line: 5    
paripaṭī samāyātā. tena me mahāduḥkʰam asti; yataḥ:


Strophe: 5 
Verse: a    
mitrāṇi tāni vidʰureṣu bʰavanti yāni;
Verse: b    
te paṇḍitā jagati ye puruṣāntarajñāḥ;
Verse: c    
tyāgī sa yaḥ kr̥śadʰano 'pi hi saṃvibʰāgī;
Verse: d    
kāryaṃ vinā bʰajati yaḥ sa paropakārī. \\5\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
etat svarūpaṃ vr̥kṣādʰaḥ stʰito rājā sarvaṃ śrutvā 'tyantaṃ duḥkʰaduḥkʰito yoga/pādukām
Line: 2    
āruhya tasmin dvīpe gataḥ. tataḥ saṃdʰyāsamaye svakuṭambasya śikṣāṃ
Line: 3    
dattvā paripāṭyā 'yātaṃ maraṇabʰayena dīnavadanaṃ rākṣasabʰavanapuraḥ
Line: 4    
śilāniviṣṭaṃ taṃ purusaṃ dr̥ṣṭvā sakaruṇaḥ śrīvikramaḥ prāha: bʰo yāhi tvam, adya
Line: 5    
tava stʰāṇe 'ham asmi. teno 'ktam: kas tvam? kasmān mriyase? rajño 'ktam:
Line: 6    
mama svarūpeṇa tava kiṃ kāryam? yāhi tvam. tataḥ sa rājño guṇagrahaṇaṃ
Line: 7    
kurvan gataḥ. tato rātrau rākṣasaḥ samāyāto rājānaṃ sānandavadanaṃ dr̥ṣṭvā
Line: 8    
prāha: bʰoḥ kas tvam evaṃvidʰaḥ sattvaśiromaṇir yo maraṇān na bibʰeṣi? rājño
Line: 9    
'ce: matsvarūpeṇa kiṃ kariṣyasi? tvaṃ svakāryaṃ kuru; gr̥hāṇa svabʰakṣam;
Line: 10    
yataḥ:


Strophe: 6 
Verse: a    
prāyenā 'kr̥takr̥tyatvān mr̥tyor udvijate janaḥ;
Verse: b    
kr̥takr̥tyāḥ samīhante mr̥tyuṃ priyam ivā 'gatam. \\6\\
Strophe:   Verse:  


Paragraph: 6 
Line: 1    
tataḥ sa rākṣasaḥ pratyakṣībʰūya prāha: bʰoḥ sāttvika, tuṣṭo 'smi, yācasva 'bʰima/taṃ
Line: 2    
varam. rājā 'pi jagāda: yadi tuṣṭo 'si, tarhi tvayā 'dyā 'rabʰya prāṇivadʰo na
Line: 3    
vidʰeyaḥ. pratipannaṃ tad rākṣasena. tato rajā yogapādukām āruhya svapurīm
Line: 4    
agāt. rāksasadvīpasya lokaḥ sukʰī jātaḥ.
Line: 5    
ato rājann īdr̥śam audāryaṃ yadi tvayi syāt, tadā 'smin sim̐hāsane tvam upaviśa.

Line: 6    
iti sim̐hāsanadvātrim̐śakāyām ekādaśamī katʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.