TITUS
Vikramacarita (JR)
Part No. 20
Chapter: S11
11.
Story
of
the
Eleventh
Statuette
Vicarious
sacrifice
for
a
man
who
was
dedicated
to
an
ogre
Jainistic
Recension
of
11
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalābʰiṣekasāmagrīṃ
kr̥tvā
yāvat
sim̐hāsanam
Line: 2
ārohati
,
tāvad
ekādaśī
putrikā
'vadat
:
rājann
asmin
sim̐hāsane
sa
upaviśati
,
yasya
Line: 3
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
rājñā
pr̥ṣṭā
Line: 4
putrikā
prāha
:
rājan
,
uktaṃ
ca
:
Strophe: 1
Verse: a
deśāntaś
caratā
kvacin
nr̥patinā
rātrau
mahīruṭtala
-
Verse: b
stʰeno
'rdʰvastʰakʰageṣu
kʰinnavayasaḥ
kasyāpi
vāk
saṃśrutā
:
Verse: c
prātar
me
suhr̥d
antarīpanagare
*bʰakṣyeta
hā
rakṣase
'ty
Verse: d
āptaṃ
tan
nijapādukābalavaśād
rakṣārtʰam
ātmā
'rpitaḥ.
\\1\\
Strophe:
Verse:
Paragraph: 2
Line: 1
avantīpuryāṃ
śrīvikramanr̥paḥ.
sa
cā
'nyadā
nānāścaryabʰr̥tabʰūmaṇḍalavilokanā/yai
Line: 2
'kākī
nirgataḥ.
yataḥ
:
Strophe: 2
Verse: a
dīsaï
vivihaccʰariyaṃ
jāṇijjaï
suyaṇadujjaṇaviseso
,
Verse: b
appāṇaṃ
ca
kalijjaï
hiṇḍijjaï
teṇa
puhavīe.
\\2\\
Strophe:
Verse:
Paragraph: 3
Line: 1
tataḥ
paryaṭan
kvāpi
girigahvarastʰavr̥kṣādʰaḥ
saṃdʰyāsamaye
stʰitaḥ.
tatra
vr̥kṣe
Line: 2
ciraṃjīvī
nāma
pakṣī
vasati.
tadā
rātrau
tatparivārapakṣiṇaḥ
parasparam
avocan
:
Line: 3
adya
caraṇāya
gatena
kena
kim
āścaryaṃ
dr̥ṣṭam
?
tatas
teṣv
ekeno
'ktam
:
mamā
Line: 4
'dya
mahāduḥkʰam
asti.
anyaiḥ
pakṣibʰiḥ
proktam
:
tava
kiṃ
duḥkʰam
asti
katʰaya.
Line: 5
sa
cā
'ha
:
manoduḥkʰaṃ
kasyā
'gre
katʰyate
?
Strophe: 3
Verse: a
asmābʰiś
caturamburāśiraśanāvicʰedinīṃ
medinīṃ
Verse: b
bʰrāmyadbʰiḥ
,
sa
na
ko
'pi
nistuṣaguṇo
dr̥ṣṭo
viśiṣṭo
janaḥ
,
Verse: c
yasyā
'gre
cirasaṃcitāni
hr̥daye
duḥkʰāni
saukʰyāni
vā
Verse: d
vyākʰyāya
kṣaṇam
ekam
ardʰam
atʰavā
niḥśvasya
viśramyate.
\\3\\
Strophe: 4
Verse: a
so
kovi
na
'ttʰi
suyaṇo
,
jassa
kahijjanti
hiyayadukkʰāïṃ
;
Verse: b
hiyayāü
inti
kaṇṭʰe
,
kaṇṭʰāü
puṇo
vilijjanti.
\\4\\
Strophe:
Verse:
Paragraph: 4
Line: 1
tatas
taiḥ
punaḥ
pr̥ṣṭam.
bʰoḥ
katʰaya
svaduḥkʰam
kim
?
akatʰite
na
pratīkāro
Line: 2
bʰavati.
tataḥ
sa
pakṣī
prāha.
samudrāntara
ekaṃ
dvīpam
asti.
tatra
rākṣasasya
Line: 3
rājyam
asti
;
tasyai
'kaiko
manuṣyo
gr̥haparipāṭyā
pratyahaṃ
dīyate.
tatra
mama
Line: 4
prāgbʰavamitram
asti
;
tasya
cai
'kaḥ
putro
'sti
,
sa
ca
lagʰīyān.
tad
adya
mama
mit/rasya
Line: 5
paripaṭī
samāyātā.
tena
me
mahāduḥkʰam
asti
;
yataḥ
:
Strophe: 5
Verse: a
mitrāṇi
tāni
vidʰureṣu
bʰavanti
yāni
;
Verse: b
te
paṇḍitā
jagati
ye
puruṣāntarajñāḥ
;
Verse: c
tyāgī
sa
yaḥ
kr̥śadʰano
'pi
hi
saṃvibʰāgī
;
Verse: d
kāryaṃ
vinā
bʰajati
yaḥ
sa
paropakārī.
\\5\\
Strophe:
Verse:
Paragraph: 5
Line: 1
etat
svarūpaṃ
vr̥kṣādʰaḥ
stʰito
rājā
sarvaṃ
śrutvā
'tyantaṃ
duḥkʰaduḥkʰito
yoga/pādukām
Line: 2
āruhya
tasmin
dvīpe
gataḥ.
tataḥ
saṃdʰyāsamaye
svakuṭambasya
śikṣāṃ
Line: 3
dattvā
paripāṭyā
'yātaṃ
maraṇabʰayena
dīnavadanaṃ
rākṣasabʰavanapuraḥ
Line: 4
śilāniviṣṭaṃ
taṃ
purusaṃ
dr̥ṣṭvā
sakaruṇaḥ
śrīvikramaḥ
prāha
:
bʰo
yāhi
tvam
,
adya
Line: 5
tava
stʰāṇe
'ham
asmi.
teno
'ktam
:
kas
tvam
?
kasmān
mriyase
?
rajño
'ktam
:
Line: 6
mama
svarūpeṇa
tava
kiṃ
kāryam
?
yāhi
tvam.
tataḥ
sa
rājño
guṇagrahaṇaṃ
Line: 7
kurvan
gataḥ.
tato
rātrau
rākṣasaḥ
samāyāto
rājānaṃ
sānandavadanaṃ
dr̥ṣṭvā
Line: 8
prāha
:
bʰoḥ
kas
tvam
evaṃvidʰaḥ
sattvaśiromaṇir
yo
maraṇān
na
bibʰeṣi
?
rājño
Line: 9
'ce
:
matsvarūpeṇa
kiṃ
kariṣyasi
?
tvaṃ
svakāryaṃ
kuru
;
gr̥hāṇa
svabʰakṣam
;
Line: 10
yataḥ
:
Strophe: 6
Verse: a
prāyenā
'kr̥takr̥tyatvān
mr̥tyor
udvijate
janaḥ
;
Verse: b
kr̥takr̥tyāḥ
samīhante
mr̥tyuṃ
priyam
ivā
'gatam.
\\6\\
Strophe:
Verse:
Paragraph: 6
Line: 1
tataḥ
sa
rākṣasaḥ
pratyakṣībʰūya
prāha
:
bʰoḥ
sāttvika
,
tuṣṭo
'smi
,
yācasva
'bʰima/taṃ
Line: 2
varam.
rājā
'pi
jagāda
:
yadi
tuṣṭo
'si
,
tarhi
tvayā
'dyā
'rabʰya
prāṇivadʰo
na
Line: 3
vidʰeyaḥ.
pratipannaṃ
tad
rākṣasena.
tato
rajā
yogapādukām
āruhya
svapurīm
Line: 4
agāt.
rāksasadvīpasya
lokaḥ
sukʰī
jātaḥ.
Line: 5
ato
rājann
īdr̥śam
audāryaṃ
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
tvam
upaviśa.
Line: 6
iti
sim̐hāsanadvātrim̐śakāyām
ekādaśamī
katʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.