TITUS
Vikramacarita (JR)
Part No. 21
Previous part

Chapter: S12 
12. Story of the Twelfth Statuette
The spendthrift heir, and the woman tormented by an ogre

Jainistic Recension of 12


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ kr̥tvā yāvat sim̐hāsa/nam
Line: 2    
adʰirohati, tāvad dvādaśī putrikā 'vadat: rajann asmin sim̐hāsane sa upaviśati
Line: 3    
yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti rājñā
Line: 4    
pr̥ṣṭā putrikā prāha: rājan, uktaṃ ca:


Strophe: 1 
Verse: a    
vāṇijyopārjitarddʰir dʰanapatisadr̥śaḥ ko 'pi vaiśyo mr̥tas, tat-
Verse: b    
putraḥ paitryādimitrair: dʰanam idam arare 'sadvyayān vināśīḥ!
Verse: c    
ity aucityopadeśān kumatir agaṇayañ jātadāridryamudro
Verse: d    
bʰrāmyan deśāntar ekaṃ vipinam upagataḥ śrīpʰalānāṃ viśālam. \\1\\
Strophe: 2  
Verse: a    
krośantīṃ tatra rātrau striyam ayam aśr̥ṇot. tanmukʰenā 'kʰilaṃ tac
Verse: b    
cʰrutvā śrivikramārko niśi niśitalasaddʰāranistrim̐śadʰārī
Verse: c    
gatvā stryākrośarakṣaḥ samiti nihatavān; vadʰūr bʰartr̥duḥkʰān
Verse: d    
nirmuktā svarṇakumbʰān adita nava, dadau vaiśyaputrāya tān saḥ. \\2\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
avantīpuryāṃ śrīvikramanr̥paḥ. bʰadraseno vyavahārī; tatputraḥ purandaraḥ.
Line: 2    
pitary uparate pitur lakṣmīpurandaro līlayā vilasan, svajanair vāritaḥ, yatʰā: bʰoḥ,
Line: 3    
asadvyayaṃ kuru, rakṣitā ca lakṣmīḥ kamapy upayogam āyāti, lakṣmyai 'va
Line: 4    
puruṣasya mahattvam, yataḥ.


Strophe: 3 
Verse: a    
vārāṃ rāśir asau prasūya bʰavatīṃ ratnākaratvaṃ gato,
Verse: b    
lakṣmi tvatpatibʰāvam etya murajij jātas trilokipatiḥ;
Verse: c    
kandarpo janacittanandana iti tvannandanatvād abʰūt,
Verse: d    
sarvatra tvadanugrahapraṇayinī manye mahattvastʰitiḥ. \\3\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
lakṣmyā 'guṇā api guṇā bʰavanti, yataḥ.


Strophe: 4 
Verse: a    
ālasyaṃ stʰiratām upaiti, bʰajate cāpalyam udyogitāṃ,
Verse: b    
mūkatvaṃ mitabʰāṣitāṃ vitanute, maugdʰyaṃ bʰaved ārjavam;
Verse: c    
pātrāpātravicārabʰāvaviraho yaccʰaty udārātmatām,
Verse: d    
mātar lakṣmi tava prasādavaśato doṣā api syur guṇāḥ. \\4\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
etat svajanavacanam śrutvā teno 'ktam:


Strophe: 5 
Verse: a    
gate śoko na kartavyo, bʰavisyaṃ nai 'va cintayet;
Verse: b    
vartamānena kālena vartayanti vicakṣaṇāḥ. \\5\\
Strophe: 6  
Verse: a    
bʰavitavyaṃ bʰavaty eva, nālikerapʰalāmbuvat;
Verse: b    
gantavyaṃ gatam ity āhur, gajabʰuktakapittʰavat. \\6\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
tatas tena pitro 'pārjitaṃ vittaṃ sarvam api dattaṃ bʰuktaṃ ca. tataḥ kālena
Line: 2    
nirdʰanaḥ svajanaiḥ parābʰūtaḥ.


Strophe: 7 
Verse: a    
varaṃ vanaṃ vyāgʰragajendrasevitaṃ,
Verse: b    
drumālayaḥ pattrapʰalāmbubʰojanam;
Verse: c    
tr̥ṇaiś ca śayyā 'varajīrṇavalkalaṃ,
Verse: d    
na bandʰumadʰye dʰanahīnajīvitam. \\7\\
Strophe:   Verse:  


Paragraph: 6 
Line: 1    
iti saṃcintya deśāntaraṃ gato bʰrāmyan malayācalopāntapuraṃ gataḥ. tatra
Line: 2    
rātrau kasyā api striyāḥ karunasvareṇa dīnavacanai rodanaṃ śrutvā prātar
Line: 3    
lokān apr̥ccʰat. tair uktam: na jñāyate, pratyaham iyaṃ kācit strī roditi; tenā
Line: 4    
'riṣṭaśaṅkayā 'smatpuram atyantabʰayākulam astī 'ti svarūpaṃ jñātvā tena
Line: 5    
purandareṇa rājñe vijñaptam. rājā tu kautukāt tatpuraṃ gataḥ. rātrau kʰaḍgam
Line: 6    
ādāya velāvane stʰitaḥ. strīrodanaṃ śrutvā tatpārśve gato mahābʰayaṃkaraṃ
Line: 7    
rākṣasaṃ kaśāgʰātaiḥ striyaṃ tāḍayantaṃ dr̥ṣṭvā karuṇāparo nr̥pas tam uvāca:
Line: 8    
re rākṣasa, strīvadʰaṃ kiṃ karoṣi? yadi bʰujabalam asti, tarhi mayā saha yuddʰaṃ
Line: 9    
kuru. tato dvayoḥ saṃgrāme rājñā rākṣasavadʰaḥ kr̥taḥ. taṃ dr̥ṣṭvā strī rājānaṃ
Line: 10    
tuṣṭāva: bʰo vīrādʰivīra, tava prasādena sukʰinī jātā 'smī 'ti. tato rājā prāha:
Line: 11    
bʰadre, 'si tvam? tatas tayo 'ce: ahaṃ brāhmaṇapatnī; mama patir mayi
Line: 12    
bāḍʰam āsaktaḥ, paraṃ kenāpi karmaṇā sa mama na rocate. tena duḥkʰena mr̥to
Line: 13    
'yaṃ rāksaso jātaḥ; sa ca pratyahaṃ pūrvavaireṇā 'gatya ratrau māṃ tāḍayati. tad
Line: 14    
adya tvatprasadenā 'haṃ sukʰinī jātā; gato 'yaṃ mamo 'padravaḥ. tava ca puru/ṣottamasya
Line: 15    
pratyupakāraṃ kartum anīśā kiṃ karomi? param asmatsaṃtāne ko 'pi
Line: 16    
'sti 'ti navakalaśā hemamayāḥ santi, tān gr̥hāṇa tvam. tava yad dīyate, tat sarvaṃ
Line: 17    
stokam eva. tato rājā tad dravyaṃ līlayai 'va purandarāya dattvā svapurīm agāt.
Line: 18    
ato rājann īdr̥śam audāryaṃ yadi tvayi syāt, tadā 'smin sim̐hāsane tvam upaviśa.

Line: 19    
iti sim̐hāsanadvātrim̐śakāyām dvādaśī katʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.