TITUS
Vikramacarita (JR)
Part No. 21
Chapter: S12
12.
Story
of
the
Twelfth
Statuette
The
spendthrift
heir
,
and
the
woman
tormented
by
an
ogre
Jainistic
Recension
of
12
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
yāvat
sim̐hāsa/nam
Line: 2
adʰirohati
,
tāvad
dvādaśī
putrikā
'vadat
:
rajann
asmin
sim̐hāsane
sa
upaviśati
Line: 3
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
rājñā
Line: 4
pr̥ṣṭā
putrikā
prāha
:
rājan
,
uktaṃ
ca
:
Strophe: 1
Verse: a
vāṇijyopārjitarddʰir
dʰanapatisadr̥śaḥ
ko
'pi
vaiśyo
mr̥tas
,
tat
-
Verse: b
putraḥ
paitryādimitrair
:
dʰanam
idam
arare
'sadvyayān
mā
vināśīḥ
!
Verse: c
ity
aucityopadeśān
kumatir
agaṇayañ
jātadāridryamudro
Verse: d
bʰrāmyan
deśāntar
ekaṃ
vipinam
upagataḥ
śrīpʰalānāṃ
viśālam.
\\1\\
Strophe: 2
Verse: a
krośantīṃ
tatra
rātrau
striyam
ayam
aśr̥ṇot.
tanmukʰenā
'kʰilaṃ
tac
Verse: b
cʰrutvā
śrivikramārko
niśi
niśitalasaddʰāranistrim̐śadʰārī
Verse: c
gatvā
stryākrośarakṣaḥ
samiti
nihatavān
;
sā
vadʰūr
bʰartr̥duḥkʰān
Verse: d
nirmuktā
svarṇakumbʰān
adita
nava
,
dadau
vaiśyaputrāya
tān
saḥ.
\\2\\
Strophe:
Verse:
Paragraph: 2
Line: 1
avantīpuryāṃ
śrīvikramanr̥paḥ.
bʰadraseno
vyavahārī
;
tatputraḥ
purandaraḥ.
Line: 2
pitary
uparate
pitur
lakṣmīpurandaro
līlayā
vilasan
,
svajanair
vāritaḥ
,
yatʰā
:
bʰoḥ
,
Line: 3
asadvyayaṃ
mā
kuru
,
rakṣitā
ca
lakṣmīḥ
kamapy
upayogam
āyāti
,
lakṣmyai
'va
Line: 4
puruṣasya
mahattvam
,
yataḥ.
Strophe: 3
Verse: a
vārāṃ
rāśir
asau
prasūya
bʰavatīṃ
ratnākaratvaṃ
gato
,
Verse: b
lakṣmi
tvatpatibʰāvam
etya
murajij
jātas
trilokipatiḥ
;
Verse: c
kandarpo
janacittanandana
iti
tvannandanatvād
abʰūt
,
Verse: d
sarvatra
tvadanugrahapraṇayinī
manye
mahattvastʰitiḥ.
\\3\\
Strophe:
Verse:
Paragraph: 3
Line: 1
lakṣmyā
'guṇā
api
guṇā
bʰavanti
,
yataḥ.
Strophe: 4
Verse: a
ālasyaṃ
stʰiratām
upaiti
,
bʰajate
cāpalyam
udyogitāṃ
,
Verse: b
mūkatvaṃ
mitabʰāṣitāṃ
vitanute
,
maugdʰyaṃ
bʰaved
ārjavam
;
Verse: c
pātrāpātravicārabʰāvaviraho
yaccʰaty
udārātmatām
,
Verse: d
mātar
lakṣmi
tava
prasādavaśato
doṣā
api
syur
guṇāḥ.
\\4\\
Strophe:
Verse:
Paragraph: 4
Line: 1
etat
svajanavacanam
śrutvā
teno
'ktam
:
Strophe: 5
Verse: a
gate
śoko
na
kartavyo
,
bʰavisyaṃ
nai
'va
cintayet
;
Verse: b
vartamānena
kālena
vartayanti
vicakṣaṇāḥ.
\\5\\
Strophe: 6
Verse: a
bʰavitavyaṃ
bʰavaty
eva
,
nālikerapʰalāmbuvat
;
Verse: b
gantavyaṃ
gatam
ity
āhur
,
gajabʰuktakapittʰavat.
\\6\\
Strophe:
Verse:
Paragraph: 5
Line: 1
tatas
tena
pitro
'pārjitaṃ
vittaṃ
sarvam
api
dattaṃ
bʰuktaṃ
ca.
tataḥ
kālena
Line: 2
nirdʰanaḥ
svajanaiḥ
parābʰūtaḥ.
Strophe: 7
Verse: a
varaṃ
vanaṃ
vyāgʰragajendrasevitaṃ
,
Verse: b
drumālayaḥ
pattrapʰalāmbubʰojanam
;
Verse: c
tr̥ṇaiś
ca
śayyā
'varajīrṇavalkalaṃ
,
Verse: d
na
bandʰumadʰye
dʰanahīnajīvitam.
\\7\\
Strophe:
Verse:
Paragraph: 6
Line: 1
iti
saṃcintya
deśāntaraṃ
gato
bʰrāmyan
malayācalopāntapuraṃ
gataḥ.
tatra
Line: 2
rātrau
kasyā
api
striyāḥ
karunasvareṇa
dīnavacanai
rodanaṃ
śrutvā
prātar
Line: 3
lokān
apr̥ccʰat.
tair
uktam
:
na
jñāyate
,
pratyaham
iyaṃ
kācit
strī
roditi
;
tenā
Line: 4
'riṣṭaśaṅkayā
cā
'smatpuram
atyantabʰayākulam
astī
'ti
svarūpaṃ
jñātvā
tena
Line: 5
purandareṇa
rājñe
vijñaptam.
rājā
tu
kautukāt
tatpuraṃ
gataḥ.
rātrau
kʰaḍgam
Line: 6
ādāya
velāvane
stʰitaḥ.
strīrodanaṃ
śrutvā
tatpārśve
gato
mahābʰayaṃkaraṃ
Line: 7
rākṣasaṃ
kaśāgʰātaiḥ
striyaṃ
tāḍayantaṃ
dr̥ṣṭvā
karuṇāparo
nr̥pas
tam
uvāca
:
Line: 8
re
rākṣasa
,
strīvadʰaṃ
kiṃ
karoṣi
?
yadi
bʰujabalam
asti
,
tarhi
mayā
saha
yuddʰaṃ
Line: 9
kuru.
tato
dvayoḥ
saṃgrāme
rājñā
rākṣasavadʰaḥ
kr̥taḥ.
taṃ
dr̥ṣṭvā
strī
rājānaṃ
Line: 10
tuṣṭāva
:
bʰo
vīrādʰivīra
,
tava
prasādena
sukʰinī
jātā
'smī
'ti.
tato
rājā
prāha
:
Line: 11
bʰadre
,
kā
'si
tvam
?
tatas
tayo
'ce
:
ahaṃ
brāhmaṇapatnī
;
mama
patir
mayi
Line: 12
bāḍʰam
āsaktaḥ
,
paraṃ
kenāpi
karmaṇā
sa
mama
na
rocate.
tena
duḥkʰena
mr̥to
Line: 13
'yaṃ
rāksaso
jātaḥ
;
sa
ca
pratyahaṃ
pūrvavaireṇā
'gatya
ratrau
māṃ
tāḍayati.
tad
Line: 14
adya
tvatprasadenā
'haṃ
sukʰinī
jātā
;
gato
'yaṃ
mamo
'padravaḥ.
tava
ca
puru/ṣottamasya
Line: 15
pratyupakāraṃ
kartum
anīśā
kiṃ
karomi
?
param
asmatsaṃtāne
ko
'pi
Line: 16
nā
'sti
'ti
navakalaśā
hemamayāḥ
santi
,
tān
gr̥hāṇa
tvam.
tava
yad
dīyate
,
tat
sarvaṃ
Line: 17
stokam
eva.
tato
rājā
tad
dravyaṃ
līlayai
'va
purandarāya
dattvā
svapurīm
agāt.
Line: 18
ato
rājann
īdr̥śam
audāryaṃ
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
tvam
upaviśa.
Line: 19
iti
sim̐hāsanadvātrim̐śakāyām
dvādaśī
katʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.