TITUS
Vikramacarita (JR)
Part No. 22
Previous part

Chapter: S13 
13. Story of the Thirteenth Statuette
Vikrama shames the wise men by an example of unselfishness

Jainistic Recension of 13


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ kr̥tvā yavat sim̐hāsa/nam
Line: 2    
ārohati, tāvat trayodaśī putrikā 'vadat: rājan, asmin sim̐hāsane sa upaviśati
Line: 3    
yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdrśaṃ tad audāryam iti rājñā pr̥ṣṭā
Line: 4    
putrikā praha: rājan, uktaṃ ca:


Strophe: 11 
Verse: a    
pūrāntar vrajato dvijasya nr̥patiḥ prāṇān arakṣat purā
Verse: b    
kasyāpy, asya ca mūlikāṃ varatarāṃ prāpyā 'tʰa yānonmukʰaḥ;
Verse: c    
mārge durgataduhkʰitaṃ naram asāv ālokya, tanmūlikāṃ
Verse: d    
tasyā 'dāt sahasā; paraḥ kr̥tadayo 'sya śrūyatāṃ kaḥ samaḥ? \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
avantīpuryāṃ śrīvikramanr̥paḥ. sa 'nyadā pr̥tʰvīvilokanāya deśāntaraṃ
Line: 2    
paryaṭan kvāpi pure gataḥ. tatra bahir nadītaṭastʰadevagr̥he bahavo vijñajanāḥ
Line: 3    
parasparaṃ śāstrīyavicāracāturīṃ darśayantaḥ santi. rājā 'pi tatra gatas teṣāṃ
Line: 4    
mitʰyāśrutena paṇditaṃmanyānām ālāpaṃ śrutvā prāha. bʰoḥ śrūyatām.


Strophe: 2 
Verse: a    
āgamena ca yuktyā ca yo 'rtʰaḥ samabʰigamyate,
Verse: b    
parīkṣya hemavad grāhyaḥ, pakṣapātagraheṇa kim? \\2\\
Strophe: 3  
Verse: a    
śrotavye ca kr̥tau karṇau, vāg buddʰiś ca vicāraṇe,
Verse: b    
yaḥ śrutaṃ na vicārayet, sa kāryaṃ vindate katʰam? \\3\\
Strophe: 4  
Verse: a    
netrair nirīkṣya viṣakaṇṭakasarpakīṭān
Verse: b    
samyag yatʰā vrajati tān parihr̥tya sarvān;
Verse: c    
kujñanakuśrutikudr̥ṣṭikumārgadoṣān
Verse: d    
samyag vicārayatʰa, ko 'tra parāpavādaḥ? \\4\\
Strophe: 5  
Verse: a    
yavāt parapratyayakāryabuddʰir,
Verse: b    
vivartate tāvad apāyamadʰye;
Verse: c    
manaḥ svam artʰeṣu vigʰaṭṭanīyaṃ;
Verse: d    
na hy āptavādā nabʰasaḥ patanti. \\5\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
etad ākarṇya te sarve 'pi vismitāḥ procuḥ. aho asya vāgvaibʰavam artʰasamartʰā ca
Line: 2    
vāṇī. atrāntare ko 'pi pumān atyantarūpavān strīsakʰaḥ kuto 'py āgatya pūre
Line: 3    
pravisṭo nadyā hriyamāṇaḥ pūtkaroti sma. bʰo lokāḥ, dʰāvata dʰāvata, nadyā 'ham
Line: 4    
uhyamāno 'smi. tadā te niṣkaruṇā maraṇabʰīravaḥ samipe 'pi na gataḥ. rājā tu
Line: 5    
tadā cintitavān:


Strophe: 6 
Verse: a    
viralā jāṇanti guṇe, viralā pālanti niddʰaṇe nehā;
Verse: b    
viralā parakajjakarā, paradukkʰe dukkʰiyā viralā. \\6\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
tataḥ karuṇāsāndrasvāntaḥ svayam uttʰāya nadīpūraṃ praviśya tam ādāya taṭe 'gāt.
Line: 2    
tataḥ sa puruṣo 'bʰāṣata: bʰo bʰadra vīrādʰivīra, avasaraṃ tvam eva jānāsi; yataḥ:


Strophe: 7 
Verse: a    
karaculuyapāṇieṇa vi avasaradinneṇa muccʰio jiyaï;
Verse: b    
paccʰā muyāṇa sundari gʰaḍasayadinneṇa kiṃ teṇa? \\7\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
bʰoḥ sāttvika, tavā 'ham anr̥ṇo na bʰavāmi; paraṃ gr̥hāṇe 'māṃ sarvakāmadāṃ
Line: 2    
mūlikām, yayā yat kāmyate tal labʰyate. ity uktvā gataḥ pumān. tadā ko 'pi pumān
Line: 3    
dāridropadrutaḥ samāgatya rājānam uvāca: bʰoḥ puruṣottama, prārtʰanīyo 'si,
Line: 4    
pūraya me manoratʰam. iti śrutvā rājā karuṇāparaḥ prārtʰanābʰaṅgabʰīrus tāṃ
Line: 5    
mūlikāṃ tasmai dattvā svapurīm agāt.
Line: 6    
ato rājann īdr̥śam audāryaṃ yadi tvayi syāt, tadā 'smin sim̐hāsane tvam upaviśa,

Line: 7    
iti sim̐hāsanadvātrim̐śakāyām trayodaśi katʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.