TITUS
Vikramacarita (JR)
Part No. 22
Chapter: S13
13.
Story
of
the
Thirteenth
Statuette
Vikrama
shames
the
wise
men
by
an
example
of
unselfishness
Jainistic
Recension
of
13
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
yavat
sim̐hāsa/nam
Line: 2
ārohati
,
tāvat
trayodaśī
putrikā
'vadat
:
rājan
,
asmin
sim̐hāsane
sa
upaviśati
Line: 3
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdrśaṃ
tad
audāryam
iti
rājñā
pr̥ṣṭā
Line: 4
putrikā
praha
:
rājan
,
uktaṃ
ca
:
Strophe: 11
Verse: a
pūrāntar
vrajato
dvijasya
nr̥patiḥ
prāṇān
arakṣat
purā
Verse: b
kasyāpy
,
asya
ca
mūlikāṃ
varatarāṃ
prāpyā
'tʰa
yānonmukʰaḥ
;
Verse: c
mārge
durgataduhkʰitaṃ
naram
asāv
ālokya
,
tanmūlikāṃ
Verse: d
tasyā
'dāt
sahasā
;
paraḥ
kr̥tadayo
'sya
śrūyatāṃ
kaḥ
samaḥ
? \\1\\
Strophe:
Verse:
Paragraph: 2
Line: 1
avantīpuryāṃ
śrīvikramanr̥paḥ.
sa
cā
'nyadā
pr̥tʰvīvilokanāya
deśāntaraṃ
Line: 2
paryaṭan
kvāpi
pure
gataḥ.
tatra
bahir
nadītaṭastʰadevagr̥he
bahavo
vijñajanāḥ
Line: 3
parasparaṃ
śāstrīyavicāracāturīṃ
darśayantaḥ
santi.
rājā
'pi
tatra
gatas
teṣāṃ
Line: 4
mitʰyāśrutena
paṇditaṃmanyānām
ālāpaṃ
śrutvā
prāha.
bʰoḥ
śrūyatām.
Strophe: 2
Verse: a
āgamena
ca
yuktyā
ca
yo
'rtʰaḥ
samabʰigamyate
,
Verse: b
parīkṣya
hemavad
grāhyaḥ
,
pakṣapātagraheṇa
kim
? \\2\\
Strophe: 3
Verse: a
śrotavye
ca
kr̥tau
karṇau
,
vāg
buddʰiś
ca
vicāraṇe
,
Verse: b
yaḥ
śrutaṃ
na
vicārayet
,
sa
kāryaṃ
vindate
katʰam
? \\3\\
Strophe: 4
Verse: a
netrair
nirīkṣya
viṣakaṇṭakasarpakīṭān
Verse: b
samyag
yatʰā
vrajati
tān
parihr̥tya
sarvān
;
Verse: c
kujñanakuśrutikudr̥ṣṭikumārgadoṣān
Verse: d
samyag
vicārayatʰa
,
ko
'tra
parāpavādaḥ
? \\4\\
Strophe: 5
Verse: a
yavāt
parapratyayakāryabuddʰir
,
Verse: b
vivartate
tāvad
apāyamadʰye
;
Verse: c
manaḥ
svam
artʰeṣu
vigʰaṭṭanīyaṃ
;
Verse: d
na
hy
āptavādā
nabʰasaḥ
patanti.
\\5\\
Strophe:
Verse:
Paragraph: 3
Line: 1
etad
ākarṇya
te
sarve
'pi
vismitāḥ
procuḥ.
aho
asya
vāgvaibʰavam
artʰasamartʰā
ca
Line: 2
vāṇī.
atrāntare
ko
'pi
pumān
atyantarūpavān
strīsakʰaḥ
kuto
'py
āgatya
pūre
Line: 3
pravisṭo
nadyā
hriyamāṇaḥ
pūtkaroti
sma.
bʰo
lokāḥ
,
dʰāvata
dʰāvata
,
nadyā
'ham
Line: 4
uhyamāno
'smi.
tadā
te
niṣkaruṇā
maraṇabʰīravaḥ
samipe
'pi
na
gataḥ.
rājā
tu
Line: 5
tadā
cintitavān
:
Strophe: 6
Verse: a
viralā
jāṇanti
guṇe
,
viralā
pālanti
niddʰaṇe
nehā
;
Verse: b
viralā
parakajjakarā
,
paradukkʰe
dukkʰiyā
viralā.
\\6\\
Strophe:
Verse:
Paragraph: 4
Line: 1
tataḥ
karuṇāsāndrasvāntaḥ
svayam
uttʰāya
nadīpūraṃ
praviśya
tam
ādāya
taṭe
'gāt.
Line: 2
tataḥ
sa
puruṣo
'bʰāṣata
:
bʰo
bʰadra
vīrādʰivīra
,
avasaraṃ
tvam
eva
jānāsi
;
yataḥ
:
Strophe: 7
Verse: a
karaculuyapāṇieṇa
vi
avasaradinneṇa
muccʰio
jiyaï
;
Verse: b
paccʰā
muyāṇa
sundari
gʰaḍasayadinneṇa
kiṃ
teṇa
? \\7\\
Strophe:
Verse:
Paragraph: 5
Line: 1
bʰoḥ
sāttvika
,
tavā
'ham
anr̥ṇo
na
bʰavāmi
;
paraṃ
gr̥hāṇe
'māṃ
sarvakāmadāṃ
Line: 2
mūlikām
,
yayā
yat
kāmyate
tal
labʰyate.
ity
uktvā
gataḥ
pumān.
tadā
ko
'pi
pumān
Line: 3
dāridropadrutaḥ
samāgatya
rājānam
uvāca
:
bʰoḥ
puruṣottama
,
prārtʰanīyo
'si
,
Line: 4
pūraya
me
manoratʰam.
iti
śrutvā
rājā
karuṇāparaḥ
prārtʰanābʰaṅgabʰīrus
tāṃ
Line: 5
mūlikāṃ
tasmai
dattvā
svapurīm
agāt.
Line: 6
ato
rājann
īdr̥śam
audāryaṃ
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
tvam
upaviśa
,
Line: 7
iti
sim̐hāsanadvātrim̐śakāyām
trayodaśi
katʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.