TITUS
Vikramacarita (JR)
Part No. 23
Chapter: S14
14.
Story
of
the
Fourteenth
Statuette
An
ascetic
warns
Vikrama
against
neglect
of
kingly
duty
Jainistic
Recension
of
14
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
yāvat
sim̐hāsa/nam
Line: 2
ārohati
,
tāvac
caturdaśī
putrikā
'vadat
:
rājann
asmin
sim̐hāsane
sa
upaviśati
Line: 3
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
rājñā
Line: 4
pr̥ṣṭā
putrikā
prāha
:
rājan
,
uktaṃ
ca
:
Strophe: 1
Verse: a
deśāntare
pravarasiddʰanareṇa
,
pañca
-
Verse: b
yakṣapradattavararājyakatʰāṃ
niśamya
,
Verse: c
tuṣṭena
dattam
iha
kāmadam
eṣa
ratnaṃ
Verse: d
śrīvikramas
tu
tad
adatta
vanīpakāya.
\\1\\
Strophe:
Verse:
Paragraph: 2
Line: 1
avantīpuryāṃ
śrīvikramanr̥paḥ.
anyadā
sa
rājā
kautukena
deśāntaram
agāt.
tato
Line: 2
bʰrāmyan
kvāpi
pure
bahirvanastʰaprāsāde
kasyāpi
siddʰapuruṣasya
namaskāram
Line: 3
akarot.
teno
'ktam
:
bʰo
vikramāditya
,
tvaṃ
kutaḥ
samāyātaḥ
?
tad
ākarṇya
rājā
Line: 4
vismitaḥ
prāha
:
katʰaṃ
tvaṃ
mām
upalakṣayasi
?
teno
'ktam
:
ahaṃ
purā
'vantyām
Line: 5
agām
;
tadā
tatra
tvaṃ
dr̥ṣṭo
'si.
paraṃ
rājyaṃ
muktvā
katʰaṃ
deśāntarabʰra/maṇaṃ
Line: 6
karoṣi
?
ko
jānāti
tatra
kiṃ
bʰavati
?
yataḥ
:
Strophe: 2
Verse: a
rājyaṃ
cintābʰaragrastaṃ
,
rājyaṃ
vairanibandʰanam
,
Verse: b
aviśvāsapadaṃ
rājyaṃ
,
tena
duḥkʰamayaṃ
sadā.
\\2\\
Strophe:
Verse:
Paragraph: 3
Line: 1
tato
rājā
prāha
:
yogin
,
Strophe: 3
Verse: a
avaśyaṃbʰāvibʰāvānāṃ
pratīkāro
bʰaved
yadi
,
Verse: b
tada
duḥkʰair
na
bādʰyante
nalarāmayudʰiṣṭʰiraḥ.
\\3\\
Strophe: 4
Verse: a
dʰārijjaï
into
jalanihī
vi
kallolabʰinnakulaselo
,
Verse: b
na
hu
annajammanimmiyasuhāsuho
divvapariṇāmo.
\\4\\
Strophe:
Verse:
Paragraph: 4
Line: 1
ataḥ
kā
mama
rājyacintā
?
śr̥ṇu
purā
kasyāpi
rājño
gataṃ
rājyaṃ
pañcayakṣaiḥ
Line: 2
punar
dattam
yatʰā.
Line: 3
pura
padminīkʰaṇḍapure
jayaśekʰaranr̥paḥ.
sa
ca
gotribʰiḥ
sambʰūya
rajyān
Line: 4
niṣkāsitaḥ
,
paṭṭarājñīsahitaḥ
pādacārena
deśāntaraṃ
gaccʰan
patʰi
ratrau
kvāpi
Line: 5
nagarābʰyarṇe
vr̥kṣamūle
stʰitaḥ.
tadā
tatra
vr̥kṣe
pañca
yakṣāḥ
santi.
te
paras/param
Line: 6
evaṃ
vārttāṃ
cakruḥ
,
yatʰā
:
asya
purasya
svāmi
prage
pañcatvaṃ
prāp/syati.
Line: 7
tad
idaṃ
rājyaṃ
kasya
bʰaviṣyati
?
teṣv
ekeno
'ktam
:
yo
'yaṃ
vr̥kṣādʰaḥ
Line: 8
supto
'sti
,
tasya
dīyate.
etad
vacanaṃ
rajñā
'dʰaḥstʰitena
śrutam.
tataḥ
prabʰāte
Line: 9
rājā
tasmin
grāme
gataḥ.
tadā
tatratyo
rājā
niṣputro
mr̥taḥ.
tatas
tanmantribʰiḥ
Line: 10
pañcadivyāny
adʰivāsitāni
,
taiś
ca
dattaṃ
tasya
rājyaṃ
mahatā
mahena.
tataḥ
Line: 11
sa
tatra
niṣkanṭakaṃ
rājyaṃ
karoti.
anyadā
sīmālabʰūpālaiḥ
sarvaiḥ
saṃbʰūya
Line: 12
ko
jānāti
kaścid
ayam
iti
rurudʰe.
tadā
rājā
paṭṭarājñyā
saha
krīḍann
āste
,
na
Line: 13
kāmapi
rājyacintāṃ
karoti.
tataḥ
paṭṭarājñyā
proce
:
deva
,
paracakrāgamena
rājyam
Line: 14
idaṃ
yāsyati
;
tataḥ
kācic
cintā
kriyatām.
rājñā
proktam
:
priye
,
bʰayaṃ
mā
kuru
;
Line: 15
tvam
akṣān
pātaya
,
yataḥ
:
Strophe: 5
Verse: a
sa
vaṭaḥ
pañca
te
yakṣā
dadate
ca
haranti
ca
;
Verse: b
akṣān
pātaya
kalyāṇi
;
yad
bʰāvyaṃ
tad
bʰaviṣyati.
\\5\\
Strophe:
Verse:
Paragraph: 5
Line: 1
etad
ākarṇya
yakṣāṇām
asmaddattam
idaṃ
rājyam
iti
cintā
jātā.
tatas
teṣāṃ
Line: 2
prabʰāveṇa
citragatakarituraganarair
yuddʰaṃ
kr̥tvā
hatā
vairiṇaḥ.
punas
tasya
Line: 3
sāmrajyaṃ
dattvā
te
svastʰāne
gatāḥ.
etad
dr̥ṣṭvā
rājñī
camatkr̥tā
prāha
:
svāmin
Line: 4
kim
idam
?
citragatarūpaiḥ
saṃgrāmo
vidʰīyate.
tadā
te
pañcā
'pi
yakṣāḥ
pratyakṣī/bʰūya
Line: 5
procuḥ
:
bʰadre
,
purā
pañca
matsyāḥ
śuṣyattaḍāgabʰāgād
ekena
kumbʰakā/reṇa
Line: 6
kr̥pāpareṇa
grīṣme
bahulajale
muktāḥ.
te
ca
kālāntareṇa
vayaṃ
pañca
yaksā
Line: 7
jātāḥ
;
sa
ca
kumbʰakārajīvo
'yaṃ
rājā
'bʰūt.
tena
prāgbʰavopakāreṇā
'smābʰir
Line: 8
asya
rājyaṃ
dattam
,
sāṃprataṃ
ca
rakṣā
kr̥tā.
tato
gatā
yakṣāḥ.
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.