TITUS
Vikramacarita (JR)
Part No. 23
Previous part

Chapter: S14 
14. Story of the Fourteenth Statuette
An ascetic warns Vikrama against neglect of kingly duty

Jainistic Recension of 14


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ kr̥tvā yāvat sim̐hāsa/nam
Line: 2    
ārohati, tāvac caturdaśī putrikā 'vadat: rājann asmin sim̐hāsane sa upaviśati
Line: 3    
yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti rājñā
Line: 4    
pr̥ṣṭā putrikā prāha: rājan, uktaṃ ca:


Strophe: 1 
Verse: a    
deśāntare pravarasiddʰanareṇa, pañca-
Verse: b    
yakṣapradattavararājyakatʰāṃ niśamya,
Verse: c    
tuṣṭena dattam iha kāmadam eṣa ratnaṃ
Verse: d    
śrīvikramas tu tad adatta vanīpakāya. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
avantīpuryāṃ śrīvikramanr̥paḥ. anyadā sa rājā kautukena deśāntaram agāt. tato
Line: 2    
bʰrāmyan kvāpi pure bahirvanastʰaprāsāde kasyāpi siddʰapuruṣasya namaskāram
Line: 3    
akarot. teno 'ktam: bʰo vikramāditya, tvaṃ kutaḥ samāyātaḥ? tad ākarṇya rājā
Line: 4    
vismitaḥ prāha: katʰaṃ tvaṃ mām upalakṣayasi? teno 'ktam: ahaṃ purā 'vantyām
Line: 5    
agām; tadā tatra tvaṃ dr̥ṣṭo 'si. paraṃ rājyaṃ muktvā katʰaṃ deśāntarabʰra/maṇaṃ
Line: 6    
karoṣi? ko jānāti tatra kiṃ bʰavati? yataḥ:


Strophe: 2 
Verse: a    
rājyaṃ cintābʰaragrastaṃ, rājyaṃ vairanibandʰanam,
Verse: b    
aviśvāsapadaṃ rājyaṃ, tena duḥkʰamayaṃ sadā. \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
tato rājā prāha: yogin,


Strophe: 3 
Verse: a    
avaśyaṃbʰāvibʰāvānāṃ pratīkāro bʰaved yadi,
Verse: b    
tada duḥkʰair na bādʰyante nalarāmayudʰiṣṭʰiraḥ. \\3\\
Strophe: 4  
Verse: a    
dʰārijjaï into jalanihī vi kallolabʰinnakulaselo,
Verse: b    
na hu annajammanimmiyasuhāsuho divvapariṇāmo. \\4\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
ataḥ mama rājyacintā? śr̥ṇu purā kasyāpi rājño gataṃ rājyaṃ pañcayakṣaiḥ
Line: 2    
punar dattam yatʰā.




Line: 3    pura padminīkʰaṇḍapure jayaśekʰaranr̥paḥ. sa ca gotribʰiḥ sambʰūya rajyān
Line: 4    
niṣkāsitaḥ, paṭṭarājñīsahitaḥ pādacārena deśāntaraṃ gaccʰan patʰi ratrau kvāpi
Line: 5    
nagarābʰyarṇe vr̥kṣamūle stʰitaḥ. tadā tatra vr̥kṣe pañca yakṣāḥ santi. te paras/param
Line: 6    
evaṃ vārttāṃ cakruḥ, yatʰā: asya purasya svāmi prage pañcatvaṃ prāp/syati.
Line: 7    
tad idaṃ rājyaṃ kasya bʰaviṣyati? teṣv ekeno 'ktam: yo 'yaṃ vr̥kṣādʰaḥ
Line: 8    
supto 'sti, tasya dīyate. etad vacanaṃ rajñā 'dʰaḥstʰitena śrutam. tataḥ prabʰāte
Line: 9    
rājā tasmin grāme gataḥ. tadā tatratyo rājā niṣputro mr̥taḥ. tatas tanmantribʰiḥ
Line: 10    
pañcadivyāny adʰivāsitāni, taiś ca dattaṃ tasya rājyaṃ mahatā mahena. tataḥ
Line: 11    
sa tatra niṣkanṭakaṃ rājyaṃ karoti. anyadā sīmālabʰūpālaiḥ sarvaiḥ saṃbʰūya
Line: 12    
ko jānāti kaścid ayam iti rurudʰe. tadā rājā paṭṭarājñyā saha krīḍann āste, na
Line: 13    
kāmapi rājyacintāṃ karoti. tataḥ paṭṭarājñyā proce: deva, paracakrāgamena rājyam
Line: 14    
idaṃ yāsyati; tataḥ kācic cintā kriyatām. rājñā proktam: priye, bʰayaṃ kuru;
Line: 15    
tvam akṣān pātaya, yataḥ:


Strophe: 5 
Verse: a    
sa vaṭaḥ pañca te yakṣā dadate ca haranti ca;
Verse: b    
akṣān pātaya kalyāṇi; yad bʰāvyaṃ tad bʰaviṣyati. \\5\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
etad ākarṇya yakṣāṇām asmaddattam idaṃ rājyam iti cintā jātā. tatas teṣāṃ
Line: 2    
prabʰāveṇa citragatakarituraganarair yuddʰaṃ kr̥tvā hatā vairiṇaḥ. punas tasya
Line: 3    
sāmrajyaṃ dattvā te svastʰāne gatāḥ. etad dr̥ṣṭvā rājñī camatkr̥tā prāha: svāmin
Line: 4    
kim idam? citragatarūpaiḥ saṃgrāmo vidʰīyate. tadā te pañcā 'pi yakṣāḥ pratyakṣī/bʰūya
Line: 5    
procuḥ: bʰadre, purā pañca matsyāḥ śuṣyattaḍāgabʰāgād ekena kumbʰakā/reṇa
Line: 6    
kr̥pāpareṇa grīṣme bahulajale muktāḥ. te ca kālāntareṇa vayaṃ pañca yaksā
Line: 7    
jātāḥ; sa ca kumbʰakārajīvo 'yaṃ rājā 'bʰūt. tena prāgbʰavopakāreṇā 'smābʰir
Line: 8    
asya rājyaṃ dattam, sāṃprataṃ ca rakṣā kr̥tā. tato gatā yakṣāḥ.




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.