TITUS
Vikramacarita (JR)
Part No. 24
Previous part

Chapter: S15 
15. Story of the Fifteenth Statuette
The heavenly nymph and the kettle of boiling oil

Jainistic Recension of 15


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ kr̥tvā yāvat sim̐hā/sanam
Line: 2    
adʰirohati, tāvat pañcadaśī putrikā 'vadat: rājan, asmin sim̐hāsane sa upavi/śati,
Line: 3    
yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti
Line: 4    
rājñā pr̥ṣṭā putrikā prāha: rājan,
Line: 5    
avantīpuryāṃ śrīvikramanr̥paḥ. sumitranāmā tasya mitram. sa 'tyantarū/pasvī
Line: 6    
sakalakalākuśalaḥ. anyadā 'nekatīrtʰayātrāyai deśāntaram agāt. krameṇa
Line: 7    
paribʰramyan cʰakrāvatāratīrtʰam agāt. tatra ca bʰagavatpurāṇapañcamaskandʰa/pratʰitaprabʰāvasya
Line: 8    
sakalasurāsuranaranikaranāyakanamanmaulimandāramañjarī/piñjaritapādāravindasya
Line: 9    
śrīyugādīdevasya sarvopacārapūjāṃ vidʰāya stutim akarot.
Line: 10    
yatʰā:


Strophe: 11 
Verse: a    
udañcantāṃ vāco madʰurimadʰurīṇāḥ kʰalu na me,
Verse: b    
na 'py ujjr̥mbʰantāṃ navabʰaṇitayo bʰaṅgisubʰagāḥ;
Verse: c    
kṣanaṃ stotravyājād api yadi bʰavantaṃ hr̥di naye,
Verse: d    
tadā 'tmā pāvitryaṃ niyatam iyatai 'vā 'ñcati mama. \\1\\
Strophe: 2  
Verse: a    
nirākāraḥ śambʰo tvam asi, tava kaḥ pūjanavidʰir?
Verse: b    
vacomārgātītas tvam asi, tava kaḥ saṃstavavidʰiḥ?
Verse: c    
agamyo 'rvācīnais tvam asi, tava kiṃ dʰyānaviṣayaṃ?
Verse: d    
na jāne tat kācit trijagati tavā 'rādʰanagatiḥ. \\2\\
Strophe: 3  
Verse: a    
aho mr̥dgrāvādipratikr̥tiṣu yas tvāṃ mr̥gayate,
Verse: b    
na dūre tasyā 'sti tridaśapatilakṣmīsamudayaḥ;
Verse: c    
vikalpair aspr̥ṣṭaṃ tava sahajarūpaṃ tu bʰajatāṃ,
Verse: d    
na jānīmas teṣāṃ kiyadavadʰi kīdr̥k pʰalavidʰiḥ. \\3\\
Strophe: 4  
Verse: a    
yair ekarūpam akʰilāsv api vr̥ttiṣu tvāṃ
Verse: b    
paśyadbʰir avyayam asaṃkʰyatayā 'pravr̥ttam,
Verse: c    
lopaḥ kr̥taḥ kila paratvajuṣo vibʰaktes,
Verse: d    
tair lakṣaṇaṃ tava kr̥taṃ dʰruvam eva manye. \\4\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
iti stutiṃ kr̥tva puro gaccʰan kvāpi nagare 'tyantaramye devagr̥hāṅgane tailabʰr̥tam
Line: 2    
ekaṃ kaṭāhaṃ jājvalyamānaṃ dr̥ṣṭvā lokān apr̥ccʰat; te 'py ūcuḥ: atra pure mada/nasaṃjīvinī
Line: 3    
nāma devāṅganā rājyaṃ karoti. tasyā iyaṃ pratijñā: yaḥ kaścid atra
Line: 4    
kaṭāhe svaṃ juhoti, sa me bʰarte 'ti śrutvā devāṅganārūpamohitaḥ sumitraḥ sva/purīṃ
Line: 5    
gatvā tatsvarūpaṃ nr̥pasyā 'vadat. rājā 'pi tad ākarṇya kautukākulitacittaḥ
Line: 6    
sumitreṇa saha tatra gatvā tatratyaṃ svarūpaṃ dr̥ṣṭvā tasyāṃ mitrānurāgaṃ
Line: 7    
jñātvā tasmin kaṭāhe jʰampām adāt. tadā lokair hāhāravaś cakre. tataḥ samāyātā
Line: 8    
madanasaṃjīvinī mām̐sapiṇḍarūpaṃ rājānam amr̥tadʰārayā 'siñcat. tadā nr̥paḥ
Line: 9    
punaḥ samadʰikarūpasaubʰāgyaśālī samajani. devatā ca prāha: rājan, jagadādʰā/rapuruṣāvatāraparīkṣārtʰam
Line: 10    
ayam ārambʰaḥ; tuṣṭā 'smi tava sattvaudāryādigu/ṇaiḥ;
Line: 11    
yataḥ:


Strophe: 5 
Verse: a    
gatā ye pūjyatvaṃ prakr̥tipuruṣā eva kʰalu te;
Verse: b    
janā doṣatyāge janayata samutsāham atulam;
Verse: c    
na sādʰūnāṃ kṣetraṃ na ca bʰavati naisargikam idaṃ;
Verse: d    
guṇān yo-yo dʰatte sa-sa bʰavati pūjyo, bʰajata tān. \\5\\
Strophe: 6  
Verse: a    
bʰraṣṭaṃ janmabʰuvas, tato 'mbudʰipayaḥpūreṇa dūrīkr̥taṃ,
Verse: b    
lagnaṃ tīravane, vanecaraśatair āttaṃ, tataḥ kʰaṇḍitam,
Verse: c    
vikrītaṃ, tulitam, tataḥ kʰaraśilāgʰr̥ṣṭaṃ, janāś candanaṃ
Verse: d    
vandante; kaṭa re vipatsv api guṇaiḥ ko nāma no pūjyate? \\6\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
viśvopakārakāriṇā tvayā 'dya puruṣaratnavatī bʰagavatī vasumatī. kuru mayi
Line: 2    
prasādam; gr̥hāne 'daṃ rājyam. tato rājānaṃ rājyaparāṅmukʰam avekṣya punaḥ
Line: 3    
prāha. nareśvara, dʰanyo 'si:


Strophe: 7 
Verse: a    
kāntākatākṣaviśikʰā na kʰananti yasya
Verse: b    
cittaṃ, na nirdahati kopakr̥śānutāpaḥ,
Verse: c    
karṣanti bʰūriviṣayāś ca na lobʰapāśā,
Verse: d    
lokatrayam jayati kr̥tsnam idam sa dʰīraḥ. \\7\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
tataḥ pareṅgitajñānanipuṇaḥ śrīvikramas tad rājyaṃ sumitrāyā 'dāpayat.
Line: 2    
ato rājann īdr̥śam audāryam yadi tvayi syāt, tadā 'smin sim̐hāsane tvam upaviśa.

Line: 3    
iti sim̐hāsanadvātrim̐śakāyām pancadaśī katʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.