TITUS
Vikramacarita (JR)
Part No. 24
Chapter: S15
15.
Story
of
the
Fifteenth
Statuette
The
heavenly
nymph
and
the
kettle
of
boiling
oil
Jainistic
Recension
of
15
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
yāvat
sim̐hā/sanam
Line: 2
adʰirohati
,
tāvat
pañcadaśī
putrikā
'vadat
:
rājan
,
asmin
sim̐hāsane
sa
upavi/śati
,
Line: 3
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
Line: 4
rājñā
pr̥ṣṭā
putrikā
prāha
:
rājan
,
Line: 5
avantīpuryāṃ
śrīvikramanr̥paḥ.
sumitranāmā
tasya
mitram.
sa
cā
'tyantarū/pasvī
Line: 6
sakalakalākuśalaḥ.
anyadā
'nekatīrtʰayātrāyai
deśāntaram
agāt.
krameṇa
Line: 7
paribʰramyan
cʰakrāvatāratīrtʰam
agāt.
tatra
ca
bʰagavatpurāṇapañcamaskandʰa/pratʰitaprabʰāvasya
Line: 8
sakalasurāsuranaranikaranāyakanamanmaulimandāramañjarī/piñjaritapādāravindasya
Line: 9
śrīyugādīdevasya
sarvopacārapūjāṃ
vidʰāya
stutim
akarot.
Line: 10
yatʰā
:
Strophe: 11
Verse: a
udañcantāṃ
vāco
madʰurimadʰurīṇāḥ
kʰalu
na
me
,
Verse: b
na
vā
'py
ujjr̥mbʰantāṃ
navabʰaṇitayo
bʰaṅgisubʰagāḥ
;
Verse: c
kṣanaṃ
stotravyājād
api
yadi
bʰavantaṃ
hr̥di
naye
,
Verse: d
tadā
'tmā
pāvitryaṃ
niyatam
iyatai
'vā
'ñcati
mama.
\\1\\
Strophe: 2
Verse: a
nirākāraḥ
śambʰo
tvam
asi
,
tava
kaḥ
pūjanavidʰir
?
Verse: b
vacomārgātītas
tvam
asi
,
tava
kaḥ
saṃstavavidʰiḥ
?
Verse: c
agamyo
'rvācīnais
tvam
asi
,
tava
kiṃ
dʰyānaviṣayaṃ
?
Verse: d
na
jāne
tat
kācit
trijagati
tavā
'rādʰanagatiḥ.
\\2\\
Strophe: 3
Verse: a
aho
mr̥dgrāvādipratikr̥tiṣu
yas
tvāṃ
mr̥gayate
,
Verse: b
na
dūre
tasyā
'sti
tridaśapatilakṣmīsamudayaḥ
;
Verse: c
vikalpair
aspr̥ṣṭaṃ
tava
sahajarūpaṃ
tu
bʰajatāṃ
,
Verse: d
na
jānīmas
teṣāṃ
kiyadavadʰi
kīdr̥k
pʰalavidʰiḥ.
\\3\\
Strophe: 4
Verse: a
yair
ekarūpam
akʰilāsv
api
vr̥ttiṣu
tvāṃ
Verse: b
paśyadbʰir
avyayam
asaṃkʰyatayā
'pravr̥ttam
,
Verse: c
lopaḥ
kr̥taḥ
kila
paratvajuṣo
vibʰaktes
,
Verse: d
tair
lakṣaṇaṃ
tava
kr̥taṃ
dʰruvam
eva
manye.
\\4\\
Strophe:
Verse:
Paragraph: 2
Line: 1
iti
stutiṃ
kr̥tva
puro
gaccʰan
kvāpi
nagare
'tyantaramye
devagr̥hāṅgane
tailabʰr̥tam
Line: 2
ekaṃ
kaṭāhaṃ
jājvalyamānaṃ
dr̥ṣṭvā
lokān
apr̥ccʰat
;
te
'py
ūcuḥ
:
atra
pure
mada/nasaṃjīvinī
Line: 3
nāma
devāṅganā
rājyaṃ
karoti.
tasyā
iyaṃ
pratijñā
:
yaḥ
kaścid
atra
Line: 4
kaṭāhe
svaṃ
juhoti
,
sa
me
bʰarte
'ti
śrutvā
devāṅganārūpamohitaḥ
sumitraḥ
sva/purīṃ
Line: 5
gatvā
tatsvarūpaṃ
nr̥pasyā
'vadat.
rājā
'pi
tad
ākarṇya
kautukākulitacittaḥ
Line: 6
sumitreṇa
saha
tatra
gatvā
tatratyaṃ
svarūpaṃ
dr̥ṣṭvā
tasyāṃ
mitrānurāgaṃ
Line: 7
jñātvā
tasmin
kaṭāhe
jʰampām
adāt.
tadā
lokair
hāhāravaś
cakre.
tataḥ
samāyātā
Line: 8
madanasaṃjīvinī
mām̐sapiṇḍarūpaṃ
rājānam
amr̥tadʰārayā
'siñcat.
tadā
nr̥paḥ
Line: 9
punaḥ
samadʰikarūpasaubʰāgyaśālī
samajani.
devatā
ca
prāha
:
rājan
,
jagadādʰā/rapuruṣāvatāraparīkṣārtʰam
Line: 10
ayam
ārambʰaḥ
;
tuṣṭā
'smi
tava
sattvaudāryādigu/ṇaiḥ
;
Line: 11
yataḥ
:
Strophe: 5
Verse: a
gatā
ye
pūjyatvaṃ
prakr̥tipuruṣā
eva
kʰalu
te
;
Verse: b
janā
doṣatyāge
janayata
samutsāham
atulam
;
Verse: c
na
sādʰūnāṃ
kṣetraṃ
na
ca
bʰavati
naisargikam
idaṃ
;
Verse: d
guṇān
yo
-yo
dʰatte
sa
-sa
bʰavati
pūjyo
,
bʰajata
tān.
\\5\\
Strophe: 6
Verse: a
bʰraṣṭaṃ
janmabʰuvas
,
tato
'mbudʰipayaḥpūreṇa
dūrīkr̥taṃ
,
Verse: b
lagnaṃ
tīravane
,
vanecaraśatair
āttaṃ
,
tataḥ
kʰaṇḍitam
,
Verse: c
vikrītaṃ
,
tulitam
,
tataḥ
kʰaraśilāgʰr̥ṣṭaṃ
,
janāś
candanaṃ
Verse: d
vandante
;
kaṭa
re
vipatsv
api
guṇaiḥ
ko
nāma
no
pūjyate
? \\6\\
Strophe:
Verse:
Paragraph: 3
Line: 1
viśvopakārakāriṇā
tvayā
'dya
puruṣaratnavatī
bʰagavatī
vasumatī.
kuru
mayi
Line: 2
prasādam
;
gr̥hāne
'daṃ
rājyam.
tato
rājānaṃ
rājyaparāṅmukʰam
avekṣya
punaḥ
Line: 3
prāha.
nareśvara
,
dʰanyo
'si
:
Strophe: 7
Verse: a
kāntākatākṣaviśikʰā
na
kʰananti
yasya
Verse: b
cittaṃ
,
na
nirdahati
kopakr̥śānutāpaḥ
,
Verse: c
karṣanti
bʰūriviṣayāś
ca
na
lobʰapāśā
,
Verse: d
lokatrayam
jayati
kr̥tsnam
idam
sa
dʰīraḥ.
\\7\\
Strophe:
Verse:
Paragraph: 4
Line: 1
tataḥ
pareṅgitajñānanipuṇaḥ
śrīvikramas
tad
rājyaṃ
sumitrāyā
'dāpayat.
Line: 2
ato
rājann
īdr̥śam
audāryam
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
tvam
upaviśa.
Line: 3
iti
sim̐hāsanadvātrim̐śakāyām
pancadaśī
katʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.