TITUS
Vikramacarita (JR)
Part No. 25
Previous part

Chapter: S16 
16. Story of the Sixteenth Statuette
The spring festival and the brahman 's daughter

Jainistic Recension of 16


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ kr̥tvā yāvat sim̐hā/sanam
Line: 2    
arohati, tāvat ṣoḍaśī putrikā 'vadat: rajann asmin sim̐hāsane sa upaviśati,
Line: 3    
yasya vikramadityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti rājñā
Line: 4    
pr̥ṣṭā putrikā prāha: rājan,
Line: 5    
avantīpuryāṃ śrīvikramanr̥paḥ. sa 'nyadā caturaṅgasainyasahitaś catasr̥ṣu
Line: 6    
dikṣu digvijayaṃ vidʰāya samagrarājanyacakraṃ vaśīcakre, sakalabʰūvalayasā/rabʰūtasamastavastustomopāyanair
Line: 7    
āśritajanaiḥ pratyaham ārādʰyate ca. anyadā
Line: 8    
sabʰāmadʰyādʰyāsīnasya vasudʰādʰarasya krīḍāvanāvanasāvadʰānaḥ puruṣaḥ puru/ṣākṣaram
Line: 9    
idam avādīt: deva, sakalarturājaḥ śrīvasantarājas tava vanarājim abʰajat.
Line: 10    
etad ākarṇya nr̥paḥ sapadi saparikaras tatra vane jagmivān. tatra ca prativanam
Line: 11    
anekavidʰakrīḍāsukʰam anubʰūya madʰyāhne *kʰaṇḍitakadalīkaṃ kadalīvanam
Line: 12    
aviśat. tatra sakalaśobʰāmaṇḍitamaṇḍapāntaḥ kanakamayasim̐hāsanastʰitaḥ svasvā/vastʰānanivisṭaṣaṭtrim̐śadrājaputrair
Line: 13    
ahamahamikayā svāvasaraprakāśitakalākalā/parahasyeṣu
Line: 14    
dattāvadʰānaḥ kṣaṇaṃ vidvadgoṣṭʰīsukʰam abʰajat. atrantare 'sāra/saṃsārasukʰātirekanivarāṇāya
Line: 15    
rajñā 'diṣṭaḥ spaṣṭam ācaṣṭe dʰarmādʰikāri. rājan,


Strophe: 1 
Verse: a    
kiṃ rājyena dʰanena dʰānyanicayair dehasya sadbʰūṣaṇaiḥ,
Verse: b    
pāṇḍityena bʰujābalena mahatā vācāṃ paṭutvena ca,
Verse: c    
jātyā 'tyuttamāya kulena śucinā śubʰrair guṇānāṃ gaṇair,
Verse: d    
ātmā cen na vimocito 'tigahanāt saṃsārakārāgr̥hāt? \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
etad ākarṇya rājā prāha: dʰarmādʰikārin, punaḥ katʰyatām. sa 'ha:


Strophe: 2 
Verse: a    
durgaḥ saṃsāramārgo maraṇam aniyataṃ vyādʰayo durnivāryā,
Verse: b    
duṣprāpā karmabʰūmir, na kʰalu nipatatām asti hastāvalambaḥ,
Verse: c    
ity evaṃ saṃpradʰārya pratidivasaniśaṃ mānase śuddʰabuddʰyā
Verse: d    
dʰarme cittaṃ nidʰeyaṃ niyatam atiguṇaṃ vāñcʰatā mokṣasaukʰyam. \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
rājā prāha: punar api kiṃcid ucyatām. sa 'ha.


Strophe: 3 
Verse: a    
avaśyaṃ yātāraś cirataram usitvā 'pi viṣayā;
Verse: b    
viyoge ko bʰedas, tyajati na jano yat svayam amūn?
Verse: c    
vrajantaḥ svātantryād atulaparitāpāya manasaḥ,
Verse: d    
svayaṃ tyaktā hy ete śamasukʰam anantaṃ vidadʰate. \\3\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
etad ākarṇya rājā savismayamanāś cintitavān: aho yuktam uktaṃ dʰarmādʰikariṇā.
Line: 2    
yataḥ:


Strophe: 4 
Verse: a    
āyur nīrataraṃgabʰaṅguram iti jñātvā, sukʰenā 'sitaṃ;
Verse: b    
lakṣmīḥ svapnavinaśvarī 'ti, satataṃ bʰogeṣu baddʰā ruciḥ;

Verse: c    
abʰrastambaviḍambi yauvanam iti premṇā 'vagūḍʰāḥ striyo;
Verse: d    
yair evā 'tra vimucyate bʰavarasāt, tair eva baddʰo janaḥ. \\4\\
Strophe: 5  
Verse: a    
etasmād virame 'ndriyārtʰagahanād āyāsakād; āśraya
Verse: b    
śreyomārgam aśeṣaduḥkʰaśamanavyāpāradakṣaṃ kṣaṇāt;
Verse: c    
svātmībʰāvam upaihi, saṃtyaja nijāṃ kallolalolāṃ gatiṃ;
Verse: d    
bʰūyo bʰaja bʰaṅgurāṃ bʰavaratiṃ; cetaḥ prasīdā 'dʰunā. \\5\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
tato dʰarmādʰikāriṇe pāritoṣikam adāt.


Strophe: 6 
Verse: a    
aṣṭau koṭīḥ suvarṇānāṃ śāsanāni ca ṣoḍaśa
Verse: b    
śrivikramanr̥pas tuṣṭo dadau dʰarmādʰikāriṇe. \\6\\
Strophe:   Verse:  


Paragraph: 6 
Line: 1    
ato rājann īdr̥śam audāryaṃ yadi tvayi syāt, tadā 'smin sim̐hāsane tvam upaviśa.

Line: 2    
iti sim̐hāsanadvātrim̐śakāyām ṣodaśī katʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.