TITUS
Vikramacarita (JR)
Part No. 25
Chapter: S16
16.
Story
of
the
Sixteenth
Statuette
The
spring
festival
and
the
brahman
's
daughter
Jainistic
Recension
of
16
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
yāvat
sim̐hā/sanam
Line: 2
arohati
,
tāvat
ṣoḍaśī
putrikā
'vadat
:
rajann
asmin
sim̐hāsane
sa
upaviśati
,
Line: 3
yasya
vikramadityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
rājñā
Line: 4
pr̥ṣṭā
putrikā
prāha
:
rājan
,
Line: 5
avantīpuryāṃ
śrīvikramanr̥paḥ.
sa
cā
'nyadā
caturaṅgasainyasahitaś
catasr̥ṣu
Line: 6
dikṣu
digvijayaṃ
vidʰāya
samagrarājanyacakraṃ
vaśīcakre
,
sakalabʰūvalayasā/rabʰūtasamastavastustomopāyanair
Line: 7
āśritajanaiḥ
pratyaham
ārādʰyate
ca.
anyadā
Line: 8
sabʰāmadʰyādʰyāsīnasya
vasudʰādʰarasya
krīḍāvanāvanasāvadʰānaḥ
puruṣaḥ
puru/ṣākṣaram
Line: 9
idam
avādīt
:
deva
,
sakalarturājaḥ
śrīvasantarājas
tava
vanarājim
abʰajat.
Line: 10
etad
ākarṇya
nr̥paḥ
sapadi
saparikaras
tatra
vane
jagmivān.
tatra
ca
prativanam
Line: 11
anekavidʰakrīḍāsukʰam
anubʰūya
madʰyāhne
*kʰaṇḍitakadalīkaṃ
kadalīvanam
Line: 12
aviśat.
tatra
sakalaśobʰāmaṇḍitamaṇḍapāntaḥ
kanakamayasim̐hāsanastʰitaḥ
svasvā/vastʰānanivisṭaṣaṭtrim̐śadrājaputrair
Line: 13
ahamahamikayā
svāvasaraprakāśitakalākalā/parahasyeṣu
Line: 14
dattāvadʰānaḥ
kṣaṇaṃ
vidvadgoṣṭʰīsukʰam
abʰajat.
atrantare
'sāra/saṃsārasukʰātirekanivarāṇāya
Line: 15
rajñā
'diṣṭaḥ
spaṣṭam
ācaṣṭe
dʰarmādʰikāri.
rājan
,
Strophe: 1
Verse: a
kiṃ
rājyena
dʰanena
dʰānyanicayair
dehasya
sadbʰūṣaṇaiḥ
,
Verse: b
pāṇḍityena
bʰujābalena
mahatā
vācāṃ
paṭutvena
ca
,
Verse: c
jātyā
'tyuttamāya
kulena
śucinā
śubʰrair
guṇānāṃ
gaṇair
,
Verse: d
ātmā
cen
na
vimocito
'tigahanāt
saṃsārakārāgr̥hāt
? \\1\\
Strophe:
Verse:
Paragraph: 2
Line: 1
etad
ākarṇya
rājā
prāha
:
dʰarmādʰikārin
,
punaḥ
katʰyatām.
sa
cā
'ha
:
Strophe: 2
Verse: a
durgaḥ
saṃsāramārgo
maraṇam
aniyataṃ
vyādʰayo
durnivāryā
,
Verse: b
duṣprāpā
karmabʰūmir
,
na
kʰalu
nipatatām
asti
hastāvalambaḥ
,
Verse: c
ity
evaṃ
saṃpradʰārya
pratidivasaniśaṃ
mānase
śuddʰabuddʰyā
Verse: d
dʰarme
cittaṃ
nidʰeyaṃ
niyatam
atiguṇaṃ
vāñcʰatā
mokṣasaukʰyam.
\\2\\
Strophe:
Verse:
Paragraph: 3
Line: 1
rājā
prāha
:
punar
api
kiṃcid
ucyatām.
sa
cā
'ha.
Strophe: 3
Verse: a
avaśyaṃ
yātāraś
cirataram
usitvā
'pi
viṣayā
;
Verse: b
viyoge
ko
bʰedas
,
tyajati
na
jano
yat
svayam
amūn
?
Verse: c
vrajantaḥ
svātantryād
atulaparitāpāya
manasaḥ
,
Verse: d
svayaṃ
tyaktā
hy
ete
śamasukʰam
anantaṃ
vidadʰate.
\\3\\
Strophe:
Verse:
Paragraph: 4
Line: 1
etad
ākarṇya
rājā
savismayamanāś
cintitavān
:
aho
yuktam
uktaṃ
dʰarmādʰikariṇā.
Line: 2
yataḥ
:
Strophe: 4
Verse: a
āyur
nīrataraṃgabʰaṅguram
iti
jñātvā
,
sukʰenā
'sitaṃ
;
Verse: b
lakṣmīḥ
svapnavinaśvarī
'ti
,
satataṃ
bʰogeṣu
baddʰā
ruciḥ
;
Verse: c
abʰrastambaviḍambi
yauvanam
iti
premṇā
'vagūḍʰāḥ
striyo
;
Verse: d
yair
evā
'tra
vimucyate
bʰavarasāt
,
tair
eva
baddʰo
janaḥ.
\\4\\
Strophe: 5
Verse: a
etasmād
virame
'ndriyārtʰagahanād
āyāsakād
;
āśraya
Verse: b
śreyomārgam
aśeṣaduḥkʰaśamanavyāpāradakṣaṃ
kṣaṇāt
;
Verse: c
svātmībʰāvam
upaihi
,
saṃtyaja
nijāṃ
kallolalolāṃ
gatiṃ
;
Verse: d
mā
bʰūyo
bʰaja
bʰaṅgurāṃ
bʰavaratiṃ
;
cetaḥ
prasīdā
'dʰunā.
\\5\\
Strophe:
Verse:
Paragraph: 5
Line: 1
tato
dʰarmādʰikāriṇe
pāritoṣikam
adāt.
Strophe: 6
Verse: a
aṣṭau
koṭīḥ
suvarṇānāṃ
śāsanāni
ca
ṣoḍaśa
Verse: b
śrivikramanr̥pas
tuṣṭo
dadau
dʰarmādʰikāriṇe.
\\6\\
Strophe:
Verse:
Paragraph: 6
Line: 1
ato
rājann
īdr̥śam
audāryaṃ
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
tvam
upaviśa.
Line: 2
iti
sim̐hāsanadvātrim̐śakāyām
ṣodaśī
katʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.