TITUS
Vikramacarita (JR)
Part No. 26
Chapter: S17
17.
Story
of
the
Seventeenth
Statuette
Vikrama
offers
himself
for
his
rival
's
benefit
Jainistic
Recension
of
17
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
yāvat
sim̐hā/sanam
Line: 2
adʰirohati
,
tāvat
saptadaśī
putrikā
'vadat
:
rājann
asmin
sim̐hāsane
sa
upavi/śati
,
Line: 3
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
Line: 4
rājñā
pr̥ṣṭā
putrikā
prāha
:
rājan
,
Line: 5
avantīpuryāṃ
śrīvikramanr̥paḥ.
tasya
dānam
atyantam
adbʰutam
artʰikalpa/nādʰikam
,
Line: 6
ata
evā
'tītakalpadrumam.
anyadā
kenāpi
bʰaṭṭena
deśāntaragatena
Line: 7
śrīvikramavairiṇaś
candraśekʰaranr̥pasya
sadasi
proktam
:
Strophe: 1
Verse: a
abʰimukʰāgatamārgaṇadʰoraṇi
-
Verse: b
dʰvanitapallavitāmbaragahvare
,
Verse: c
vitaraṇe
ca
raṇe
ca
samudyate
,
Verse: d
bʰavati
ko
'pi
paraṃ
viralaḥ
paraḥ.
\\1\\
Strophe:
Verse:
Paragraph: 2
Line: 1
etad
ākarṇya
rājñā
candraśekʰareṇa
proktam.
bʰo
bʰaṭṭa
,
asti
kaścid
evaṃvidʰaḥ
?
Line: 2
teno
'ktam.
rājan
,
raviratʰacakracaṅkramaṇākrāntasāgarāmbarāyāṃ
kr̥tadāridrā/pamānasamānanirnidānadānaprasādasāvadʰāno
Line: 3
nijabʰujadaṇḍakʰaṇḍitapracaṇḍāri/ruṇḍatānḍavāḍambaritaraṇakaraṇakarṇāvatāraḥ
Line: 4
śrivikrama
eva.
etad
ākarṇya
Line: 5
candraśekʰaranr̥pasya
vaimanasyam
abʰūt.
uktaṃ
ca
:
Strophe: 2
Verse: a
nā
'gunī
guṇinaṃ
vetti
,
guṇī
guṇiṣu
matsarī
;
Verse: b
guṇī
ca
guṇarāgī
ca
viralaḥ
saralo
janaḥ.
\\2\\
Strophe:
Verse:
Paragraph: 3
Line: 1
tatas
tena
vikramaspardʰayā
dūnena
devatārādʰanaṃ
kr̥tam.
tayā
ca
pratyakṣī/bʰūya
Line: 2
tadyācitākṣayasaṃpattir
dattā
,
katʰitaṃ
ca
:
tvayā
mamā
'gre
'gnikuṇḍe
Line: 3
pratyahaṃ
svaśarīrāhutir
deyā
,
tatas
tava
nityaṃ
navīnaṃ
śarīraṃ
tvadyācitā
Line: 4
saṃpattiś
ca
bʰaviṣyati.
iti
gatā
devatā.
tato
rajā
pratyahaṃ
svaśarīrāhutiṃ
kr̥tvā
Line: 5
navīnadehena
sveccʰayā
navanavasampattyā
dānādikaṃ
karoti.
etat
svarūpaṃ
Line: 6
tenai
'va
bʰaṭṭenā
'gatya
śrīvikramasya
proktam.
tato
rājñā
cintitam
:
aho
,
tena
Line: 7
sāttvikena
paropakārāya
mahān
upakramaḥ
kr̥taḥ.
uktaṃ
ca
:
Strophe: 3
Verse: a
ratnākaraḥ
kiṃ
kurute
hi
ratnair
?
Verse: b
vindʰyācalaḥ
kiṃ
karibʰiḥ
karoti
?
Verse: c
śrīkʰaṇḍakʰaṇḍair
malayācalaḥ
kiṃ
?
Verse: d
paropakārāya
satāṃ
vibʰūtiḥ.
\\3\\
Strophe:
Verse:
Paragraph: 4
Line: 1
param
asya
nr̥pateḥ
pratyahaṃ
mahat
kaṣṭam
asti.
ato
'dya
mamo
'pakārāvasaraḥ.
Line: 2
tato
rājā
yogapādukām
āruhya
tatra
gataḥ
;
agnikuṇḍe
praviṣṭaś
ca.
tadā
devatā
Line: 3
pratyakṣībʰūya
prāha
:
bʰoḥ
sāttvika
,
tava
sahasā
svadehadahane
kiṃ
prayojanam
?
Line: 4
tuṣṭā
'smi
;
yācasva
varam.
tadā
śrīvikrameṇo
'ktam
:
yadi
mayi
prasannā
'si
,
tarhi
Line: 5
candraśekʰararājasya
pratyaham
agnikunḍapraveśam
nivāraya
,
yatʰābʰilaṣitaprasā/daṃ
Line: 6
kuru.
svīkr̥taṃ
tad
vacanaṃ
devatayā.
tataḥ
samāyāto
nr̥paḥ
svastʰānam.
Line: 7
tato
lokā
rājānaṃ
stuvanti
sma
,
yatʰā
:
Strophe: 4
Verse: a
ayaṃ
nijaḥ
paro
ve
'ti
gaṇanā
lagʰucetasām
;
Verse: b
udāracaritānāṃ
tu
vasudʰai
'va
kuṭumbakam.
\\4\\
Strophe: 5
Verse: a
iyam
atra
satām
alaukikī
mahatī
kāpi
kaṭʰoracittatā
:
Verse: b
upakr̥tya
bʰavanti
dūrataḥ
parataḥ
pratyupakārabʰīravaḥ.
\\5\\
Strophe: 6
Verse: a
praviśya
sahasā
cā
'gnau
,
svalabdʰaṃ
devatāvaram
Verse: b
dadatā
candrarājasya
,
kaḥ
samo
vikrameṇa
hi
? \\6\\
Strophe:
Verse:
Paragraph: 5
Line: 1
ato
rājann
īdr̥śam
audāryaṃ
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
tvam
upaviśa.
Line: 2
iti
sim̐hāsanadvātrim̐śkāyām
saptadaśī
katʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.