TITUS
Vikramacarita (JR)
Part No. 26
Previous part

Chapter: S17 
17. Story of the Seventeenth Statuette
Vikrama offers himself for his rival 's benefit

Jainistic Recension of 17


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ kr̥tvā yāvat sim̐hā/sanam
Line: 2    
adʰirohati, tāvat saptadaśī putrikā 'vadat: rājann asmin sim̐hāsane sa upavi/śati,
Line: 3    
yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti
Line: 4    
rājñā pr̥ṣṭā putrikā prāha: rājan,
Line: 5    
avantīpuryāṃ śrīvikramanr̥paḥ. tasya dānam atyantam adbʰutam artʰikalpa/nādʰikam,
Line: 6    
ata evā 'tītakalpadrumam. anyadā kenāpi bʰaṭṭena deśāntaragatena
Line: 7    
śrīvikramavairiṇaś candraśekʰaranr̥pasya sadasi proktam:


Strophe: 1 
Verse: a    
abʰimukʰāgatamārgaṇadʰoraṇi-
Verse: b    
dʰvanitapallavitāmbaragahvare,
Verse: c    
vitaraṇe ca raṇe ca samudyate,
Verse: d    
bʰavati ko 'pi paraṃ viralaḥ paraḥ. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
etad ākarṇya rājñā candraśekʰareṇa proktam. bʰo bʰaṭṭa, asti kaścid evaṃvidʰaḥ?
Line: 2    
teno 'ktam. rājan, raviratʰacakracaṅkramaṇākrāntasāgarāmbarāyāṃ kr̥tadāridrā/pamānasamānanirnidānadānaprasādasāvadʰāno


Line: 3    
nijabʰujadaṇḍakʰaṇḍitapracaṇḍāri/ruṇḍatānḍavāḍambaritaraṇakaraṇakarṇāvatāraḥ
Line: 4    
śrivikrama eva. etad ākarṇya
Line: 5    
candraśekʰaranr̥pasya vaimanasyam abʰūt. uktaṃ ca:


Strophe: 2 
Verse: a    
'gunī guṇinaṃ vetti, guṇī guṇiṣu matsarī;
Verse: b    
guṇī ca guṇarāgī ca viralaḥ saralo janaḥ. \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
tatas tena vikramaspardʰayā dūnena devatārādʰanaṃ kr̥tam. tayā ca pratyakṣī/bʰūya
Line: 2    
tadyācitākṣayasaṃpattir dattā, katʰitaṃ ca: tvayā mamā 'gre 'gnikuṇḍe
Line: 3    
pratyahaṃ svaśarīrāhutir deyā, tatas tava nityaṃ navīnaṃ śarīraṃ tvadyācitā
Line: 4    
saṃpattiś ca bʰaviṣyati. iti gatā devatā. tato rajā pratyahaṃ svaśarīrāhutiṃ kr̥tvā
Line: 5    
navīnadehena sveccʰayā navanavasampattyā dānādikaṃ karoti. etat svarūpaṃ
Line: 6    
tenai 'va bʰaṭṭenā 'gatya śrīvikramasya proktam. tato rājñā cintitam: aho, tena
Line: 7    
sāttvikena paropakārāya mahān upakramaḥ kr̥taḥ. uktaṃ ca:


Strophe: 3 
Verse: a    
ratnākaraḥ kiṃ kurute hi ratnair?
Verse: b    
vindʰyācalaḥ kiṃ karibʰiḥ karoti?
Verse: c    
śrīkʰaṇḍakʰaṇḍair malayācalaḥ kiṃ?
Verse: d    
paropakārāya satāṃ vibʰūtiḥ. \\3\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
param asya nr̥pateḥ pratyahaṃ mahat kaṣṭam asti. ato 'dya mamo 'pakārāvasaraḥ.
Line: 2    
tato rājā yogapādukām āruhya tatra gataḥ; agnikuṇḍe praviṣṭaś ca. tadā devatā
Line: 3    
pratyakṣībʰūya prāha: bʰoḥ sāttvika, tava sahasā svadehadahane kiṃ prayojanam?
Line: 4    
tuṣṭā 'smi; yācasva varam. tadā śrīvikrameṇo 'ktam: yadi mayi prasannā 'si, tarhi
Line: 5    
candraśekʰararājasya pratyaham agnikunḍapraveśam nivāraya, yatʰābʰilaṣitaprasā/daṃ
Line: 6    
kuru. svīkr̥taṃ tad vacanaṃ devatayā. tataḥ samāyāto nr̥paḥ svastʰānam.
Line: 7    
tato lokā rājānaṃ stuvanti sma, yatʰā:


Strophe: 4 
Verse: a    
ayaṃ nijaḥ paro ve 'ti gaṇanā lagʰucetasām;
Verse: b    
udāracaritānāṃ tu vasudʰai 'va kuṭumbakam. \\4\\
Strophe: 5  
Verse: a    
iyam atra satām alaukikī mahatī kāpi kaṭʰoracittatā:
Verse: b    
upakr̥tya bʰavanti dūrataḥ parataḥ pratyupakārabʰīravaḥ. \\5\\
Strophe: 6  
Verse: a    
praviśya sahasā 'gnau, svalabdʰaṃ devatāvaram
Verse: b    
dadatā candrarājasya, kaḥ samo vikrameṇa hi? \\6\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
ato rājann īdr̥śam audāryaṃ yadi tvayi syāt, tadā 'smin sim̐hāsane tvam upaviśa.

Line: 2    
iti sim̐hāsanadvātrim̐śkāyām saptadaśī katʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.