TITUS
Vikramacarita (JR)
Part No. 27
Chapter: S18
18.
Story
of
the
Eighteenth
Statuette
Vikrama
visits
the
sun
's
orb
Jain1stic
Recension
of
18
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
yāvat
sim̐hāsanam
Line: 2
adʰirohati
,
tāvad
aṣṭādaśī
putrikā
'vadat
:
rājann
asmin
sim̐hāsane
sa
upaviśati
,
Line: 3
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
rājñā
Line: 4
pr̥ṣṭā
putrikā
praha
:
rājan
,
Line: 5
avantīpuryāṃ
śrīvikramanr̥paḥ.
anyadā
tasya
sabʰāyāṃ
pratīhāraniveditaḥ
Line: 6
ko
'pi
vaideśikaḥ
pumān
;
anekadeśadr̥śvāna
āścaryabʰājo
bʰavantī
'ti
katʰaya
Line: 7
kimapy
apūrvam
*aitihyam
iti
rājñā
pr̥ṣṭaḥ
prāha
:
deva
,
udayācalacūlikāyām
ekaṃ
Line: 8
devatābʰavanam
asti.
tadagre
candrakāntaśilānibaddʰaṃ
mahāsaraḥ
samasti.
Line: 9
tanmadʰye
svarṇamayastambʰas
tadupari
ca
svarṇamayaṃ
sim̐hāsanam
asti.
sa
ca
Line: 10
stambʰaḥ
sūryodayasamaye
jalād
bahir
nirgaccʰati
,
śanaiḥ
-śanair
vardʰamāno
Line: 11
yāvan
madʰyāhne
mārtaṇḍamaṇḍale
lagati
,
tataḥ
śanaiḥ
-śanair
hīyamāno
yāvad
Line: 12
astasamaye
jalāntar
viśati.
tat
pāpavināśitīrtʰaṃ
tatratyalokaiḥ
katʰyate.
etad
Line: 13
ākarṇya
rājā
savismayamanā
yogapādukām
āruhya
tatro
'dayācale
gataḥ
;
dr̥ṣṭaṃ
Line: 14
tat
tīrtʰam.
tataḥ
prabʰāte
sūryodaye
jalanirgatastambʰāgrastʰasim̐hāsane
rājā
Line: 15
śanair
upaviṣṭo
vardʰamānasim̐hāsanena
saha
gato
mārtaṇḍamaṇḍalam.
tadā
rājā
Line: 16
sūryatāpena
mūrccʰāṃ
gataḥ.
sūryeṇa
tatsāhasasaṃtuṣṭenā
'mr̥tena
siktaḥ
punaḥ
Line: 17
saṃjātacaitanyo
kr̥tajagadandʰakāratiraskāraṃ
bʰāskaraṃ
tuṣṭāva
,
yatʰā.
Strophe: 1
Verse: a
yasmāt
sarvaḥ
prasarati
-tarāṃ
jñātr̥kartr̥svabʰāvo
,
Verse: b
rūpair
bāhyair
viṣayaracitair
āvr̥tir
yasya
nā
'sti
,
Verse: c
śabdārtʰābʰyāṃ
vitatʰam
iva
yas
tatsvarūpaṃ
vidʰatte
,
Verse: d
jīvādityaṃ
tam
aham
atanuṃ
cin
nabʰaḥstʰaṃ
pranaumi.
\\1\\
Strophe: 2
Verse: a
yas
tvakcakṣuḥśravaṇarasanāgʰrāṇapāṇyam̐hrivāṇi
-
Verse: b
pāyūpastʰastʰitir
api
manobuddʰyahaṃkāramūrtiḥ
Verse: c
tiṣṭʰaty
antar
,
bahir
api
jagad
bʰāsayan
dvādaśātmā
,
Verse: d
mārtāṇḍaṃ
taṃ
sakalakaruṇādʰāram
ekam
prapadye.
\\2\\
Strophe: 3
Verse: a
yo
'nādyanto
'py
atanur
aguṇo
'nor
aṇīyān
mahīyān
,
Verse: b
viśvākāraḥ
saguṇa
iti
vā
kalpanākalpitāṅgaḥ
,
Verse: c
nānābʰūtaprakr̥tivikr̥tir
darśayan
bʰāti
yo
vā
,
Verse: d
tasmai
-tasmai
bʰavatu
paramāditya
nityaṃ
namas
te.
\\3\\
Strophe:
Verse:
Paragraph: 2
Line: 1
itl
stutyā
sattvena
ca
tuṣṭaḥ
sūryaḥ
prāha.
rājan
,
yācasva
varam.
tato
rājā
prārtʰa/nabʰīrur
Line: 2
uvāca.
bʰagavan
bʰāskara
jagatpradīpa
,
tvaddarśanād
aparaṃ
kiṃ
prārtʰa/nīyam
Line: 3
asti
?
tataḥ
saṃtuṣṭaḥ
sūryaḥ
pratyahaṃ
bʰārasvarṇadāyi
kuṇḍalayugmaṃ
Line: 4
dadau.
tataḥ
stambʰastʰasim̐hāsanārūdʰas
tayai
'va
yuktyā
'stasamaye
paścād
Line: 5
āyātaḥ
;
svapurīṃ
prati
gaccʰan
patʰi
mahādāridryopadrutenā
'rtʰinā
prārtʰitaḥ.
Line: 6
prārtʰanābʰaṅgabʰlruḥ
karuṇāparas
tat
kuṇḍalayugmaṃ
tasmai
sapramodam
adāt.
Line: 7
uktaṃ
ca.
Strophe: 4
Verse: a
bʰārasvarṇapradaṃ
nityam
artʰine
bʰānunā
'rpitam
Verse: b
dadau
kuṇḍalayugmaṃ
ca
,
kena
tulyaḥ
sa
vikramaḥ
? \\4\\
Strophe:
Verse:
Paragraph: 3
Line: 1
ato
rājann
īdr̥śam
audāryaṃ
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
tvam
upaviśa.
Line: 2
iti
sim̐hāsanadvātrim̐śakāyām
aṣṭādaśī
katʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.