TITUS
Vikramacarita (JR)
Part No. 27
Previous part

Chapter: S18 
18. Story of the Eighteenth Statuette
Vikrama visits the sun 's orb

Jain1stic Recension of 18


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ kr̥tvā yāvat sim̐hāsanam
Line: 2    
adʰirohati, tāvad aṣṭādaśī putrikā 'vadat: rājann asmin sim̐hāsane sa upaviśati,
Line: 3    
yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti rājñā
Line: 4    
pr̥ṣṭā putrikā praha: rājan,
Line: 5    
avantīpuryāṃ śrīvikramanr̥paḥ. anyadā tasya sabʰāyāṃ pratīhāraniveditaḥ
Line: 6    
ko 'pi vaideśikaḥ pumān; anekadeśadr̥śvāna āścaryabʰājo bʰavantī 'ti katʰaya
Line: 7    
kimapy apūrvam *aitihyam iti rājñā pr̥ṣṭaḥ prāha: deva, udayācalacūlikāyām ekaṃ
Line: 8    
devatābʰavanam asti. tadagre candrakāntaśilānibaddʰaṃ mahāsaraḥ samasti.
Line: 9    
tanmadʰye svarṇamayastambʰas tadupari ca svarṇamayaṃ sim̐hāsanam asti. sa ca
Line: 10    
stambʰaḥ sūryodayasamaye jalād bahir nirgaccʰati, śanaiḥ-śanair vardʰamāno
Line: 11    
yāvan madʰyāhne mārtaṇḍamaṇḍale lagati, tataḥ śanaiḥ-śanair hīyamāno yāvad
Line: 12    
astasamaye jalāntar viśati. tat pāpavināśitīrtʰaṃ tatratyalokaiḥ katʰyate. etad
Line: 13    
ākarṇya rājā savismayamanā yogapādukām āruhya tatro 'dayācale gataḥ; dr̥ṣṭaṃ
Line: 14    
tat tīrtʰam. tataḥ prabʰāte sūryodaye jalanirgatastambʰāgrastʰasim̐hāsane rājā
Line: 15    
śanair upaviṣṭo vardʰamānasim̐hāsanena saha gato mārtaṇḍamaṇḍalam. tadā rājā
Line: 16    
sūryatāpena mūrccʰāṃ gataḥ. sūryeṇa tatsāhasasaṃtuṣṭenā 'mr̥tena siktaḥ punaḥ
Line: 17    
saṃjātacaitanyo kr̥tajagadandʰakāratiraskāraṃ bʰāskaraṃ tuṣṭāva, yatʰā.


Strophe: 1 
Verse: a    
yasmāt sarvaḥ prasarati-tarāṃ jñātr̥kartr̥svabʰāvo,
Verse: b    
rūpair bāhyair viṣayaracitair āvr̥tir yasya 'sti,
Verse: c    
śabdārtʰābʰyāṃ vitatʰam iva yas tatsvarūpaṃ vidʰatte,
Verse: d    
jīvādityaṃ tam aham atanuṃ cin nabʰaḥstʰaṃ pranaumi. \\1\\
Strophe: 2  
Verse: a    
yas tvakcakṣuḥśravaṇarasanāgʰrāṇapāṇyam̐hrivāṇi-
Verse: b    
pāyūpastʰastʰitir api manobuddʰyahaṃkāramūrtiḥ
Verse: c    
tiṣṭʰaty antar, bahir api jagad bʰāsayan dvādaśātmā,
Verse: d    
mārtāṇḍaṃ taṃ sakalakaruṇādʰāram ekam prapadye. \\2\\
Strophe: 3  
Verse: a    
yo 'nādyanto 'py atanur aguṇo 'nor aṇīyān mahīyān,
Verse: b    
viśvākāraḥ saguṇa iti kalpanākalpitāṅgaḥ,
Verse: c    
nānābʰūtaprakr̥tivikr̥tir darśayan bʰāti yo ,
Verse: d    
tasmai-tasmai bʰavatu paramāditya nityaṃ namas te. \\3\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
itl stutyā sattvena ca tuṣṭaḥ sūryaḥ prāha. rājan, yācasva varam. tato rājā prārtʰa/nabʰīrur
Line: 2    
uvāca. bʰagavan bʰāskara jagatpradīpa, tvaddarśanād aparaṃ kiṃ prārtʰa/nīyam
Line: 3    
asti? tataḥ saṃtuṣṭaḥ sūryaḥ pratyahaṃ bʰārasvarṇadāyi kuṇḍalayugmaṃ
Line: 4    
dadau. tataḥ stambʰastʰasim̐hāsanārūdʰas tayai 'va yuktyā 'stasamaye paścād
Line: 5    
āyātaḥ; svapurīṃ prati gaccʰan patʰi mahādāridryopadrutenā 'rtʰinā prārtʰitaḥ.
Line: 6    
prārtʰanābʰaṅgabʰlruḥ karuṇāparas tat kuṇḍalayugmaṃ tasmai sapramodam adāt.
Line: 7    
uktaṃ ca.


Strophe: 4 
Verse: a    
bʰārasvarṇapradaṃ nityam artʰine bʰānunā 'rpitam
Verse: b    
dadau kuṇḍalayugmaṃ ca, kena tulyaḥ sa vikramaḥ? \\4\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
ato rājann īdr̥śam audāryaṃ yadi tvayi syāt, tadā 'smin sim̐hāsane tvam upaviśa.

Line: 2    
iti sim̐hāsanadvātrim̐śakāyām aṣṭādaśī katʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.