TITUS
Vikramacarita (JR)
Part No. 28
Previous part

Chapter: S19 
19. Story of the Nineteenth Statuette
Vikrama visits Bali, king of the nether world

Janistic Recension of 19


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ kr̥tvā yāvat sim̐hāsa/nam
Line: 2    
ārohati, tāvad ekonavim̐śatitamā putrikā 'vadat: rājan, asmin sim̐hāsane sa
Line: 3    
upaviśati, yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam
Line: 4    
iti rājñā pr̥ṣṭā putrikā prāha: rājan,
Line: 5    
avantīpuryāṃ śrīvikramanr̥paḥ. tasya rājye sadācārā narāḥ, pativratāḥ striyaḥ,
Line: 6    
nijāyuṣajīvinyaḥ prajāḥ, sadāpʰalā vr̥kṣāḥ, kāmavarṣiṇaḥ parjanyāḥ, urvarā bʰūma/yaḥ,
Line: 7    
pāpasya bʰayam, dʰarmasya viśvāsaḥ, atitʰipūjā, sadgurusevā, paramātma/cintā,
Line: 8    
pātradānam, rājanītyā vyavahārapravr̥ttiḥ. anyadā sa rājā ṣaṭtrim̐śadrājaku/laiḥ
Line: 9    
saṃsevyamānapādāravindaḥ sabʰāmadʰyādʰyāsīnaḥ kenāpi krīḍāvanapālakenā
Line: 10    
'gatya vijñaptaḥ, yatʰā: deva, ko 'pi kr̥tāntakālaḥ kolaḥ kuto 'py āgatya yuṣmad/vanam
Line: 11    
avagāhya stʰito 'sti. etad ākarṇya rājā vanaṃ jagāma. tatra taṃ kolaṃ
Line: 12    
dr̥ṣṭvā tatpr̥ṣṭilagnaḥ paryaṭan kvāpi giritaṭe kapāṭagʰaṭanāṃ dr̥ṣṭva gʰoṭakād
Line: 13    
avātarat; sāścaryaṃ madʰye praviśya niruddʰacakṣuḥpracāre gʰorāndʰakāre
Line: 14    
karasaṃcāreṇa yavād agrato yāti, tāvan mahājyotirmayaṃ śātakumbʰakumbʰa/kāntikalāpāvahelitahelimaṇḍalaṃ
Line: 15    
śubʰrādabʰrābʰraṃlihaharmyaramyam udāraspʰā/raśr̥ṅgārasārajanasaṃcārapāniṃdʰamapatʰaṃ
Line: 16    
puram ekaṃ dadarśa. tatra ca madʰ/ye
Line: 17    
praviśya yāvad rājadvāre yāti, tāvat tatra kr̥ṣṇaṃ dvārapālakaṃ dr̥ṣṭvā cintita/vān


Strophe: 1 
Verse: a    
pātre purovartini viśvanātʰe kṣodīyasi, kṣmāvalaye ca deye,
Verse: b    
vrīḍāsmitaṃ tasya tadā tad āsīc, camatkr̥to yena sa eva devaḥ. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
aho yadgr̥he śrīkr̥ṣṇaḥ svayaṃ yācako bʰūtvā dānabʰārito 'dyā 'pi dvārapālakatāṃ
Line: 2    
dadʰāno 'sti, tan nūnam idaṃ balinareśvarapuram iti. tataḥ pratīharanivedito
Line: 3    
madʰye saudʰaṃ gato balinr̥paṃ prāṇamat. tato balinr̥paḥ prāha. bʰoḥ kalikāla
Line: 4    
dāneśvara vikramaditya, tavā 'gamanena pramudito 'smi. kiṃ tava priyam ācarāmi?
Line: 5    
sarvam idaṃ tvadīyam iti svalpopacaraḥ *sāragunaśevadʰīnāṃ yuṣmādr̥śam. tato
Line: 6    
vikramanr̥paḥ prāha: rājan, bʰavaddarśanam eva mama sarvasvam. kim ato 'pi
Line: 7    
kiṃcid asti śastaṃ vastu? tataḥ samtuṣṭo baliḥ prāha.


Strophe: 2 
Verse: a    
dadāti pratigr̥hnāti guhyam ākʰyāti pr̥ccʰati,
Verse: b    
bʰuṅkte bʰojayate cai 'va ṣaḍvidʰaṃ prītilakṣaṇam. \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
ato gr̥hāne 'daṃ rasaṃ rasāyanaṃ ca vastudvayam. tato rājā tad gr̥hītvā prītyā
Line: 2    
preṣitaḥ. paścād āgaccʰan patʰi kenāpi vipreṇa saputreṇa vr̥ddʰena prārtʰitaḥ.
Line: 3    
prārtʰanābʰaṅgabʰīruḥ pūrvaṃ prabʰāvaṃ prakāśya, vastudvayamadʰye yad ekam
Line: 4    
vastu tava rocate, tad gr̥ḥāṇe 'ty uvāca. tatas tad ākarṇya pitā vr̥ddʰaḥ prāha.
Line: 5    
rasena sarīrārogyaṃ bʰavati, sa gr̥hyate. putras tu katʰayati. rasāyanena suvarṇaṃ
Line: 6    
bʰavati, tad gr̥hyate. evaṃ tayoḥ pitr̥putrayor vivādaṃ dr̥sṭvā kr̥payā prāha: bʰo
Line: 7    
yuvāṃ vivādaṃ kurutam, dve api vastunī gr̥hṇītam iti rasaṃ rasāyanaṃ ca tayoḥ
Line: 8    
pramodād dattavān. uktaṃ ca:


Strophe: 3 
Verse: a    
kaścid vr̥ddʰataro dvijaḥ sutayutaḥ prāpto nr̥pam yācitum
Verse: b    
pātāleśalasadrasāyanarasāvirbʰāvasiddʰiśriyam;
Verse: c    
yaccʰann ekataraṃ tayoḥ kalikr̥tor anyonyavāñcʰāvaśāt,
Verse: d    
siddʰidvandvam adād vadānyatilakaḥ, kas tena sākaṃ samaḥ? \\3\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
ato rājann īdr̥śam audāryaṃ yadi tvayi syāt, tadā smin sim̐hāsane tvam upaviśa.

Line: 2    
iti sim̐hāsanadvātrim̐śakāyām ekonavim̐śatikatʰā





Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.