TITUS
Vikramacarita (JR)
Part No. 28
Chapter: S19
19.
Story
of
the
Nineteenth
Statuette
Vikrama
visits
Bali
,
king
of
the
nether
world
Janistic
Recension
of
19
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
yāvat
sim̐hāsa/nam
Line: 2
ārohati
,
tāvad
ekonavim̐śatitamā
putrikā
'vadat
:
rājan
,
asmin
sim̐hāsane
sa
Line: 3
upaviśati
,
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
Line: 4
iti
rājñā
pr̥ṣṭā
putrikā
prāha
:
rājan
,
Line: 5
avantīpuryāṃ
śrīvikramanr̥paḥ.
tasya
rājye
sadācārā
narāḥ
,
pativratāḥ
striyaḥ
,
Line: 6
nijāyuṣajīvinyaḥ
prajāḥ
,
sadāpʰalā
vr̥kṣāḥ
,
kāmavarṣiṇaḥ
parjanyāḥ
,
urvarā
bʰūma/yaḥ
,
Line: 7
pāpasya
bʰayam
,
dʰarmasya
viśvāsaḥ
,
atitʰipūjā
,
sadgurusevā
,
paramātma/cintā
,
Line: 8
pātradānam
,
rājanītyā
vyavahārapravr̥ttiḥ.
anyadā
sa
rājā
ṣaṭtrim̐śadrājaku/laiḥ
Line: 9
saṃsevyamānapādāravindaḥ
sabʰāmadʰyādʰyāsīnaḥ
kenāpi
krīḍāvanapālakenā
Line: 10
'gatya
vijñaptaḥ
,
yatʰā
:
deva
,
ko
'pi
kr̥tāntakālaḥ
kolaḥ
kuto
'py
āgatya
yuṣmad/vanam
Line: 11
avagāhya
stʰito
'sti.
etad
ākarṇya
rājā
vanaṃ
jagāma.
tatra
taṃ
kolaṃ
Line: 12
dr̥ṣṭvā
tatpr̥ṣṭilagnaḥ
paryaṭan
kvāpi
giritaṭe
kapāṭagʰaṭanāṃ
dr̥ṣṭva
gʰoṭakād
Line: 13
avātarat
;
sāścaryaṃ
madʰye
praviśya
niruddʰacakṣuḥpracāre
gʰorāndʰakāre
Line: 14
karasaṃcāreṇa
yavād
agrato
yāti
,
tāvan
mahājyotirmayaṃ
śātakumbʰakumbʰa/kāntikalāpāvahelitahelimaṇḍalaṃ
Line: 15
śubʰrādabʰrābʰraṃlihaharmyaramyam
udāraspʰā/raśr̥ṅgārasārajanasaṃcārapāniṃdʰamapatʰaṃ
Line: 16
puram
ekaṃ
dadarśa.
tatra
ca
madʰ/ye
Line: 17
praviśya
yāvad
rājadvāre
yāti
,
tāvat
tatra
kr̥ṣṇaṃ
dvārapālakaṃ
dr̥ṣṭvā
cintita/vān
Strophe: 1
Verse: a
pātre
purovartini
viśvanātʰe
kṣodīyasi
,
kṣmāvalaye
ca
deye
,
Verse: b
vrīḍāsmitaṃ
tasya
tadā
tad
āsīc
,
camatkr̥to
yena
sa
eva
devaḥ.
\\1\\
Strophe:
Verse:
Paragraph: 2
Line: 1
aho
yadgr̥he
śrīkr̥ṣṇaḥ
svayaṃ
yācako
bʰūtvā
dānabʰārito
'dyā
'pi
dvārapālakatāṃ
Line: 2
dadʰāno
'sti
,
tan
nūnam
idaṃ
balinareśvarapuram
iti.
tataḥ
pratīharanivedito
Line: 3
madʰye
saudʰaṃ
gato
balinr̥paṃ
prāṇamat.
tato
balinr̥paḥ
prāha.
bʰoḥ
kalikāla
Line: 4
dāneśvara
vikramaditya
,
tavā
'gamanena
pramudito
'smi.
kiṃ
tava
priyam
ācarāmi
?
Line: 5
sarvam
idaṃ
tvadīyam
iti
svalpopacaraḥ
*sāragunaśevadʰīnāṃ
yuṣmādr̥śam.
tato
Line: 6
vikramanr̥paḥ
prāha
:
rājan
,
bʰavaddarśanam
eva
mama
sarvasvam.
kim
ato
'pi
Line: 7
kiṃcid
asti
śastaṃ
vastu
?
tataḥ
samtuṣṭo
baliḥ
prāha.
Strophe: 2
Verse: a
dadāti
pratigr̥hnāti
guhyam
ākʰyāti
pr̥ccʰati
,
Verse: b
bʰuṅkte
bʰojayate
cai
'va
ṣaḍvidʰaṃ
prītilakṣaṇam.
\\2\\
Strophe:
Verse:
Paragraph: 3
Line: 1
ato
gr̥hāne
'daṃ
rasaṃ
rasāyanaṃ
ca
vastudvayam.
tato
rājā
tad
gr̥hītvā
prītyā
Line: 2
preṣitaḥ.
paścād
āgaccʰan
patʰi
kenāpi
vipreṇa
saputreṇa
vr̥ddʰena
prārtʰitaḥ.
Line: 3
prārtʰanābʰaṅgabʰīruḥ
pūrvaṃ
prabʰāvaṃ
prakāśya
,
vastudvayamadʰye
yad
ekam
Line: 4
vastu
tava
rocate
,
tad
gr̥ḥāṇe
'ty
uvāca.
tatas
tad
ākarṇya
pitā
vr̥ddʰaḥ
prāha.
Line: 5
rasena
sarīrārogyaṃ
bʰavati
,
sa
gr̥hyate.
putras
tu
katʰayati.
rasāyanena
suvarṇaṃ
Line: 6
bʰavati
,
tad
gr̥hyate.
evaṃ
tayoḥ
pitr̥putrayor
vivādaṃ
dr̥sṭvā
kr̥payā
prāha
:
bʰo
Line: 7
yuvāṃ
vivādaṃ
mā
kurutam
,
dve
api
vastunī
gr̥hṇītam
iti
rasaṃ
rasāyanaṃ
ca
tayoḥ
Line: 8
pramodād
dattavān.
uktaṃ
ca
:
Strophe: 3
Verse: a
kaścid
vr̥ddʰataro
dvijaḥ
sutayutaḥ
prāpto
nr̥pam
yācitum
Verse: b
pātāleśalasadrasāyanarasāvirbʰāvasiddʰiśriyam
;
Verse: c
yaccʰann
ekataraṃ
tayoḥ
kalikr̥tor
anyonyavāñcʰāvaśāt
,
Verse: d
siddʰidvandvam
adād
vadānyatilakaḥ
,
kas
tena
sākaṃ
samaḥ
? \\3\\
Strophe:
Verse:
Paragraph: 4
Line: 1
ato
rājann
īdr̥śam
audāryaṃ
yadi
tvayi
syāt
,
tadā
smin
sim̐hāsane
tvam
upaviśa.
Line: 2
iti
sim̐hāsanadvātrim̐śakāyām
ekonavim̐śatikatʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.