TITUS
Vikramacarita (JR)
Part No. 29
Chapter: S20
20.
Story
of
the
Twentieth
Statuette
Vikrama
visits
a
forest
ascetic
Jainistic
Recension
of
20
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
yāvat
siṅhāsa/nam
Line: 2
ārohati
,
tāvad
vim̐śatitamā
putrikā
'vadat
:
rājan
,
asmin
sim̐hāsane
sa
upaviśati
,
Line: 3
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
rājñā
Line: 4
pr̥ṣṭā
putrikā
prāha
:
rājan
,
Line: 5
avantīpuryāṃ
śrīvikramanr̥paḥ.
sa
ca
kautukāvalokanārtʰaṃ
deśāntaraṃ
parya/ṭan
Line: 6
padmālayaṃ
puram
agāt.
tatra
bahir
devagr̥he
catvāraḥ
kārpaṭikāḥ
pūrvam
Line: 7
upavisṭāḥ
santi.
rājā
'pi
tatra
gataḥ.
tadā
taiḥ
parasparam
iti
proktam
:
asmābʰir
Line: 8
anekāni
stʰāvarajaṅgamāni
tīrtʰāni
dr̥ṣṭāni
,
paraṃ
kanakakūṭaparvate
trikālanātʰa/nāmā
Line: 9
yogi
na
dadr̥śe.
tatparvatapratyāsannā
lokāḥ
katʰayanti
:
asādʰyamārgo
'yaṃ
Line: 10
parvataḥ
,
kenāpi
gantuṃ
na
pāryate
,
ato
'tra
na
gamyate.
yataḥ
:
Strophe: 1
Verse: a
āpadartʰe
dʰanaṃ
rakṣed
,
dārān
rakṣed
dʰanair
api
;
Verse: b
ātmanaṃ
satataṃ
raksed
,
dārair
api
dʰanair
api.
\\1\\
Strophe:
Verse:
Paragraph: 2
Line: 1
tatʰā
ca
:
Strophe: 2
Verse: a
punar
dārāḥ
punar
vittaṃ
punaḥ
kṣetraṃ
punaḥ
sutaḥ
,
Verse: b
punaḥ
śreyaskaraṃ
karma
,
na
śarīraṃ
punaḥ
-punaḥ.
\\2\\
Strophe: 3
Verse: a
apʰalāni
durantāni
samavyayapʰalāni
ca
,
Verse: b
aśakyāni
ca
kāryāni
nā
'rabʰeta
vicakṣaṇaḥ.
\\3\\
Strophe:
Verse:
Paragraph: 3
Line: 1
etad
akarṇya
rājā
cintitavān
:
Strophe: 4
Verse: a
ko
'tibʰāraḥ
samartʰānāṃ
?
kiṃ
dūraṃ
vyavasāyinām
?
Verse: b
ko
videśaḥ
suvidyānāṃ
?
kaḥ
paraḥ
priyavādinām
? \\4\\
Strophe: 5
Verse: a
tā
tuṅgo
merugirī
,
mayaraharo
tāva
hoi
duttāro
,
Verse: b
tā
visamā
kajjagaī
,
jāva
ṇa
dʰīrā
pavajjanti.
\\5\\
Strophe:
Verse:
Paragraph: 4
Line: 1
tato
yogapādukām
āruhya
rājā
tatra
parvate
gatas
taṃ
yoginaṃ
baddʰapadmāsanaṃ
Line: 2
nāsāgranyastalocanaṃ
dr̥ṣṭvā
citte
'cintayat
:
Strophe: 6
Verse: a
daryāṃ
vā
nagare
girau
ca
vijane
liṅgastʰitau
vā
gr̥he
,
Verse: b
cidrūpāmr̥tavāridʰau
ca
satataṃ
yeṣaṃ
vilīnaṃ
manaḥ
,
Verse: c
tais
tīrṇo
bʰavasāgaro
'tigahano
jīvan
vimuktair
narair
;
Verse: d
asmākaṃ
matir
īdr̥śī
*
'ti
niyataṃ
jalpantu
ye
vādinaḥ.
\\6\\
Strophe: 7
Verse: a
svastʰaḥ
padmāsanastʰo
,
gudavadanam
adʰaḥ
saṃnikuñcyo
'rdʰvam
uccair
Verse: b
āpīḍyā
'pānarandʰraṃ
,
kramajitam
anilaṃ
prāṇaśaktyā
niruddʰam
,
Verse: c
ekībʰūtaṃ
suṣumṇāvivaram
upagataṃ
brahmarandʰre
'tʰa
nītvā
,
Verse: d
nikṣipyā
'kāśakośe
śivasamarasatāṃ
yāti
yaḥ
ko
'pi
dʰanyaḥ
\\7\\
Strophe:
Verse:
Paragraph: 5
Line: 1
tatas
tam
namaskr̥tya
puraḥ
stʰitaḥ.
tadā
yogī
prāha.
bʰoḥ
kalikāladāneśvara
Line: 2
vikramāditya
,
kimartʰam
atrā
'yato
'si
?
rājñā
ca
proktam.
yogin
,
yuṣmaddarśa/nārtʰam
;
Line: 3
jāto
'dya
mama
sapʰalaḥ
paribʰramaṇaprayāsaḥ
;
yataḥ
:
Strophe: 8
Verse: a
citreṣu
patʰiṣu
caratāṃ
kvacid
ucitajñaḥ
sa
ko
'pi
saṃgʰaṭate
,
Verse: b
yena
samaṃ
saṃsaratāṃ
saṃsārapariśramaḥ
sapʰalaḥ.
\\8\\
Strophe:
Verse:
Paragraph: 6
Line: 1
etad
ākarṇya
tuṣṭeṇa
yoginā
kantʰā
kʰaṭikā
daṇḍaś
ce
'ti
trayaṃ
dattam
,
prabʰavaś
Line: 2
ca
katʰitaḥ
,
yatʰā.
kʰaṭikayā
sainyam
ālikʰyate
,
daṇḍena
dakṣiṇapāṇinā
spr̥ṣṭaṃ
Line: 3
sajīvaṃ
bʰavati
,
cintitaṃ
kāryaṃ
karoti
,
vāmapaṇinā
spr̥ṣṭaṃ
punar
yāti.
kantʰayā
Line: 4
yad
dʰanadʰānyavastrālaṃkārādikaṃ
cintyate
,
tad
bʰavati.
tato
rājā
taṃ
yoginam
Line: 5
anujñāpya
paścād
āgaccʰan
patʰi
puruṣam
ekam
citāpraveśopakramaṃ
kurvānaṃ
Line: 6
dr̥ṣṭvā
provāca.
bʰoḥ
kas
tvam
,
kiṃ
kurvaṇo
'si
?
sa
ca
prāha.
Strophe: 9
Verse: a
jo
na
vi
dukkʰaṃ
patto
,
jo
na
vi
dukkʰassa
pʰeḍaṇasamattʰo
,
Verse: b
jo
na
vi
duhie
duhio
,
kaha
tassa
kahijjae
dukkʰam
? \\9\\
Strophe:
Verse:
Paragraph: 7
Line: 1
rājā
punaḥ
prāha
:
Strophe: 10
Verse: a
ahayaṃ
dukʰhaṃ
patto
,
ahayaṃ
dukkʰassa
*pʰeḍaṇasamattʰo
,
Verse: b
ahayaṃ
duhie
*duhio
,
to
majjʰa
kahijjae
dukkʰam.
\\10\\
Strophe:
Verse:
Paragraph: 8
Line: 1
tataḥ
sa
cā
'ha
:
bʰoḥ
paraduḥkʰapratibimbādarśa
,
mama
rājyaṃ
dāyādair
haṭʰena
Line: 2
gr̥hītam
;
ahaṃ
teṣāṃ
pratikartum
asamartʰaḥ
parābʰavaṃ
cā
'sahiṣṇur
iti
kurvann
Line: 3
asmi.
etad
ākarṇya
rājā
tadvastutrayaṃ
tasya
dattvā
rājye
ca
taṃ
saṃstʰāpya
Line: 4
svayaṃ
svapurīm
agāt.
uktaṃ
ca
:
Strophe: 11
Verse: a
yo
yoginaḥ
prāpya
mahāprabʰāvaṃ
Verse: b
vastutrayaṃ
kāmitasiddʰidāyi
,
Verse: c
rājyena
bʰraṣṭāya
nr̥pāya
yaccʰan
,
Verse: d
ko
vikrameṇā
'tra
samaḥ
pr̥tʰivyām
? \\11\\
Strophe:
Verse:
Paragraph: 9
Line: 1
ato
rājann
īdr̥śam
audāryaṃ
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
tvam
upaviśa.
Line: 2
iti
sim̐hāsanadvātrim̐śakāyām
vim̐śatikatʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.