TITUS
Vikramacarita (JR)
Part No. 29
Previous part

Chapter: S20 
20. Story of the Twentieth Statuette
Vikrama visits a forest ascetic

Jainistic Recension of 20


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ kr̥tvā yāvat siṅhāsa/nam
Line: 2    
ārohati, tāvad vim̐śatitamā putrikā 'vadat: rājan, asmin sim̐hāsane sa upaviśati,
Line: 3    
yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti rājñā
Line: 4    
pr̥ṣṭā putrikā prāha: rājan,
Line: 5    
avantīpuryāṃ śrīvikramanr̥paḥ. sa ca kautukāvalokanārtʰaṃ deśāntaraṃ parya/ṭan
Line: 6    
padmālayaṃ puram agāt. tatra bahir devagr̥he catvāraḥ kārpaṭikāḥ pūrvam
Line: 7    
upavisṭāḥ santi. rājā 'pi tatra gataḥ. tadā taiḥ parasparam iti proktam: asmābʰir
Line: 8    
anekāni stʰāvarajaṅgamāni tīrtʰāni dr̥ṣṭāni, paraṃ kanakakūṭaparvate trikālanātʰa/nāmā
Line: 9    
yogi na dadr̥śe. tatparvatapratyāsannā lokāḥ katʰayanti: asādʰyamārgo 'yaṃ
Line: 10    
parvataḥ, kenāpi gantuṃ na pāryate, ato 'tra na gamyate. yataḥ:


Strophe: 1 
Verse: a    
āpadartʰe dʰanaṃ rakṣed, dārān rakṣed dʰanair api;
Verse: b    
ātmanaṃ satataṃ raksed, dārair api dʰanair api. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
tatʰā ca:


Strophe: 2 
Verse: a    
punar dārāḥ punar vittaṃ punaḥ kṣetraṃ punaḥ sutaḥ,
Verse: b    
punaḥ śreyaskaraṃ karma, na śarīraṃ punaḥ-punaḥ. \\2\\
Strophe: 3  
Verse: a    
apʰalāni durantāni samavyayapʰalāni ca,
Verse: b    
aśakyāni ca kāryāni 'rabʰeta vicakṣaṇaḥ. \\3\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
etad akarṇya rājā cintitavān:


Strophe: 4 
Verse: a    
ko 'tibʰāraḥ samartʰānāṃ? kiṃ dūraṃ vyavasāyinām?
Verse: b    
ko videśaḥ suvidyānāṃ? kaḥ paraḥ priyavādinām? \\4\\
Strophe: 5  
Verse: a    
tuṅgo merugirī, mayaraharo tāva hoi duttāro,
Verse: b    
visamā kajjagaī, jāva ṇa dʰīrā pavajjanti. \\5\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
tato yogapādukām āruhya rājā tatra parvate gatas taṃ yoginaṃ baddʰapadmāsanaṃ
Line: 2    
nāsāgranyastalocanaṃ dr̥ṣṭvā citte 'cintayat:


Strophe: 6 
Verse: a    
daryāṃ nagare girau ca vijane liṅgastʰitau gr̥he,
Verse: b    
cidrūpāmr̥tavāridʰau ca satataṃ yeṣaṃ vilīnaṃ manaḥ,
Verse: c    
tais tīrṇo bʰavasāgaro 'tigahano jīvan vimuktair narair;
Verse: d    
asmākaṃ matir īdr̥śī * 'ti niyataṃ jalpantu ye vādinaḥ. \\6\\
Strophe: 7  
Verse: a    
svastʰaḥ padmāsanastʰo, gudavadanam adʰaḥ saṃnikuñcyo 'rdʰvam uccair
Verse: b    
āpīḍyā 'pānarandʰraṃ, kramajitam anilaṃ prāṇaśaktyā niruddʰam,
Verse: c    
ekībʰūtaṃ suṣumṇāvivaram upagataṃ brahmarandʰre 'tʰa nītvā,
Verse: d    
nikṣipyā 'kāśakośe śivasamarasatāṃ yāti yaḥ ko 'pi dʰanyaḥ \\7\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
tatas tam namaskr̥tya puraḥ stʰitaḥ. tadā yogī prāha. bʰoḥ kalikāladāneśvara
Line: 2    
vikramāditya, kimartʰam atrā 'yato 'si? rājñā ca proktam. yogin, yuṣmaddarśa/nārtʰam;
Line: 3    
jāto 'dya mama sapʰalaḥ paribʰramaṇaprayāsaḥ; yataḥ:


Strophe: 8 
Verse: a    
citreṣu patʰiṣu caratāṃ kvacid ucitajñaḥ sa ko 'pi saṃgʰaṭate,
Verse: b    
yena samaṃ saṃsaratāṃ saṃsārapariśramaḥ sapʰalaḥ. \\8\\
Strophe:   Verse:  


Paragraph: 6 
Line: 1    
etad ākarṇya tuṣṭeṇa yoginā kantʰā kʰaṭikā daṇḍaś ce 'ti trayaṃ dattam, prabʰavaś
Line: 2    
ca katʰitaḥ, yatʰā. kʰaṭikayā sainyam ālikʰyate, daṇḍena dakṣiṇapāṇinā spr̥ṣṭaṃ
Line: 3    
sajīvaṃ bʰavati, cintitaṃ kāryaṃ karoti, vāmapaṇinā spr̥ṣṭaṃ punar yāti. kantʰayā
Line: 4    
yad dʰanadʰānyavastrālaṃkārādikaṃ cintyate, tad bʰavati. tato rājā taṃ yoginam
Line: 5    
anujñāpya paścād āgaccʰan patʰi puruṣam ekam citāpraveśopakramaṃ kurvānaṃ
Line: 6    
dr̥ṣṭvā provāca. bʰoḥ kas tvam, kiṃ kurvaṇo 'si? sa ca prāha.


Strophe: 9 
Verse: a    
jo na vi dukkʰaṃ patto, jo na vi dukkʰassa pʰeḍaṇasamattʰo,
Verse: b    
jo na vi duhie duhio, kaha tassa kahijjae dukkʰam? \\9\\
Strophe:   Verse:  


Paragraph: 7 
Line: 1    
rājā punaḥ prāha:


Strophe: 10 
Verse: a    
ahayaṃ dukʰhaṃ patto, ahayaṃ dukkʰassa *pʰeḍaṇasamattʰo,
Verse: b    
ahayaṃ duhie *duhio, to majjʰa kahijjae dukkʰam. \\10\\
Strophe:   Verse:  


Paragraph: 8 
Line: 1    
tataḥ sa 'ha: bʰoḥ paraduḥkʰapratibimbādarśa, mama rājyaṃ dāyādair haṭʰena
Line: 2    
gr̥hītam; ahaṃ teṣāṃ pratikartum asamartʰaḥ parābʰavaṃ 'sahiṣṇur iti kurvann
Line: 3    
asmi. etad ākarṇya rājā tadvastutrayaṃ tasya dattvā rājye ca taṃ saṃstʰāpya
Line: 4    
svayaṃ svapurīm agāt. uktaṃ ca:


Strophe: 11 
Verse: a    
yo yoginaḥ prāpya mahāprabʰāvaṃ
Verse: b    
vastutrayaṃ kāmitasiddʰidāyi,
Verse: c    
rājyena bʰraṣṭāya nr̥pāya yaccʰan,
Verse: d    
ko vikrameṇā 'tra samaḥ pr̥tʰivyām? \\11\\
Strophe:   Verse:  


Paragraph: 9 
Line: 1    
ato rājann īdr̥śam audāryaṃ yadi tvayi syāt, tadā 'smin sim̐hāsane tvam upaviśa.

Line: 2    
iti sim̐hāsanadvātrim̐śakāyām vim̐śatikatʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.