TITUS
Vikramacarita (JR)
Part No. 30
Chapter: S21
21.
Story
of
the
Twenty-first
Statuette
Vikrama
is
entertained
by
personifications
of
the
eight
magic
powers
Jainistic
Recension
of
21
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
yāvat
sim̐hāsa/nam
Line: 2
ārohati
,
tāvad
ekavim̐śatitamā
putrikā
'vadat
:
rājan
,
asmin
sim̐hāsane
sa
upa/viśati
,
Line: 3
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
Line: 4
rājñā
pr̥ṣṭā
putrikā
prāha
:
rājan
,
Line: 5
avantīpuryāṃ
śrīvikramanr̥paḥ.
tasya
mantrī
buddʰisāgaraḥ
;
tatputro
buddʰiśe/kʰaraḥ
,
Line: 6
paraṃ
nāmnai
'va
,
na
tu
pariṇāmena.
tasyā
'nyadā
pitrā
śikṣā
dattā
,
yatʰā
:
Line: 7
tvam
asmatkule
mūrkʰo
jāto
vidyābʰyāsam
na
kuruṣe.
yataḥ
:
Strophe: 1
Verse: a
vidyā
nāma
narasya
rūpam
adʰikaṃ
,
pracʰannaguptaṃ
dʰanaṃ
;
Verse: b
vidyā
bʰogakarī
yaśaḥsukʰakarī
,
vidyā
gurūṇāṃ
guruḥ
;
Verse: c
vidyā
bandʰujano
videśagamane
,
vidyā
paraṃ
daivataṃ
;
Verse: d
vidyā
rājasu
pūjitā
,
na
tu
dʰanaṃ
;
vidyāvihīnaḥ
paśuḥ.
\\1\\
Strophe:
Verse:
Paragraph: 2
Line: 1
etad
ākarṇya
sa
deśāntare
gatvā
kvāpi
vidyābʰyāsam
akarot.
tataḥ
svapurīm
Line: 2
āgaccʰan
patʰi
kvāpi
pure
saṃdʰyāyāṃ
devagr̥he
stʰitaḥ.
tatra
madʰyarātrau
Line: 3
devagr̥hapuraḥstʰataṭākād
aṣṭau
devāṅganā
nirgatāḥ.
tās
tatra
prāsade
samāgatya
Line: 4
paramadevasya
śriyugādidevasya
bahulaparimalakamalaiḥ
pūjāṃ
nāṭyaṃ
ca
kr̥tvā
Line: 5
pratyuṣe
paścād
gaccʰantyas
tam
abʰāṣanta.
bʰos
tvam
apy
āgaccʰa.
tataḥ
sa
Line: 6
tābʰiḥ
saha
sarastaṭe
gataḥ
;
taś
ca
jʰampāṃ
dattvā
saromadʰye
gataḥ.
sa
ca
taj
Line: 7
jalaṃ
jājvalyamānaṃ
dr̥stvā
bʰītas
tatʰai
'va
stʰitaḥ.
etad
āścaryaṃ
tena
mantri/putreṇa
Line: 8
dr̥ṣṭam
āgatya
ca
nr̥pāya
vijñaptam.
tato
rājā
kautukāt
tatra
gataḥ
,
dr̥ṣṭaṃ
Line: 9
tad
devagr̥haṃ
puraś
ca
jājvalyamānaṃ
saraḥ.
tato
rātrau
devagr̥he
tatra
stʰitas
Line: 10
tad
devāṅganākr̥taṃ
pūjānāṭyādikaṃ
sarvaṃ
dr̥ṣṭam.
tataḥ
prage
tābʰiḥ
paścād
Line: 11
yāntibʰiḥ
proktam
:
tvam
apy
āgaccʰa.
tato
gatas
tābʰiḥ
saha
rājā
sarastaṭe
,
tāś
Line: 12
ca
jʰampāṃ
dattvā
saromadʰye
gataḥ.
rājā
'pi
tadanu
jʰampāṃ
dattvā
patitaḥ.
Line: 13
tāvad
agre
mahāpuram
ekam
dadarśa
,
tāś
ca
devāṅganāḥ
saṃmukʰīnāḥ
samāyātāḥ
;
Line: 14
rājānaṃ
prāhuḥ
:
bʰoḥ
sāhasikā
'smadbʰāgyena
samāyāto
'si
;
gr̥hāṇā
'smadrājyam
,
Line: 15
mānayasva
divyabʰogān.
tato
rājā
prāha
:
mama
rājyaṃ
purā
'py
asti
,
yuṣmat/prasādenā
Line: 16
'param
api
nyūnaṃ
nā
'sti.
param
etat
katʰayata
;
kā
yūyam
,
kim
idaṃ
Line: 17
stʰānam
?
iti
pr̥ṣṭās
tāḥ
procuḥ
:
vayam
aṣṭamahāsiddʰayaḥ
;
idam
asmadīyaṃ
Line: 18
pātāle
krīḍāpuram.
tava
darśanena
kr̥tārtʰāḥ
smaḥ
;
gr̥hāṇe
'daṃ
mahāprabʰāvaṃ
Line: 19
ratnāṣṭakam.
iti
tāni
gr̥hītvā
tā
anujñāpya
paścād
āgaccʰan
rājā
yācakena
prārtʰitaḥ
,
Line: 20
yatʰā
:
rājann
aham
ājanmadaridrī
patnyā
kalahena
bāḍʰaṃ
nirbʰartsitaś
cintitavān
:
Strophe: 2
Verse: a
no
dʰarmāya
,
yato
na
tatra
niratā
,
nā
'rtʰāya
yene
'dr̥śāḥ
,
Verse: b
kāmo
'py
artʰavatāṃ
tadartʰam
api
,
no
mokṣaḥ
kvacit
kasyacit
;
Verse: c
tat
ke
nāma
vayaṃ
?
kimartʰam
uditā
?
jñātaṃ
mayā
kāranaṃ
;
Verse: d
jīvanto
'pi
mr̥tā
iti
pravadatāṃ
śabdārtʰasaṃsiddʰaye.
\\2\\
Strophe:
Verse:
Paragraph: 3
Line: 1
iti
kʰinno
gr̥haṃ
tyaktvā
gaccʰann
asmi.
tad
adya
pratʰamaṃ
tavai
'va
darśanam
Line: 2
aṣṭamahāsiddʰimayam
abʰūt.
tan
nūnaṃ
mamā
'cintyalābʰo
bʰaviṣyati.
etad
Line: 3
ākarṇya
rājñā
cintitam
:
aho
dāridreṇa
patnyā
api
parābʰavaḥ
;
Strophe: 3
Verse: a
kiṃ
tvaṃ
sundari
sundaraṃ
na
kuruṣe
?
kiṃ
no
karoṣi
svayaṃ
?
Verse: b
dʰik
tvāṃ
krodʰamukʰīm
!
alīkamukʰaras
tvatto
'pi
kaḥ
kopanaḥ
?
Verse: c
āḥ
pāpe
pratijalpasi
pratipadaṃ
!
pāpas
tvadīyaḥ
pitā
!
Verse: d
daṃpatyor
iti
nityadantakalahakleśārtayoḥ
kiṃ
sukʰam
? \\3\\
Strophe:
Verse:
Paragraph: 4
Line: 1
aho
karmaṇāṃ
vaicitryam
!
Strophe: 4
Verse: a
ke
'pi
sahasraṃbʰarayaḥ
,
kukṣiṃbʰarayaś
ca
keʽpi
,
keʽpi
narāḥ
Verse: b
nā
'tmaṃbʰarayaś
ca
;
tatʰā
pʰalam
akʰilaṃ
sukr̥taduḥkr̥tayoḥ.
\\4\\
Strophe:
Verse:
Paragraph: 5
Line: 1
tato
rajā
kr̥pābʰarabʰāvitasvāntas
tasmai
tad
ratnāṣṭakam
adāt.
uktaṃ
ca
:
Strophe: 5
Verse: a
tuṣṭābʰir
aṣṭābʰir
aho
pradattaṃ
Verse: b
ratnāṣṭakaṃ
siddʰibʰir
iṣṭadāyi
Verse: c
prayaccʰatā
duḥkʰitadurgatāya
,
Verse: d
ko
vikrameṇā
'tra
samo
vadānyaḥ
? \\5\\
Strophe:
Verse:
Paragraph: 6
Line: 1
ato
rājann
īdr̥śam
audāryaṃ
yadi
tvayi
syāt
,
tada
'smin
sim̐hāsane
tvam
upaviśa.
Line: 2
iti
sim̐hāsanadvātrim̐śakāyām
ekavim̐śatikatʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.