TITUS
Vikramacarita (JR)
Part No. 30
Previous part

Chapter: S21 
21. Story of the Twenty-first Statuette
Vikrama is entertained by personifications of the eight magic powers

Jainistic Recension of 21


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ kr̥tvā yāvat sim̐hāsa/nam
Line: 2    
ārohati, tāvad ekavim̐śatitamā putrikā 'vadat: rājan, asmin sim̐hāsane sa upa/viśati,
Line: 3    
yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti
Line: 4    
rājñā pr̥ṣṭā putrikā prāha: rājan,
Line: 5    
avantīpuryāṃ śrīvikramanr̥paḥ. tasya mantrī buddʰisāgaraḥ; tatputro buddʰiśe/kʰaraḥ,
Line: 6    
paraṃ nāmnai 'va, na tu pariṇāmena. tasyā 'nyadā pitrā śikṣā dattā, yatʰā:
Line: 7    
tvam asmatkule mūrkʰo jāto vidyābʰyāsam na kuruṣe. yataḥ:


Strophe: 1 
Verse: a    
vidyā nāma narasya rūpam adʰikaṃ, pracʰannaguptaṃ dʰanaṃ;
Verse: b    
vidyā bʰogakarī yaśaḥsukʰakarī, vidyā gurūṇāṃ guruḥ;
Verse: c    
vidyā bandʰujano videśagamane, vidyā paraṃ daivataṃ;
Verse: d    
vidyā rājasu pūjitā, na tu dʰanaṃ; vidyāvihīnaḥ paśuḥ. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
etad ākarṇya sa deśāntare gatvā kvāpi vidyābʰyāsam akarot. tataḥ svapurīm
Line: 2    
āgaccʰan patʰi kvāpi pure saṃdʰyāyāṃ devagr̥he stʰitaḥ. tatra madʰyarātrau
Line: 3    
devagr̥hapuraḥstʰataṭākād aṣṭau devāṅganā nirgatāḥ. tās tatra prāsade samāgatya
Line: 4    
paramadevasya śriyugādidevasya bahulaparimalakamalaiḥ pūjāṃ nāṭyaṃ ca kr̥tvā
Line: 5    
pratyuṣe paścād gaccʰantyas tam abʰāṣanta. bʰos tvam apy āgaccʰa. tataḥ sa
Line: 6    
tābʰiḥ saha sarastaṭe gataḥ; taś ca jʰampāṃ dattvā saromadʰye gataḥ. sa ca taj
Line: 7    
jalaṃ jājvalyamānaṃ dr̥stvā bʰītas tatʰai 'va stʰitaḥ. etad āścaryaṃ tena mantri/putreṇa
Line: 8    
dr̥ṣṭam āgatya ca nr̥pāya vijñaptam. tato rājā kautukāt tatra gataḥ, dr̥ṣṭaṃ
Line: 9    
tad devagr̥haṃ puraś ca jājvalyamānaṃ saraḥ. tato rātrau devagr̥he tatra stʰitas
Line: 10    
tad devāṅganākr̥taṃ pūjānāṭyādikaṃ sarvaṃ dr̥ṣṭam. tataḥ prage tābʰiḥ paścād
Line: 11    
yāntibʰiḥ proktam: tvam apy āgaccʰa. tato gatas tābʰiḥ saha rājā sarastaṭe, tāś
Line: 12    
ca jʰampāṃ dattvā saromadʰye gataḥ. rājā 'pi tadanu jʰampāṃ dattvā patitaḥ.
Line: 13    
tāvad agre mahāpuram ekam dadarśa, tāś ca devāṅganāḥ saṃmukʰīnāḥ samāyātāḥ;
Line: 14    
rājānaṃ prāhuḥ: bʰoḥ sāhasikā 'smadbʰāgyena samāyāto 'si; gr̥hāṇā 'smadrājyam,
Line: 15    
mānayasva divyabʰogān. tato rājā prāha: mama rājyaṃ purā 'py asti, yuṣmat/prasādenā
Line: 16    
'param api nyūnaṃ 'sti. param etat katʰayata; yūyam, kim idaṃ
Line: 17    
stʰānam? iti pr̥ṣṭās tāḥ procuḥ: vayam aṣṭamahāsiddʰayaḥ; idam asmadīyaṃ
Line: 18    
pātāle krīḍāpuram. tava darśanena kr̥tārtʰāḥ smaḥ; gr̥hāṇe 'daṃ mahāprabʰāvaṃ
Line: 19    
ratnāṣṭakam. iti tāni gr̥hītvā anujñāpya paścād āgaccʰan rājā yācakena prārtʰitaḥ,
Line: 20    
yatʰā: rājann aham ājanmadaridrī patnyā kalahena bāḍʰaṃ nirbʰartsitaś cintitavān:


Strophe: 2 
Verse: a    
no dʰarmāya, yato na tatra niratā, 'rtʰāya yene 'dr̥śāḥ,
Verse: b    
kāmo 'py artʰavatāṃ tadartʰam api, no mokṣaḥ kvacit kasyacit;
Verse: c    
tat ke nāma vayaṃ? kimartʰam uditā? jñātaṃ mayā kāranaṃ;
Verse: d    
jīvanto 'pi mr̥tā iti pravadatāṃ śabdārtʰasaṃsiddʰaye. \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
iti kʰinno gr̥haṃ tyaktvā gaccʰann asmi. tad adya pratʰamaṃ tavai 'va darśanam
Line: 2    
aṣṭamahāsiddʰimayam abʰūt. tan nūnaṃ mamā 'cintyalābʰo bʰaviṣyati. etad
Line: 3    
ākarṇya rājñā cintitam: aho dāridreṇa patnyā api parābʰavaḥ;


Strophe: 3 
Verse: a    
kiṃ tvaṃ sundari sundaraṃ na kuruṣe? kiṃ no karoṣi svayaṃ?
Verse: b    
dʰik tvāṃ krodʰamukʰīm! alīkamukʰaras tvatto 'pi kaḥ kopanaḥ?
Verse: c    
āḥ pāpe pratijalpasi pratipadaṃ! pāpas tvadīyaḥ pitā!
Verse: d    
daṃpatyor iti nityadantakalahakleśārtayoḥ kiṃ sukʰam? \\3\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
aho karmaṇāṃ vaicitryam!


Strophe: 4 
Verse: a    
ke 'pi sahasraṃbʰarayaḥ, kukṣiṃbʰarayaś ca keʽpi, keʽpi narāḥ
Verse: b    
'tmaṃbʰarayaś ca; tatʰā pʰalam akʰilaṃ sukr̥taduḥkr̥tayoḥ. \\4\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
tato rajā kr̥pābʰarabʰāvitasvāntas tasmai tad ratnāṣṭakam adāt. uktaṃ ca:


Strophe: 5 
Verse: a    
tuṣṭābʰir aṣṭābʰir aho pradattaṃ
Verse: b    
ratnāṣṭakaṃ siddʰibʰir iṣṭadāyi
Verse: c    
prayaccʰatā duḥkʰitadurgatāya,
Verse: d    
ko vikrameṇā 'tra samo vadānyaḥ? \\5\\
Strophe:   Verse:  


Paragraph: 6 
Line: 1    
ato rājann īdr̥śam audāryaṃ yadi tvayi syāt, tada 'smin sim̐hāsane tvam upaviśa.

Line: 2    
iti sim̐hāsanadvātrim̐śakāyām ekavim̐śatikatʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.