TITUS
Vikramacarita (JR)
Part No. 31
Previous part

Chapter: S22 
22. Story of the Twenty-second Statuette
Vikrama wins Kāmākṣī 's quicksilver for another man

Jainistic Recension of 22


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarājaḥ sakalām abʰiṣekasāmagrīṃ kr̥tvā yāvat sim̐hāsa/nam
Line: 2    
arohati, tāvad dvāvim̐śatitamā putrikā 'vadat: rājan, asmin sim̐hāsane sa upa/viśati,
Line: 3    
yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti
Line: 4    
rājñā pr̥ṣṭā putrikā prāha: rājan,
Line: 5    
avantīpuryaṃ śrīvikramanr̥paḥ. sa 'nyadā nānāścaryavilokanāya deśāntare
Line: 6    
paryaṭan kvāpi prāsāde śryādipuruṣaṃ tuṣṭāva:


Strophe: 1 
Verse: a    
mayā jñātaṃ jagannātʰa maunam eva tava stavaḥ;
Verse: b    
yo na jānāti sa stauti jinaṃ vācām agocaram. \\1\\
Strophe: 2  
Verse: a    
'nyaṃ vadāmi na bʰajāmi na 'śrayāmi,
Verse: b    
'nyaṃ śr̥ṇomi na yajāmi na cintayāmi;
Verse: c    
labdʰvā tvadīyacaraṇāmbujam ādareṇa,
Verse: d    
śrīvītarāga bʰagavan bʰaja mānasaṃ me. \\2\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
iti stutvā yāvat tatra prāsāde stʰitas tāvad ekaḥ ko 'pi vaideśikaḥ pumān samāyātaḥ.
Line: 2    
tataḥ parasparaṃ goṣṭʰīmadʰye teno 'ktam: bʰoḥ satpuruṣa, tvaṃ rājalakṣaṇalak/ṣita
Line: 3    
iva dr̥śyase; tat katʰaṃ rājyaṃ parityajya paribʰrāmyasi? gatam āyuḥ punar
Line: 4    
'yāti; yataḥ:


Strophe: 3 
Verse: a    
caṇḍo vali-vali uggamaï, dʰaṇu *pʰiṭṭaü vali hoi;
Verse: b    
gauṃ na juvvanu bāhuḍaï, muo na jīvaï koi. 3   [gaüṃ?]
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
ato rājyalakṣmīlīlāvilāsasulabʰaṃ sukʰaṃ bʰuṅkṣve 'ti. etad ākarṇya rājā prāha:


Strophe: 4 
Verse: a    
*hemaharmyāṅganākrīḍākalabʰāḥ sulabʰāḥ śriyaḥ;
Verse: b    
sulabʰaṃ yauvanaṃ 'pi; durlabʰaṃ dʰarmasādʰanam. \\4\\
Strophe: 5  
Verse: a    
saṃpado jalataraṃgavilolā; yauvanaṃ tricaturāṇi dināni;
Verse: b    
śaradābʰram iva cañcalam āyuḥ; kiṃ dʰanaiḥ? kuruta dʰarmam anind/yam. \\5\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
tato rājñā punar abʰāṇi: bʰos tvam api kāryārtʰī 'va dr̥śyase. teno 'ktam: rājann
Line: 2    
iṅgitākārakuśala, satyam uktam; śr̥ṇu kāryaṃ cintākāraṇam. mahānīlaparvate
Line: 3    
kāmākṣā devī; tatprāsādāgre vivaram asti. tat kāmākṣāmantreṇo 'dgʰaṭati. tan
Line: 4    
madʰye siddʰarasakuṇḍam asti. tatra gatvā mayā dvādaśavarṣāṇi mantrajāpaḥ
Line: 5    
kr̥taḥ,;paraṃ tad dvāraṃ no 'dgʰaṭati. tenā 'ham atyartʰaṃ kʰinno 'smi. tato
Line: 6    
rājñā cintitam: kimapi kāraṇam asti, yataḥ:


Strophe: 6 
Verse: a    
amantram akṣaram 'sti, 'sti mūlam anauṣadʰam;
Verse: b    
nirdʰanā pr̥tʰivī 'sti hy, āmnāyāḥ kʰalu durlabʰāḥ. \\6\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
tatas tena saha rājā tatra gato rātrau devatāgr̥he stʰitaḥ. devatayā ca rātrau svapne
Line: 2    
samāgatya proktam, yatʰā: rājam̐s tvam atra kasmād āyato 'si? yad atra dvātrim̐śal/lakṣaṇadʰaranaro
Line: 3    
baliḥ kriyate, tadā dvāram etad udgʰaṭati, 'nyatʰā. tataḥ
Line: 4    
prabʰāte taṃ suptaṃ muktvā vivaradvāradeśe gatvā rājā yāvac cʰiraś cʰinatti,
Line: 5    
tāvad devatayā kare dʰr̥taḥ, proktaṃ ca. bʰo nareśvara sāttvikaśiromaṇe, tuṣṭā
Line: 6    
'smi, yācasva varam. tato rājño 'ktam. yadi prasannā 'si tarhi tvam asya puruṣasya


Line: 7    
rasasiddʰiṃ dehi. tataḥ kāmākṣayā dvāram udgʰāṭitam, tasya rasasiddʰir dattā.
Line: 8    
rājā tu svapurīm agāt. uktaṃ ca:


Strophe: 7 
Verse: a    
kr̥tvā baliṃ yena nijottamāṅgam,
Verse: b    
ārādʰya devīṃ ca, rasasya siddʰiḥ
Verse: c    
labdʰā 'pi dattā kʰalu sādʰakāya;
Verse: d    
kasyo 'pamā tasya ca vikramasya? \\7\\
Strophe:   Verse:  


Paragraph: 6 
Line: 1    
ato rājann īdr̥śam audāryaṃ yadi tvayi syāt, tadā 'smin sim̐hāsane tvam upaviśa.

Line: 2    
iti sim̐hāsanadvātrim̐śakāyām dvāvim̐śatikatʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.