TITUS
Vikramacarita (JR)
Part No. 31
Chapter: S22
22.
Story
of
the
Twenty-second
Statuette
Vikrama
wins
Kāmākṣī
's
quicksilver
for
another
man
Jainistic
Recension
of
22
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarājaḥ
sakalām
abʰiṣekasāmagrīṃ
kr̥tvā
yāvat
sim̐hāsa/nam
Line: 2
arohati
,
tāvad
dvāvim̐śatitamā
putrikā
'vadat
:
rājan
,
asmin
sim̐hāsane
sa
upa/viśati
,
Line: 3
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
Line: 4
rājñā
pr̥ṣṭā
putrikā
prāha
:
rājan
,
Line: 5
avantīpuryaṃ
śrīvikramanr̥paḥ.
sa
cā
'nyadā
nānāścaryavilokanāya
deśāntare
Line: 6
paryaṭan
kvāpi
prāsāde
śryādipuruṣaṃ
tuṣṭāva
:
Strophe: 1
Verse: a
mayā
jñātaṃ
jagannātʰa
maunam
eva
tava
stavaḥ
;
Verse: b
yo
na
jānāti
sa
stauti
jinaṃ
vācām
agocaram.
\\1\\
Strophe: 2
Verse: a
nā
'nyaṃ
vadāmi
na
bʰajāmi
na
cā
'śrayāmi
,
Verse: b
nā
'nyaṃ
śr̥ṇomi
na
yajāmi
na
cintayāmi
;
Verse: c
labdʰvā
tvadīyacaraṇāmbujam
ādareṇa
,
Verse: d
śrīvītarāga
bʰagavan
bʰaja
mānasaṃ
me.
\\2\\
Strophe:
Verse:
Paragraph: 2
Line: 1
iti
stutvā
yāvat
tatra
prāsāde
stʰitas
tāvad
ekaḥ
ko
'pi
vaideśikaḥ
pumān
samāyātaḥ.
Line: 2
tataḥ
parasparaṃ
goṣṭʰīmadʰye
teno
'ktam
:
bʰoḥ
satpuruṣa
,
tvaṃ
rājalakṣaṇalak/ṣita
Line: 3
iva
dr̥śyase
;
tat
katʰaṃ
rājyaṃ
parityajya
paribʰrāmyasi
?
gatam
āyuḥ
punar
Line: 4
nā
'yāti
;
yataḥ
:
Strophe: 3
Verse: a
caṇḍo
vali
-vali
uggamaï
,
dʰaṇu
*pʰiṭṭaü
vali
hoi
;
Verse: b
gauṃ
na
juvvanu
bāhuḍaï
,
muo
na
jīvaï
koi.
3
[gaüṃ
?]
Strophe:
Verse:
Paragraph: 3
Line: 1
ato
rājyalakṣmīlīlāvilāsasulabʰaṃ
sukʰaṃ
bʰuṅkṣve
'ti.
etad
ākarṇya
rājā
prāha
:
Strophe: 4
Verse: a
*hemaharmyāṅganākrīḍākalabʰāḥ
sulabʰāḥ
śriyaḥ
;
Verse: b
sulabʰaṃ
yauvanaṃ
cā
'pi
;
durlabʰaṃ
dʰarmasādʰanam.
\\4\\
Strophe: 5
Verse: a
saṃpado
jalataraṃgavilolā
;
yauvanaṃ
tricaturāṇi
dināni
;
Verse: b
śaradābʰram
iva
cañcalam
āyuḥ
;
kiṃ
dʰanaiḥ
?
kuruta
dʰarmam
anind/yam.
\\5\\
Strophe:
Verse:
Paragraph: 4
Line: 1
tato
rājñā
punar
abʰāṇi
:
bʰos
tvam
api
kāryārtʰī
'va
dr̥śyase.
teno
'ktam
:
rājann
Line: 2
iṅgitākārakuśala
,
satyam
uktam
;
śr̥ṇu
kāryaṃ
cintākāraṇam.
mahānīlaparvate
Line: 3
kāmākṣā
devī
;
tatprāsādāgre
vivaram
asti.
tat
kāmākṣāmantreṇo
'dgʰaṭati.
tan
Line: 4
madʰye
siddʰarasakuṇḍam
asti.
tatra
gatvā
mayā
dvādaśavarṣāṇi
mantrajāpaḥ
Line: 5
kr̥taḥ
,
;paraṃ
tad
dvāraṃ
no
'dgʰaṭati.
tenā
'ham
atyartʰaṃ
kʰinno
'smi.
tato
Line: 6
rājñā
cintitam
:
kimapi
kāraṇam
asti
,
yataḥ
:
Strophe: 6
Verse: a
amantram
akṣaram
nā
'sti
,
nā
'sti
mūlam
anauṣadʰam
;
Verse: b
nirdʰanā
pr̥tʰivī
nā
'sti
hy
,
āmnāyāḥ
kʰalu
durlabʰāḥ.
\\6\\
Strophe:
Verse:
Paragraph: 5
Line: 1
tatas
tena
saha
rājā
tatra
gato
rātrau
devatāgr̥he
stʰitaḥ.
devatayā
ca
rātrau
svapne
Line: 2
samāgatya
proktam
,
yatʰā
:
rājam̐s
tvam
atra
kasmād
āyato
'si
?
yad
atra
dvātrim̐śal/lakṣaṇadʰaranaro
Line: 3
baliḥ
kriyate
,
tadā
dvāram
etad
udgʰaṭati
,
nā
'nyatʰā.
tataḥ
Line: 4
prabʰāte
taṃ
suptaṃ
muktvā
vivaradvāradeśe
gatvā
rājā
yāvac
cʰiraś
cʰinatti
,
Line: 5
tāvad
devatayā
kare
dʰr̥taḥ
,
proktaṃ
ca.
bʰo
nareśvara
sāttvikaśiromaṇe
,
tuṣṭā
Line: 6
'smi
,
yācasva
varam.
tato
rājño
'ktam.
yadi
prasannā
'si
tarhi
tvam
asya
puruṣasya
Line: 7
rasasiddʰiṃ
dehi.
tataḥ
kāmākṣayā
dvāram
udgʰāṭitam
,
tasya
rasasiddʰir
dattā.
Line: 8
rājā
tu
svapurīm
agāt.
uktaṃ
ca
:
Strophe: 7
Verse: a
kr̥tvā
baliṃ
yena
nijottamāṅgam
,
Verse: b
ārādʰya
devīṃ
ca
,
rasasya
siddʰiḥ
Verse: c
labdʰā
'pi
dattā
kʰalu
sādʰakāya
;
Verse: d
kasyo
'pamā
tasya
ca
vikramasya
? \\7\\
Strophe:
Verse:
Paragraph: 6
Line: 1
ato
rājann
īdr̥śam
audāryaṃ
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
tvam
upaviśa.
Line: 2
iti
sim̐hāsanadvātrim̐śakāyām
dvāvim̐śatikatʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.