TITUS
Vikramacarita (JR)
Part No. 32
Chapter: S23
23.
Story
of
the
Twenty-third
Statuette
Vikrama
's
daily
life
:
his
evil
dream
Jainistic
Recension
of
23
Paragraph: 1
Line: 1
punar
aparamuhūrte
bʰojarajaḥ
sakalām
abʰiṣekasāmagrīm
kr̥tvā
yāvat
sim̐hāsa/nam
Line: 2
ārohati
,
tāvat
trayovim̐śatimā
putrikā
'vadat.
rājann
asmin
sim̐hāsane
sa
upavi/vati
,
Line: 3
yasya
vikramādityasadr̥śam
audāryaṃ
bʰavati.
kīdr̥śaṃ
tad
audāryam
iti
Line: 4
rājñā
pr̥ṣṭā
putrikā
prāha
:
rājan
,
Line: 5
avantīpuryāṃ
śrīvikramanr̥paḥ
sakaladigvalayavikʰyātakīrtiḥ
ṣaṭtrim̐śadrājakula/maulimaṇikiraṇanīrājitapādāravindaḥ
Line: 6
sāmrājyaṃ
bʰunakti.
sa
ca
rājā
brāhmye
Line: 7
muhūrte
maṅgalabʰerīśaṅkʰasvanair
vandivr̥ndaravaiś
ca
nidrāvirāme
palyaṅkād
Line: 8
uttʰāya
bʰadrāsanam
alaṃcakāra.
tatra
ca
paramātmasmaraṇaṃ
kr̥tvā
,
kiṃ
mama
Line: 9
kulam
,
ko
dʰarmaḥ
,
kāni
vratānī
'ti
saṃcintya
prābʰātikāvaśyakāvasāne
katipayasu/varṇadānaṃ
Line: 10
dattvā
bʰūmau
pādaṃ
dadʰāra.
tataḥ
ṣaṭtrim̐śadāyudʰābʰyāsena
Line: 11
śramaṃ
kr̥tvā
mardanaśālāyaṃ
śarīrasaṃbādʰanāṃ
kārayitvā
majjanamaṇḍape
Line: 12
rājalīlayā
snānaṃ
kr̥tvā
pavitravastrāṇi
paridʰāya
parameśvarasya
śrīpurāṇapuru/ṣasya
Line: 13
pūjāṃ
stutiṃ
ca
vidʰāya
rājā
nijālaṅkārasabʰāyāṃ
sarvāṅgābʰaraṇālaṃkārā/laṃkr̥tagātraḥ
Line: 14
svamantrimahāmantrisenāpatisabʰyamahebʰyaparivāraparivr̥to
nijarā/jasabʰāyāṃ
Line: 15
sim̐hāsanāsīnaḥ
prajāvyāpāram
akarot.
Line: 16
tato
madʰyāhne
bʰerībʰāṃkārajñāpitāvasaro
madʰyāhnapūjāṃ
kr̥tvā
dīnānātʰa/duḥkʰitānāṃ
Line: 17
dānacintāṃ
kārayitvā
nijajñātimitrasvajanaparivāraparivr̥taḥ
ṣaḍ/rasair
Line: 18
bʰojanaṃ
kr̥tvā
karpūravāriparikaritatāmbūlam
ādāya
candanakuṅkumā/gurumr̥gamadānuliptagātraḥ
Line: 19
kṣaṇaṃ
svarṇamayapalyaṅke
ham̐saromagarbʰitatūlikā/yām
Line: 20
ubʰayapārśvoccʰīrṣakāyāṃ
vāmakukṣau
nidrām
akarot.
yataḥ
:
Strophe: 1
Verse: a
bʰuktvo
'paviśatas
tundaṃ
,
balam
uttānaśāyinaḥ
;
Verse: b
āyur
vāmakaṭistʰasya
,
mr̥tyur
dʰāvati
dʰāvataḥ.
\\1\\
Strophe:
Verse:
Paragraph: 2
Line: 1
tataḥ
kṣanaṃ
nijaśukasārikārājaham̐sādipakṣivinodaiḥ
kṣaṇaṃ
sarvoktiyuktikuśala/vāṇīvāṇinīvilāsaiḥ
Line: 2
kṣaṇaṃ
śyāmālāsyalīlāyitaiḥ
saṃsārasukʰam
anubʰūya
tataḥ
Line: 3
saṃdʰyāsamaye
rājasabʰāyāṃ
līlāvalayavācālakaravilāsinīcālitacāmaraḥ
sitātapa/traśobʰitaśirāḥ
Line: 4
ṣaṭtrim̐śadrājavinodapātraiḥ
parivr̥taḥ
saṃdʰyāvasaram
adāt.
tataḥ
Line: 5
saṃdʰyāpūjāvidʰiṃ
vidʰāya
kr̥tasaṃdʰyāvaśyakaḥ
śayanasamaye
devagurusmr̥ti/pavitrātmā
Line: 6
nidrāṃ
jagāma.
evam
asya
sakalasaṃsārasukʰam
anubʰavato
rājñaḥ
Line: 7
prayāti
kālaḥ.
anyadā
sa
rājā
niśāśeṣe
duḥsvapnaṃ
dr̥ṣṭvā
prabuddʰaḥ
parameśvara
Line: 8
śryarhañ
jina
sarvajña
bʰagavann
iti
śabdam
uccaran
palyaṅkād
uttʰāya
prabʰāte
Line: 9
mantriṇām
agre
duḥsvapnam
uvāca.
tato
mantribʰiḥ
proktam
:
rājan
,
ayaṃ
duḥsvap/naḥ
Line: 10
kimcidariṣṭasūcaka
iti
śrutvā
rājā
cintitavān.
Strophe: 2
Verse: a
anityāni
śarīrāṇi
,
vibʰavo
nai
'va
śāśvataḥ
,
Verse: b
nityaṃ
saṃnihito
mr̥tyuḥ
;
kartavyo
dʰarmasaṃgrahaḥ.
\\2\\
Strophe:
Verse:
Paragraph: 3
Line: 1
tato
rājā
dinatrayaṃ
bʰāṇḍāgāraṃ
muktam
akārṣīt
,
purīmadʰye
paṭaham
adāpayat
:
Line: 2
bʰo
lokā
ekavāraṃ
yad
yasmai
rocate
,
tat
sa
gr̥hitvā
yātv
iti
dinatrayaṃ
duḥsvapna/vipʰalīkaraṇāya
Line: 3
mahādānam
adāt.
uktaṃ
ca.
Strophe: 3
Verse: a
dr̥ṣṭvā
duḥsvapnamātraṃ
yo
bʰāṇḍāgāraṃ
dinatrayam
Verse: b
aluṇṭayat
purīlokair
;
aho
vikramadānatā
! \\3\\
Strophe:
Verse:
Paragraph: 4
Line: 1
ato
rājann
īdr̥śam
audāryaṃ
yadi
tvayi
syāt
,
tadā
'smin
sim̐hāsane
tvam
upaviśa.
Line: 2
iti
sim̐hasanadvātim̐śakāyāṃ
trayovim̐śatikatʰā
This text is part of the
TITUS
edition of
Vikramacarita (JR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.