TITUS
Vikramacarita (JR)
Part No. 32
Previous part

Chapter: S23 
23. Story of the Twenty-third Statuette
Vikrama 's daily life: his evil dream

Jainistic Recension of 23


Paragraph: 1 
Line: 1    punar aparamuhūrte bʰojarajaḥ sakalām abʰiṣekasāmagrīm kr̥tvā yāvat sim̐hāsa/nam
Line: 2    
ārohati, tāvat trayovim̐śatimā putrikā 'vadat. rājann asmin sim̐hāsane sa upavi/vati,
Line: 3    
yasya vikramādityasadr̥śam audāryaṃ bʰavati. kīdr̥śaṃ tad audāryam iti
Line: 4    
rājñā pr̥ṣṭā putrikā prāha: rājan,
Line: 5    
avantīpuryāṃ śrīvikramanr̥paḥ sakaladigvalayavikʰyātakīrtiḥ ṣaṭtrim̐śadrājakula/maulimaṇikiraṇanīrājitapādāravindaḥ
Line: 6    
sāmrājyaṃ bʰunakti. sa ca rājā brāhmye


Line: 7    
muhūrte maṅgalabʰerīśaṅkʰasvanair vandivr̥ndaravaiś ca nidrāvirāme palyaṅkād
Line: 8    
uttʰāya bʰadrāsanam alaṃcakāra. tatra ca paramātmasmaraṇaṃ kr̥tvā, kiṃ mama
Line: 9    
kulam, ko dʰarmaḥ, kāni vratānī 'ti saṃcintya prābʰātikāvaśyakāvasāne katipayasu/varṇadānaṃ
Line: 10    
dattvā bʰūmau pādaṃ dadʰāra. tataḥ ṣaṭtrim̐śadāyudʰābʰyāsena
Line: 11    
śramaṃ kr̥tvā mardanaśālāyaṃ śarīrasaṃbādʰanāṃ kārayitvā majjanamaṇḍape
Line: 12    
rājalīlayā snānaṃ kr̥tvā pavitravastrāṇi paridʰāya parameśvarasya śrīpurāṇapuru/ṣasya
Line: 13    
pūjāṃ stutiṃ ca vidʰāya rājā nijālaṅkārasabʰāyāṃ sarvāṅgābʰaraṇālaṃkārā/laṃkr̥tagātraḥ
Line: 14    
svamantrimahāmantrisenāpatisabʰyamahebʰyaparivāraparivr̥to nijarā/jasabʰāyāṃ
Line: 15    
sim̐hāsanāsīnaḥ prajāvyāpāram akarot.
Line: 16    
tato madʰyāhne bʰerībʰāṃkārajñāpitāvasaro madʰyāhnapūjāṃ kr̥tvā dīnānātʰa/duḥkʰitānāṃ
Line: 17    
dānacintāṃ kārayitvā nijajñātimitrasvajanaparivāraparivr̥taḥ ṣaḍ/rasair
Line: 18    
bʰojanaṃ kr̥tvā karpūravāriparikaritatāmbūlam ādāya candanakuṅkumā/gurumr̥gamadānuliptagātraḥ
Line: 19    
kṣaṇaṃ svarṇamayapalyaṅke ham̐saromagarbʰitatūlikā/yām
Line: 20    
ubʰayapārśvoccʰīrṣakāyāṃ vāmakukṣau nidrām akarot. yataḥ:


Strophe: 1 
Verse: a    
bʰuktvo 'paviśatas tundaṃ, balam uttānaśāyinaḥ;
Verse: b    
āyur vāmakaṭistʰasya, mr̥tyur dʰāvati dʰāvataḥ. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
tataḥ kṣanaṃ nijaśukasārikārājaham̐sādipakṣivinodaiḥ kṣaṇaṃ sarvoktiyuktikuśala/vāṇīvāṇinīvilāsaiḥ
Line: 2    
kṣaṇaṃ śyāmālāsyalīlāyitaiḥ saṃsārasukʰam anubʰūya tataḥ
Line: 3    
saṃdʰyāsamaye rājasabʰāyāṃ līlāvalayavācālakaravilāsinīcālitacāmaraḥ sitātapa/traśobʰitaśirāḥ
Line: 4    
ṣaṭtrim̐śadrājavinodapātraiḥ parivr̥taḥ saṃdʰyāvasaram adāt. tataḥ
Line: 5    
saṃdʰyāpūjāvidʰiṃ vidʰāya kr̥tasaṃdʰyāvaśyakaḥ śayanasamaye devagurusmr̥ti/pavitrātmā
Line: 6    
nidrāṃ jagāma. evam asya sakalasaṃsārasukʰam anubʰavato rājñaḥ
Line: 7    
prayāti kālaḥ. anyadā sa rājā niśāśeṣe duḥsvapnaṃ dr̥ṣṭvā prabuddʰaḥ parameśvara
Line: 8    
śryarhañ jina sarvajña bʰagavann iti śabdam uccaran palyaṅkād uttʰāya prabʰāte
Line: 9    
mantriṇām agre duḥsvapnam uvāca. tato mantribʰiḥ proktam: rājan, ayaṃ duḥsvap/naḥ
Line: 10    
kimcidariṣṭasūcaka iti śrutvā rājā cintitavān.


Strophe: 2 
Verse: a    
anityāni śarīrāṇi, vibʰavo nai 'va śāśvataḥ,
Verse: b    
nityaṃ saṃnihito mr̥tyuḥ; kartavyo dʰarmasaṃgrahaḥ. \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
tato rājā dinatrayaṃ bʰāṇḍāgāraṃ muktam akārṣīt, purīmadʰye paṭaham adāpayat:
Line: 2    
bʰo lokā ekavāraṃ yad yasmai rocate, tat sa gr̥hitvā yātv iti dinatrayaṃ duḥsvapna/vipʰalīkaraṇāya
Line: 3    
mahādānam adāt. uktaṃ ca.


Strophe: 3 
Verse: a    
dr̥ṣṭvā duḥsvapnamātraṃ yo bʰāṇḍāgāraṃ dinatrayam
Verse: b    
aluṇṭayat purīlokair; aho vikramadānatā! \\3\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
ato rājann īdr̥śam audāryaṃ yadi tvayi syāt, tadā 'smin sim̐hāsane tvam upaviśa.

Line: 2    
iti sim̐hasanadvātim̐śakāyāṃ trayovim̐śatikatʰā




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.