TITUS
Mahabharata
Part No. 21
Previous part

Chapter: 21 
Adhyāya 21


Verse: 1  {Sūta uvāca}
Halfverse: a    
tataḥ kāmagamaḥ pakṣī   mahāvīryo mahābalaḥ
   
tataḥ kāma-gamaḥ pakṣī   mahā-vīryo mahā-balaḥ /
Halfverse: c    
mātur antikam āgaccʰat   paraṃ tīraṃ mahodadʰeḥ
   
mātur antikam āgaccʰat   paraṃ tīraṃ mahā_udadʰeḥ /1/

Verse: 2 
Halfverse: a    
yatra vinatā tasmin   paṇitena parājitā
   
yatra vinatā tasmin   paṇitena parājitā /
Halfverse: c    
atīva duḥkʰasaṃtaptā   dāsī bʰāvam upāgatā
   
atīva duḥkʰa-saṃtaptā   dāsī bʰāvam upāgatā /2/

Verse: 3 
Halfverse: a    
tataḥ kadā cid vinatāṃ   pravaṇāṃ putra saṃnidʰau
   
tataḥ kadācid vinatāṃ   pravaṇāṃ putra saṃnidʰau /
Halfverse: c    
kāla āhūya vacanaṃ   kadrūr idam abʰāṣata
   
kāla\ āhūya vacanaṃ   kadrūr idam abʰāṣata /3/

Verse: 4 
Halfverse: a    
nāgānām ālayaṃ bʰadre   suramyaṃ ramaṇīyakam
   
nāgānām ālayaṃ bʰadre   suramyaṃ ramaṇīyakam /
Halfverse: c    
samudrakukṣāv ekānte   tatra māṃ vinate vaha
   
samudra-kukṣāv ekānte   tatra māṃ vinate vaha /4/

Verse: 5 
Halfverse: a    
tataḥ suparṇamātā tām   avahat sarpamātaram
   
tataḥ suparṇa-mātā tām   avahat sarpa-mātaram /
Halfverse: c    
pannagān garuḍaś cāpi   mātur vacanacoditaḥ
   
pannagān garuḍaś ca_api   mātur vacana-coditaḥ /5/

Verse: 6 
Halfverse: a    
sa sūryasyābʰito yāti   vainateyo vihaṃgamaḥ
   
sa sūryasya_abʰito yāti   vainateyo vihaṃgamaḥ /
Halfverse: c    
sūryaraśmi parītāś ca   mūrccʰitāḥ pannagābʰavan
   
sūrya-raśmi parītāś ca   mūrccʰitāḥ pannagā_abʰavan /
Halfverse: e    
tadavastʰān sutān dr̥ṣṭvā   kadrūḥ śakram atʰāstuvat
   
tad-avastʰān sutān dr̥ṣṭvā   kadrūḥ śakram atʰa_astuvat /6/

Verse: 7 
Halfverse: a    
namas te devadeveśa   namas te balasūdana
   
namas te deva-deva_īśa   namas te bala-sūdana /
Halfverse: c    
namucigʰna namas te 'stu   sahasrākṣa śacīpate
   
namucigʰna namas te_astu   sahasra_akṣa śacī-pate /7/

Verse: 8 
Halfverse: a    
sarpāṇāṃ sūryataptānāṃ   vāriṇā tvaṃ plavo bʰava
   
sarpāṇāṃ sūrya-taptānāṃ   vāriṇā tvaṃ plavo bʰava /
Halfverse: c    
tvam eva paramaṃ trāṇam   asmākam amarottama
   
tvam eva paramaṃ trāṇam   asmākam amara_uttama /8/

Verse: 9 
Halfverse: a    
īśo hy asi payaḥ sraṣṭuṃ   tvam analpaṃ puraṃdara
   
īśo hy asi payaḥ sraṣṭuṃ   tvam analpaṃ puraṃdara /
Halfverse: c    
tvam eva megʰas tvaṃ vāyus   tvam agnir vaidyuto 'mbare
   
tvam eva megʰas tvaṃ vāyus   tvam agnir vaidyuto_ambare /9/

Verse: 10 
Halfverse: a    
tvam abʰragʰanavikṣeptā   tvām evāhur punar gʰanam
   
tvam abʰra-gʰana-vikṣeptā   tvām eva_āhur punar gʰanam /
Halfverse: c    
tvaṃ vajram atulaṃ gʰoraṃ   gʰoṣavāṃs tvaṃ balāhakaḥ
   
tvaṃ vajram atulaṃ gʰoraṃ   gʰoṣavāṃs tvaṃ balāhakaḥ /10/

Verse: 11 
Halfverse: a    
sraṣṭā tvam eva lokānāṃ   saṃhartā cāparājitaḥ
   
sraṣṭā tvam eva lokānāṃ   saṃhartā ca_aparājitaḥ /
Halfverse: c    
tvaṃ jyotiḥ sarvabʰūtānāṃ   tvam ādityo vibʰāvasuḥ
   
tvaṃ jyotiḥ sarva-bʰūtānāṃ   tvam ādityo vibʰāvasuḥ /11/

Verse: 12 
Halfverse: a    
tvaṃ mahad bʰūtam āścaryaṃ   tvaṃ rājā tvaṃ surottamaḥ
   
tvaṃ mahad bʰūtam āścaryaṃ   tvaṃ rājā tvaṃ sura_uttamaḥ /
Halfverse: c    
tvaṃ viṣṇus tvaṃ sahasrākṣas   tvaṃ devas tvaṃ parāyaṇam
   
tvaṃ viṣṇus tvaṃ sahasra_akṣas   tvaṃ devas tvaṃ parāyaṇam /12/

Verse: 13 
Halfverse: a    
tvaṃ sarvam amr̥taṃ deva   tvaṃ somaḥ paramārcitaḥ
   
tvaṃ sarvam amr̥taṃ deva   tvaṃ somaḥ parama_arcitaḥ /
Halfverse: c    
tvaṃ muhūrtas titʰiś ca tvaṃ   lavas tvaṃ vai punaḥ kṣaṇa
   
tvaṃ muhūrtas titʰiś ca tvaṃ   lavas tvaṃ vai punaḥ kṣaṇa /13/

Verse: 14 
Halfverse: a    
śuklas tvaṃ bahulaś caiva   kalā kāṣṭʰā truṭis tatʰā
   
śuklas tvaṃ bahulaś caiva   kalā kāṣṭʰā truṭis tatʰā /
Halfverse: c    
saṃvatsararṣavo māsā   rajanyaś ca dināni ca
   
saṃvatsara-r̥ṣavo māsā   rajanyaś ca dināni ca /14/


Verse: 15 
Halfverse: a    
tvam uttamā sagiri vanā vasuṃdʰarā; sabʰāskaraṃ vitimiram ambaraṃ tatʰā
   
tvam uttamā sagiri vanā vasuṃ-dʰarā   sabʰāskaraṃ vitimiram ambaraṃ tatʰā / q
Halfverse: c    
mahodadʰiḥ satimi timiṃgilas tatʰā; mahormimān bahu makaro jʰaṣālayaḥ
   
mahā_udadʰiḥ satimi timiṃgilas tatʰā   mahā_ūrmimān bahu makaro jʰaṣa_ālayaḥ /15/ q

Verse: 16 
Halfverse: a    
mahad yaśas tvam iti sadābʰipūjyase; manīṣibʰir muditamanā maharṣibʰiḥ
   
mahad yaśas tvam iti sadā_abʰipūjyase   manīṣibʰir mudita-manā maharṣibʰiḥ / q
Halfverse: c    
abʰiṣṭutaḥ pibasi ca somam adʰvare; vaṣaṭ kr̥tāny api ca havīṃṣi bʰūtaye
   
abʰiṣṭutaḥ pibasi ca somam adʰvare   vaṣaṭ kr̥tāny api ca havīṃṣi bʰūtaye /16/ q

Verse: 17 
Halfverse: a    
tvaṃ vipraiḥ satatam ihejyase pʰalārtʰaṃ; vedāṅgeṣv atulabalaugʰa gīyase ca
   
tvaṃ vipraiḥ satatam iha_ijyase pʰala_artʰaṃ   veda_aṅgeṣv atula-bala_ogʰa\ gīyase ca / q
Halfverse: c    
tvad dʰetor yajana parāyaṇā dvijendrā; vedāṅgāny abʰigamayanti sarvavedaiḥ
   
tvadd^hetor yajana parāyaṇā dvija_indrā   veda_aṅgāny abʰigamayanti sarva-vedaiḥ /17/ (E)17q



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.