TITUS
Mahabharata
Part No. 21
Chapter: 21
Adhyāya
21
Verse: 1
{Sūta
uvāca}
Halfverse: a
tataḥ
kāmagamaḥ
pakṣī
mahāvīryo
mahābalaḥ
tataḥ
kāma-gamaḥ
pakṣī
mahā-vīryo
mahā-balaḥ
/
Halfverse: c
mātur
antikam
āgaccʰat
paraṃ
tīraṃ
mahodadʰeḥ
mātur
antikam
āgaccʰat
paraṃ
tīraṃ
mahā
_udadʰeḥ
/1/
Verse: 2
Halfverse: a
yatra
sā
vinatā
tasmin
paṇitena
parājitā
yatra
sā
vinatā
tasmin
paṇitena
parājitā
/
Halfverse: c
atīva
duḥkʰasaṃtaptā
dāsī
bʰāvam
upāgatā
atīva
duḥkʰa-saṃtaptā
dāsī
bʰāvam
upāgatā
/2/
Verse: 3
Halfverse: a
tataḥ
kadā
cid
vinatāṃ
pravaṇāṃ
putra
saṃnidʰau
tataḥ
kadācid
vinatāṃ
pravaṇāṃ
putra
saṃnidʰau
/
Halfverse: c
kāla
āhūya
vacanaṃ
kadrūr
idam
abʰāṣata
kāla\
āhūya
vacanaṃ
kadrūr
idam
abʰāṣata
/3/
Verse: 4
Halfverse: a
nāgānām
ālayaṃ
bʰadre
suramyaṃ
ramaṇīyakam
nāgānām
ālayaṃ
bʰadre
suramyaṃ
ramaṇīyakam
/
Halfverse: c
samudrakukṣāv
ekānte
tatra
māṃ
vinate
vaha
samudra-kukṣāv
ekānte
tatra
māṃ
vinate
vaha
/4/
Verse: 5
Halfverse: a
tataḥ
suparṇamātā
tām
avahat
sarpamātaram
tataḥ
suparṇa-mātā
tām
avahat
sarpa-mātaram
/
Halfverse: c
pannagān
garuḍaś
cāpi
mātur
vacanacoditaḥ
pannagān
garuḍaś
ca
_api
mātur
vacana-coditaḥ
/5/
Verse: 6
Halfverse: a
sa
sūryasyābʰito
yāti
vainateyo
vihaṃgamaḥ
sa
sūryasya
_abʰito
yāti
vainateyo
vihaṃgamaḥ
/
Halfverse: c
sūryaraśmi
parītāś
ca
mūrccʰitāḥ
pannagābʰavan
sūrya-raśmi
parītāś
ca
mūrccʰitāḥ
pannagā
_abʰavan
/
Halfverse: e
tadavastʰān
sutān
dr̥ṣṭvā
kadrūḥ
śakram
atʰāstuvat
tad-avastʰān
sutān
dr̥ṣṭvā
kadrūḥ
śakram
atʰa
_astuvat
/6/
Verse: 7
Halfverse: a
namas
te
devadeveśa
namas
te
balasūdana
namas
te
deva-deva
_īśa
namas
te
bala-sūdana
/
Halfverse: c
namucigʰna
namas
te
'stu
sahasrākṣa
śacīpate
namucigʰna
namas
te
_astu
sahasra
_akṣa
śacī-pate
/7/
Verse: 8
Halfverse: a
sarpāṇāṃ
sūryataptānāṃ
vāriṇā
tvaṃ
plavo
bʰava
sarpāṇāṃ
sūrya-taptānāṃ
vāriṇā
tvaṃ
plavo
bʰava
/
Halfverse: c
tvam
eva
paramaṃ
trāṇam
asmākam
amarottama
tvam
eva
paramaṃ
trāṇam
asmākam
amara
_uttama
/8/
Verse: 9
Halfverse: a
īśo
hy
asi
payaḥ
sraṣṭuṃ
tvam
analpaṃ
puraṃdara
īśo
hy
asi
payaḥ
sraṣṭuṃ
tvam
analpaṃ
puraṃdara
/
Halfverse: c
tvam
eva
megʰas
tvaṃ
vāyus
tvam
agnir
vaidyuto
'mbare
tvam
eva
megʰas
tvaṃ
vāyus
tvam
agnir
vaidyuto
_ambare
/9/
Verse: 10
Halfverse: a
tvam
abʰragʰanavikṣeptā
tvām
evāhur
punar
gʰanam
tvam
abʰra-gʰana-vikṣeptā
tvām
eva
_āhur
punar
gʰanam
/
Halfverse: c
tvaṃ
vajram
atulaṃ
gʰoraṃ
gʰoṣavāṃs
tvaṃ
balāhakaḥ
tvaṃ
vajram
atulaṃ
gʰoraṃ
gʰoṣavāṃs
tvaṃ
balāhakaḥ
/10/
Verse: 11
Halfverse: a
sraṣṭā
tvam
eva
lokānāṃ
saṃhartā
cāparājitaḥ
sraṣṭā
tvam
eva
lokānāṃ
saṃhartā
ca
_aparājitaḥ
/
Halfverse: c
tvaṃ
jyotiḥ
sarvabʰūtānāṃ
tvam
ādityo
vibʰāvasuḥ
tvaṃ
jyotiḥ
sarva-bʰūtānāṃ
tvam
ādityo
vibʰāvasuḥ
/11/
Verse: 12
Halfverse: a
tvaṃ
mahad
bʰūtam
āścaryaṃ
tvaṃ
rājā
tvaṃ
surottamaḥ
tvaṃ
mahad
bʰūtam
āścaryaṃ
tvaṃ
rājā
tvaṃ
sura
_uttamaḥ
/
Halfverse: c
tvaṃ
viṣṇus
tvaṃ
sahasrākṣas
tvaṃ
devas
tvaṃ
parāyaṇam
tvaṃ
viṣṇus
tvaṃ
sahasra
_akṣas
tvaṃ
devas
tvaṃ
parāyaṇam
/12/
Verse: 13
Halfverse: a
tvaṃ
sarvam
amr̥taṃ
deva
tvaṃ
somaḥ
paramārcitaḥ
tvaṃ
sarvam
amr̥taṃ
deva
tvaṃ
somaḥ
parama
_arcitaḥ
/
Halfverse: c
tvaṃ
muhūrtas
titʰiś
ca
tvaṃ
lavas
tvaṃ
vai
punaḥ
kṣaṇa
tvaṃ
muhūrtas
titʰiś
ca
tvaṃ
lavas
tvaṃ
vai
punaḥ
kṣaṇa
/13/
Verse: 14
Halfverse: a
śuklas
tvaṃ
bahulaś
caiva
kalā
kāṣṭʰā
truṭis
tatʰā
śuklas
tvaṃ
bahulaś
caiva
kalā
kāṣṭʰā
truṭis
tatʰā
/
Halfverse: c
saṃvatsararṣavo
māsā
rajanyaś
ca
dināni
ca
saṃvatsara-r̥ṣavo
māsā
rajanyaś
ca
dināni
ca
/14/
Verse: 15
Halfverse: a
tvam
uttamā
sagiri
vanā
vasuṃdʰarā
;
sabʰāskaraṃ
vitimiram
ambaraṃ
tatʰā
tvam
uttamā
sagiri
vanā
vasuṃ-dʰarā
sabʰāskaraṃ
vitimiram
ambaraṃ
tatʰā
/
q
Halfverse: c
mahodadʰiḥ
satimi
timiṃgilas
tatʰā
;
mahormimān
bahu
makaro
jʰaṣālayaḥ
mahā
_udadʰiḥ
satimi
timiṃgilas
tatʰā
mahā
_ūrmimān
bahu
makaro
jʰaṣa
_ālayaḥ
/15/
q
Verse: 16
Halfverse: a
mahad
yaśas
tvam
iti
sadābʰipūjyase
;
manīṣibʰir
muditamanā
maharṣibʰiḥ
mahad
yaśas
tvam
iti
sadā
_abʰipūjyase
manīṣibʰir
mudita-manā
maharṣibʰiḥ
/
q
Halfverse: c
abʰiṣṭutaḥ
pibasi
ca
somam
adʰvare
;
vaṣaṭ
kr̥tāny
api
ca
havīṃṣi
bʰūtaye
abʰiṣṭutaḥ
pibasi
ca
somam
adʰvare
vaṣaṭ
kr̥tāny
api
ca
havīṃṣi
bʰūtaye
/16/
q
Verse: 17
Halfverse: a
tvaṃ
vipraiḥ
satatam
ihejyase
pʰalārtʰaṃ
;
vedāṅgeṣv
atulabalaugʰa
gīyase
ca
tvaṃ
vipraiḥ
satatam
iha
_ijyase
pʰala
_artʰaṃ
veda
_aṅgeṣv
atula-bala
_ogʰa\
gīyase
ca
/
q
Halfverse: c
tvad
dʰetor
yajana
parāyaṇā
dvijendrā
;
vedāṅgāny
abʰigamayanti
sarvavedaiḥ
tvadd^hetor
yajana
parāyaṇā
dvija
_indrā
veda
_aṅgāny
abʰigamayanti
sarva-vedaiḥ
/17/
(E)17q
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.