TITUS
Mahabharata
Part No. 22
Chapter: 22
Adhyāya
22
Verse: 1
{Sūta
uvāca}
Halfverse: a
evaṃ
stutas
tadā
kadrvā
bʰagavān
harivāhanaḥ
evaṃ
stutas
tadā
kadrvā
bʰagavān
hari-vāhanaḥ
/
Halfverse: c
nīlajīmūtasaṃgʰātair
vyoma
sarvaṃ
samāvr̥ṇot
nīla-jīmūta-saṃgʰātair
vyoma
sarvaṃ
samāvr̥ṇot
/1/
Verse: 2
Halfverse: a
te
megʰā
mumucus
toyaṃ
prabʰūtaṃ
vidyud
ujjvalāḥ
te
megʰā
mumucus
toyaṃ
prabʰūtaṃ
vidyud
ujjvalāḥ
/
Halfverse: c
parasparam
ivātyartʰaṃ
garjantaḥ
satataṃ
divi
parasparam
iva
_atyartʰaṃ
garjantaḥ
satataṃ
divi
/2/
Verse: 3
Halfverse: a
saṃgʰātitam
ivākāśaṃ
jaladaiḥ
sumahādbʰutaiḥ
saṃgʰātitam
iva
_ākāśaṃ
jaladaiḥ
sumahā
_adbʰutaiḥ
/
ՙ
Halfverse: c
sr̥jadbʰir
atulaṃ
toyam
ajasraṃ
sumahāravaiḥ
sr̥jadbʰir
atulaṃ
toyam
ajasraṃ
sumahā-ravaiḥ
/3/
Verse: 4
Halfverse: a
saṃpranr̥ttam
ivākāśaṃ
dʰārormibʰir
anekaśaḥ
saṃpranr̥ttam
iva
_ākāśaṃ
dʰārā
_ūrmibʰir
anekaśaḥ
/
Halfverse: c
megʰastanita
nirgʰoṣam
ambaraṃ
samapadyata
megʰa-stanita
nirgʰoṣam
ambaraṃ
samapadyata
/4/
Verse: 5
Halfverse: a
nāgānām
uttamo
harśas
tadā
varṣati
vāsave
nāgānām
uttamo
harśas
tadā
varṣati
vāsave
/
Halfverse: c
āpūryata
mahī
cāpi
salilena
samantataḥ
āpūryata
mahī
ca
_api
salilena
samantataḥ
/5/
(E)5
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.