TITUS
Mahabharata
Part No. 22
Previous part

Chapter: 22 
Adhyāya 22


Verse: 1  {Sūta uvāca}
Halfverse: a    
evaṃ stutas tadā kadrvā   bʰagavān harivāhanaḥ
   
evaṃ stutas tadā kadrvā   bʰagavān hari-vāhanaḥ /
Halfverse: c    
nīlajīmūtasaṃgʰātair   vyoma sarvaṃ samāvr̥ṇot
   
nīla-jīmūta-saṃgʰātair   vyoma sarvaṃ samāvr̥ṇot /1/

Verse: 2 
Halfverse: a    
te megʰā mumucus toyaṃ   prabʰūtaṃ vidyud ujjvalāḥ
   
te megʰā mumucus toyaṃ   prabʰūtaṃ vidyud ujjvalāḥ /
Halfverse: c    
parasparam ivātyartʰaṃ   garjantaḥ satataṃ divi
   
parasparam iva_atyartʰaṃ   garjantaḥ satataṃ divi /2/

Verse: 3 
Halfverse: a    
saṃgʰātitam ivākāśaṃ   jaladaiḥ sumahādbʰutaiḥ
   
saṃgʰātitam iva_ākāśaṃ   jaladaiḥ sumahā_adbʰutaiḥ / ՙ
Halfverse: c    
sr̥jadbʰir atulaṃ toyam   ajasraṃ sumahāravaiḥ
   
sr̥jadbʰir atulaṃ toyam   ajasraṃ sumahā-ravaiḥ /3/

Verse: 4 
Halfverse: a    
saṃpranr̥ttam ivākāśaṃ   dʰārormibʰir anekaśaḥ
   
saṃpranr̥ttam iva_ākāśaṃ   dʰārā_ūrmibʰir anekaśaḥ /
Halfverse: c    
megʰastanita nirgʰoṣam   ambaraṃ samapadyata
   
megʰa-stanita nirgʰoṣam   ambaraṃ samapadyata /4/

Verse: 5 
Halfverse: a    
nāgānām uttamo harśas   tadā varṣati vāsave
   
nāgānām uttamo harśas   tadā varṣati vāsave /
Halfverse: c    
āpūryata mahī cāpi   salilena samantataḥ
   
āpūryata mahī ca_api   salilena samantataḥ /5/ (E)5



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.