TITUS
Mahabharata
Part No. 23
Previous part

Chapter: 23 
Adhyāya 23


Verse: 1  {Sūta uvāca}
Halfverse: a    
suparṇenohyamānās te   jagmus taṃ deśam āśu vai
   
suparṇena_uhyamānās te   jagmus taṃ deśam āśu vai /
Halfverse: c    
sāgarāmbuparikṣiptaṃ   pakṣisaṃgʰa nināditam
   
sāgara_ambu-parikṣiptaṃ   pakṣi-saṃgʰa nināditam /1/

Verse: 2 
Halfverse: a    
vicitrapʰalapuṣpābʰir   vanarājibʰir āvr̥tam
   
vicitra-pʰala-puṣpābʰir   vana-rājibʰir āvr̥tam /
Halfverse: c    
bʰavanair āvr̥taṃ ramyais   tatʰā padmākarair api
   
bʰavanair āvr̥taṃ ramyais   tatʰā padma_ākarair api /2/

Verse: 3 
Halfverse: a    
prasannasalilaiś cāpi   hradaiś citrair vibʰūṣitam
   
prasanna-salilaiś ca_api   hradaiś citrair vibʰūṣitam /
Halfverse: c    
divyagandʰavahaiḥ puṇyair   mārutair upavījitam
   
divya-gandʰa-vahaiḥ puṇyair   mārutair upavījitam /3/

Verse: 4 
Halfverse: a    
upajigʰradbʰir ākāśaṃ   vr̥kṣair malayajair api
   
upajigʰradbʰir ākāśaṃ   vr̥kṣair malayajair api /
Halfverse: c    
śobʰitaṃ puṣpavarṣāṇi   muñcadbʰir mārutoddʰutaiḥ
   
śobʰitaṃ puṣpa-varṣāṇi   muñcadbʰir māruta_uddʰutaiḥ /4/

Verse: 5 
Halfverse: a    
kiradbʰir iva tatrastʰān   nāgān puṣpāmbuvr̥ṣṭibʰiḥ
   
kiradbʰir iva tatrastʰān   nāgān puṣpa_ambu-vr̥ṣṭibʰiḥ /
Halfverse: c    
manaḥ saṃharṣaṇaṃ puṇyaṃ   gandʰarvāpsarasāṃ priyam
   
manaḥ saṃharṣaṇaṃ puṇyaṃ   gandʰarva_apsarasāṃ priyam /
Halfverse: e    
nānāpakṣirutaṃ ramyaṃ   kadrū putra praharṣaṇam
   
nānā-pakṣi-rutaṃ ramyaṃ   kadrū putra praharṣaṇam /5/

Verse: 6 
Halfverse: a    
tat te vanaṃ samāsādya   vijahruḥ pannagā mudā
   
tat te vanaṃ samāsādya   vijahruḥ pannagā mudā /
Halfverse: c    
abruvaṃś ca mahāvīryaṃ   suparṇaṃ patagottamam
   
abruvaṃś ca mahā-vīryaṃ   suparṇaṃ pataga_uttamam /6/

Verse: 7 
Halfverse: a    
vahāsmān aparaṃ dvīpaṃ   suramyaṃ vipulodakam
   
vaha_asmān aparaṃ dvīpaṃ   suramyaṃ vipula_udakam / q
Halfverse: c    
tvaṃ hi deśān bahūn ramyān   patan paśyasi kʰecara
   
tvaṃ hi deśān bahūn ramyān   patan paśyasi kʰe-cara /7/

Verse: 8 
Halfverse: a    
sa vicintyābravīt pakṣī   mātaraṃ vinatāṃ tadā
   
sa vicintya_abravīt pakṣī   mātaraṃ vinatāṃ tadā /
Halfverse: c    
kiṃ kāraṇaṃ mayā mātaḥ   kartavyaṃ sarpabʰāṣitam
   
kiṃ kāraṇaṃ mayā mātaḥ   kartavyaṃ sarpa-bʰāṣitam /8/

Verse: 9 
{Vinatovāca}
Halfverse: a    
dāsī bʰūtāsmy anāryāyā   bʰaginyāḥ patagottama
   
dāsī bʰūtā_asmy anāryāyā   bʰaginyāḥ pataga_uttama /
Halfverse: c    
paṇaṃ vitatʰam āstʰāya   sarpair upadʰinā kr̥tam
   
paṇaṃ vitatʰam āstʰāya   sarpair upadʰinā kr̥tam /9/

Verse: 10 
{Sūta uvāca}
Halfverse: a    
tasmiṃs tu katʰite mātrā   kāraṇe gagane caraḥ
   
tasmiṃs tu katʰite mātrā   kāraṇe gagane caraḥ /
Halfverse: c    
uvāca vacanaṃ sarpāṃs   tena duḥkʰena duḥkʰitaḥ
   
uvāca vacanaṃ sarpāṃs   tena duḥkʰena duḥkʰitaḥ /10/

Verse: 11 
Halfverse: a    
kim āhr̥tya viditvā    kiṃ kr̥tveha pauruṣam
   
kim āhr̥tya viditvā    kiṃ kr̥tvā_iha pauruṣam /
Halfverse: c    
dāsyād vo vipramucyeyaṃ   satyaṃ śaṃsata lelihāḥ
   
dāsyād vo vipramucyeyaṃ   satyaṃ śaṃsata lelihāḥ /11/

Verse: 12 
Halfverse: a    
śrutvā tam abruvan sarpā   āharāmr̥tam ojasā
   
śrutvā tam abruvan sarpā āhara_amr̥tam ojasā /
Halfverse: c    
tato dāsyād vipramokṣo   bʰavitā tava kʰecara
   
tato dāsyād vipramokṣo   bʰavitā tava kʰe-cara /12/ (E)12



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.