TITUS
Mahabharata
Part No. 23
Chapter: 23
Adhyāya
23
Verse: 1
{Sūta
uvāca}
Halfverse: a
suparṇenohyamānās
te
jagmus
taṃ
deśam
āśu
vai
suparṇena
_uhyamānās
te
jagmus
taṃ
deśam
āśu
vai
/
Halfverse: c
sāgarāmbuparikṣiptaṃ
pakṣisaṃgʰa
nināditam
sāgara
_ambu-parikṣiptaṃ
pakṣi-saṃgʰa
nināditam
/1/
Verse: 2
Halfverse: a
vicitrapʰalapuṣpābʰir
vanarājibʰir
āvr̥tam
vicitra-pʰala-puṣpābʰir
vana-rājibʰir
āvr̥tam
/
Halfverse: c
bʰavanair
āvr̥taṃ
ramyais
tatʰā
padmākarair
api
bʰavanair
āvr̥taṃ
ramyais
tatʰā
padma
_ākarair
api
/2/
Verse: 3
Halfverse: a
prasannasalilaiś
cāpi
hradaiś
citrair
vibʰūṣitam
prasanna-salilaiś
ca
_api
hradaiś
citrair
vibʰūṣitam
/
Halfverse: c
divyagandʰavahaiḥ
puṇyair
mārutair
upavījitam
divya-gandʰa-vahaiḥ
puṇyair
mārutair
upavījitam
/3/
Verse: 4
Halfverse: a
upajigʰradbʰir
ākāśaṃ
vr̥kṣair
malayajair
api
upajigʰradbʰir
ākāśaṃ
vr̥kṣair
malayajair
api
/
Halfverse: c
śobʰitaṃ
puṣpavarṣāṇi
muñcadbʰir
mārutoddʰutaiḥ
śobʰitaṃ
puṣpa-varṣāṇi
muñcadbʰir
māruta
_uddʰutaiḥ
/4/
Verse: 5
Halfverse: a
kiradbʰir
iva
tatrastʰān
nāgān
puṣpāmbuvr̥ṣṭibʰiḥ
kiradbʰir
iva
tatrastʰān
nāgān
puṣpa
_ambu-vr̥ṣṭibʰiḥ
/
Halfverse: c
manaḥ
saṃharṣaṇaṃ
puṇyaṃ
gandʰarvāpsarasāṃ
priyam
manaḥ
saṃharṣaṇaṃ
puṇyaṃ
gandʰarva
_apsarasāṃ
priyam
/
Halfverse: e
nānāpakṣirutaṃ
ramyaṃ
kadrū
putra
praharṣaṇam
nānā-pakṣi-rutaṃ
ramyaṃ
kadrū
putra
praharṣaṇam
/5/
Verse: 6
Halfverse: a
tat
te
vanaṃ
samāsādya
vijahruḥ
pannagā
mudā
tat
te
vanaṃ
samāsādya
vijahruḥ
pannagā
mudā
/
Halfverse: c
abruvaṃś
ca
mahāvīryaṃ
suparṇaṃ
patagottamam
abruvaṃś
ca
mahā-vīryaṃ
suparṇaṃ
pataga
_uttamam
/6/
Verse: 7
Halfverse: a
vahāsmān
aparaṃ
dvīpaṃ
suramyaṃ
vipulodakam
vaha
_asmān
aparaṃ
dvīpaṃ
suramyaṃ
vipula
_udakam
/
q
Halfverse: c
tvaṃ
hi
deśān
bahūn
ramyān
patan
paśyasi
kʰecara
tvaṃ
hi
deśān
bahūn
ramyān
patan
paśyasi
kʰe-cara
/7/
Verse: 8
Halfverse: a
sa
vicintyābravīt
pakṣī
mātaraṃ
vinatāṃ
tadā
sa
vicintya
_abravīt
pakṣī
mātaraṃ
vinatāṃ
tadā
/
Halfverse: c
kiṃ
kāraṇaṃ
mayā
mātaḥ
kartavyaṃ
sarpabʰāṣitam
kiṃ
kāraṇaṃ
mayā
mātaḥ
kartavyaṃ
sarpa-bʰāṣitam
/8/
Verse: 9
{Vinatovāca}
Halfverse: a
dāsī
bʰūtāsmy
anāryāyā
bʰaginyāḥ
patagottama
dāsī
bʰūtā
_asmy
anāryāyā
bʰaginyāḥ
pataga
_uttama
/
Halfverse: c
paṇaṃ
vitatʰam
āstʰāya
sarpair
upadʰinā
kr̥tam
paṇaṃ
vitatʰam
āstʰāya
sarpair
upadʰinā
kr̥tam
/9/
Verse: 10
{Sūta
uvāca}
Halfverse: a
tasmiṃs
tu
katʰite
mātrā
kāraṇe
gagane
caraḥ
tasmiṃs
tu
katʰite
mātrā
kāraṇe
gagane
caraḥ
/
Halfverse: c
uvāca
vacanaṃ
sarpāṃs
tena
duḥkʰena
duḥkʰitaḥ
uvāca
vacanaṃ
sarpāṃs
tena
duḥkʰena
duḥkʰitaḥ
/10/
Verse: 11
Halfverse: a
kim
āhr̥tya
viditvā
vā
kiṃ
vā
kr̥tveha
pauruṣam
kim
āhr̥tya
viditvā
vā
kiṃ
vā
kr̥tvā
_iha
pauruṣam
/
Halfverse: c
dāsyād
vo
vipramucyeyaṃ
satyaṃ
śaṃsata
lelihāḥ
dāsyād
vo
vipramucyeyaṃ
satyaṃ
śaṃsata
lelihāḥ
/11/
Verse: 12
Halfverse: a
śrutvā
tam
abruvan
sarpā
āharāmr̥tam
ojasā
śrutvā
tam
abruvan
sarpā
āhara
_amr̥tam
ojasā
/
Halfverse: c
tato
dāsyād
vipramokṣo
bʰavitā
tava
kʰecara
tato
dāsyād
vipramokṣo
bʰavitā
tava
kʰe-cara
/12/
(E)12
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.