TITUS
Mahabharata
Part No. 24
Chapter: 24
Adhyāya
24
Verse: 1
{Sūta
uvāca}
Halfverse: a
ity
ukto
garuḍaḥ
sarpair
tato
mātaram
abravīt
ity
ukto
garuḍaḥ
sarpair
tato
mātaram
abravīt
/
Halfverse: c
gaccʰāmy
amr̥tam
āhartuṃ
bʰakṣyam
iccʰāmi
veditum
gaccʰāmy
amr̥tam
āhartuṃ
bʰakṣyam
iccʰāmi
veditum
/1/
Verse: 2
{Vinatovāca}
Halfverse: a
samudrakukṣāv
ekānte
niṣādālayam
uttamam
samudra-kukṣāv
ekānte
niṣāda
_ālayam
uttamam
/
Halfverse: c
sahasrāṇām
anekānāṃ
tān
bʰuktvāmr̥tam
ānaya
sahasrāṇām
anekānāṃ
tān
bʰuktvā
_amr̥tam
ānaya
/2/
Verse: 3
Halfverse: a
na
tu
te
brāhmaṇaṃ
hantuṃ
kāryā
buddʰiḥ
kadā
cana
na
tu
te
brāhmaṇaṃ
hantuṃ
kāryā
buddʰiḥ
kadācana
/
Halfverse: c
avadʰyasarvabʰūtānāṃ
brāhmaṇo
hy
analopamaḥ
avadʰya-sarva-bʰūtānāṃ
brāhmaṇo
hy
anala
_upamaḥ
/3/
Verse: 4
Halfverse: a
agnir
arko
viṣaṃ
śastraṃ
vipro
bʰavati
kopitaḥ
agnir
arko
viṣaṃ
śastraṃ
vipro
bʰavati
kopitaḥ
/
Halfverse: c
bʰūtānām
agrabʰug
vipro
varṇaśreṣṭʰaḥ
pitā
guruḥ
{!}
bʰūtānām
agrabʰug
vipro
varṇa-śreṣṭʰaḥ
pitā
guruḥ
/4/
{!}
Verse: 5
{Garuḍa
uvāca}
Halfverse: a
yatʰāham
abʰijānīyāṃ
brāhmaṇaṃ
lakṣaṇaiḥ
śubʰaiḥ
yatʰā
_aham
abʰijānīyāṃ
brāhmaṇaṃ
lakṣaṇaiḥ
śubʰaiḥ
/
Halfverse: c
tan
me
kāraṇato
mātaḥ
pr̥ccʰato
vaktum
arhasi
tan
me
kāraṇato
mātaḥ
pr̥ccʰato
vaktum
arhasi
/5/
ՙ
Verse: 6
{Vinatovāca}
Halfverse: a
yas
te
kaṇṭʰam
anuprāpto
nigīrṇaṃ
baḍiśaṃ
yatʰā
yas
te
kaṇṭʰam
anuprāpto
nigīrṇaṃ
baḍiśaṃ
yatʰā
/
Halfverse: c
dahed
aṅgāravat
putra
taṃ
vidyād
bāhmaṇarṣabʰam
dahed
aṅgāravat
putra
taṃ
vidyād
bāhmaṇa-r̥ṣabʰam
/6/
Verse: 7
{Sūta
uvāca}
Halfverse: a
provāca
cainaṃ
vinatā
putrahārdād
idaṃ
vacaḥ
provāca
ca
_enaṃ
vinatā
putra-hārdād
idaṃ
vacaḥ
/
Halfverse: c
jānanty
apy
atulaṃ
vīryam
āśīrvādasamanvitam
jānanty
apy
atulaṃ
vīryam
āśīr-vāda-samanvitam
/7/
Verse: 8
Halfverse: a
pakṣau
te
mārutaḥ
pātu
candraḥ
pr̥ṣṭʰaṃ
tu
putraka
pakṣau
te
mārutaḥ
pātu
candraḥ
pr̥ṣṭʰaṃ
tu
putraka
/
Halfverse: c
śiras
tu
pātu
te
vahnir
bʰāskaraḥ
sarvam
eva
tu
śiras
tu
pātu
te
vahnir
bʰāskaraḥ
sarvam
eva
tu
/8/
Verse: 9
Halfverse: a
ahaṃ
ca
te
sadā
putra
śānti
svasti
parāyaṇā
ahaṃ
ca
te
sadā
putra
śānti
svasti
parāyaṇā
/
Halfverse: c
ariṣṭaṃ
vraja
pantʰānaṃ
vatsa
kāryārtʰasiddʰaye
ariṣṭaṃ
vraja
pantʰānaṃ
vatsa
kārya
_artʰa-siddʰaye
/9/
Verse: 10
Halfverse: a
tataḥ
sa
mātur
vacanaṃ
niśamya
;
vitatya
pakṣau
nabʰa
utpapāta
tataḥ
sa
mātur
vacanaṃ
niśamya
vitatya
pakṣau
nabʰa\
utpapāta
/
Halfverse: c
tato
niṣādān
balavān
upāgamad
;
bubʰukṣitaḥ
kāla
ivāntako
mahān
tato
niṣādān
balavān
upāgamad
bubʰukṣitaḥ
kāla\
iva
_antako
mahān
/10/
Verse: 11
Halfverse: a
sa
tān
niṣādān
upasaṃharaṃs
tadā
;
rajaḥ
samuddʰūya
nabʰaḥspr̥śaṃ
mahat
sa
tān
niṣādān
upasaṃharaṃs
tadā
rajaḥ
samuddʰūya
nabʰaḥ-spr̥śaṃ
mahat
/
Halfverse: c
samudrakukṣau
ca
viśoṣayan
payaḥ
;
samīpagān
bʰūmidʰarān
vicālayan
samudra-kukṣau
ca
viśoṣayan
payaḥ
samīpagān
bʰūmi-dʰarān
vicālayan
/11/
Verse: 12
Halfverse: a
tataḥ
sa
cakre
mahad
ānanaṃ
tadā
;
niṣādamārgaṃ
pratirudʰya
pakṣirāṭ
tataḥ
sa
cakre
mahad
ānanaṃ
tadā
niṣāda-mārgaṃ
pratirudʰya
pakṣi-rāṭ
/
Halfverse: c
tato
niṣādās
tvaritāḥ
pravavrajur
;
yato
mukʰaṃ
tasya
bʰujaṃgabʰojitaḥ
tato
niṣādās
tvaritāḥ
pravavrajur
yato
mukʰaṃ
tasya
bʰujaṃga-bʰojitaḥ
/12/
Verse: 13
Halfverse: a
tad
ānanaṃ
vivr̥tam
atipramāṇavat
;
samabʰyayur
gaganam
ivārditāḥ
kʰagāḥ
tad
ānanaṃ
vivr̥tam
atipramāṇavat
samabʰyayur
gaganam
iva
_arditāḥ
kʰagāḥ
/
q
Halfverse: c
sahasraśaḥ
pavanarajo
'bʰramohitā
;
mahānila
pracalita
pādape
vane
sahasraśaḥ
pavana-rajo
_abʰra-mohitā
mahā
_anila
pracalita
pādape
vane
/13/
q
Verse: 14
Halfverse: a
tataḥ
kʰago
vadanam
amitratāpanaḥ
;
samāharat
paricapalo
mahābalaḥ
tataḥ
kʰago
vadanam
amitra-tāpanaḥ
samāharat
paricapalo
mahā-balaḥ
/
q
Halfverse: c
niṣūdayan
bahuvidʰa
matsyabʰakṣiṇo
;
bubʰukṣito
gaganacareśvaras
tadā
niṣūdayan
bahu-vidʰa
matsya-bʰakṣiṇo
bubʰukṣito
gagana-cara
_īśvaras
tadā
/14/
(E)14q
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.