TITUS
Mahabharata
Part No. 24
Previous part

Chapter: 24 
Adhyāya 24


Verse: 1  {Sūta uvāca}
Halfverse: a    
ity ukto garuḍaḥ sarpair   tato mātaram abravīt
   
ity ukto garuḍaḥ sarpair   tato mātaram abravīt /
Halfverse: c    
gaccʰāmy amr̥tam āhartuṃ   bʰakṣyam iccʰāmi veditum
   
gaccʰāmy amr̥tam āhartuṃ   bʰakṣyam iccʰāmi veditum /1/

Verse: 2 
{Vinatovāca}
Halfverse: a    
samudrakukṣāv ekānte   niṣādālayam uttamam
   
samudra-kukṣāv ekānte   niṣāda_ālayam uttamam /
Halfverse: c    
sahasrāṇām anekānāṃ   tān bʰuktvāmr̥tam ānaya
   
sahasrāṇām anekānāṃ   tān bʰuktvā_amr̥tam ānaya /2/

Verse: 3 
Halfverse: a    
na tu te brāhmaṇaṃ hantuṃ   kāryā buddʰiḥ kadā cana
   
na tu te brāhmaṇaṃ hantuṃ   kāryā buddʰiḥ kadācana /
Halfverse: c    
avadʰyasarvabʰūtānāṃ   brāhmaṇo hy analopamaḥ
   
avadʰya-sarva-bʰūtānāṃ   brāhmaṇo hy anala_upamaḥ /3/

Verse: 4 
Halfverse: a    
agnir arko viṣaṃ śastraṃ   vipro bʰavati kopitaḥ
   
agnir arko viṣaṃ śastraṃ   vipro bʰavati kopitaḥ /
Halfverse: c    
bʰūtānām agrabʰug vipro   varṇaśreṣṭʰaḥ pitā guruḥ {!}
   
bʰūtānām agrabʰug vipro   varṇa-śreṣṭʰaḥ pitā guruḥ /4/ {!}

Verse: 5 
{Garuḍa uvāca}
Halfverse: a    
yatʰāham abʰijānīyāṃ   brāhmaṇaṃ lakṣaṇaiḥ śubʰaiḥ
   
yatʰā_aham abʰijānīyāṃ   brāhmaṇaṃ lakṣaṇaiḥ śubʰaiḥ /
Halfverse: c    
tan me kāraṇato mātaḥ   pr̥ccʰato vaktum arhasi
   
tan me kāraṇato mātaḥ   pr̥ccʰato vaktum arhasi /5/ ՙ

Verse: 6 
{Vinatovāca}
Halfverse: a    
yas te kaṇṭʰam anuprāpto   nigīrṇaṃ baḍiśaṃ yatʰā
   
yas te kaṇṭʰam anuprāpto   nigīrṇaṃ baḍiśaṃ yatʰā /
Halfverse: c    
dahed aṅgāravat putra   taṃ vidyād bāhmaṇarṣabʰam
   
dahed aṅgāravat putra   taṃ vidyād bāhmaṇa-r̥ṣabʰam /6/

Verse: 7 
{Sūta uvāca}
Halfverse: a    
provāca cainaṃ vinatā   putrahārdād idaṃ vacaḥ
   
provāca ca_enaṃ vinatā   putra-hārdād idaṃ vacaḥ /
Halfverse: c    
jānanty apy atulaṃ vīryam   āśīrvādasamanvitam
   
jānanty apy atulaṃ vīryam   āśīr-vāda-samanvitam /7/

Verse: 8 
Halfverse: a    
pakṣau te mārutaḥ pātu   candraḥ pr̥ṣṭʰaṃ tu putraka
   
pakṣau te mārutaḥ pātu   candraḥ pr̥ṣṭʰaṃ tu putraka /
Halfverse: c    
śiras tu pātu te vahnir   bʰāskaraḥ sarvam eva tu
   
śiras tu pātu te vahnir   bʰāskaraḥ sarvam eva tu /8/

Verse: 9 
Halfverse: a    
ahaṃ ca te sadā putra   śānti svasti parāyaṇā
   
ahaṃ ca te sadā putra   śānti svasti parāyaṇā /
Halfverse: c    
ariṣṭaṃ vraja pantʰānaṃ   vatsa kāryārtʰasiddʰaye
   
ariṣṭaṃ vraja pantʰānaṃ   vatsa kārya_artʰa-siddʰaye /9/


Verse: 10 
Halfverse: a    
tataḥ sa mātur vacanaṃ niśamya; vitatya pakṣau nabʰa utpapāta
   
tataḥ sa mātur vacanaṃ niśamya   vitatya pakṣau nabʰa\ utpapāta /
Halfverse: c    
tato niṣādān balavān upāgamad; bubʰukṣitaḥ kāla ivāntako mahān
   
tato niṣādān balavān upāgamad   bubʰukṣitaḥ kāla\ iva_antako mahān /10/

Verse: 11 
Halfverse: a    
sa tān niṣādān upasaṃharaṃs tadā; rajaḥ samuddʰūya nabʰaḥspr̥śaṃ mahat
   
sa tān niṣādān upasaṃharaṃs tadā   rajaḥ samuddʰūya nabʰaḥ-spr̥śaṃ mahat /
Halfverse: c    
samudrakukṣau ca viśoṣayan payaḥ; samīpagān bʰūmidʰarān vicālayan
   
samudra-kukṣau ca viśoṣayan payaḥ   samīpagān bʰūmi-dʰarān vicālayan /11/

Verse: 12 
Halfverse: a    
tataḥ sa cakre mahad ānanaṃ tadā; niṣādamārgaṃ pratirudʰya pakṣirāṭ
   
tataḥ sa cakre mahad ānanaṃ tadā   niṣāda-mārgaṃ pratirudʰya pakṣi-rāṭ /
Halfverse: c    
tato niṣādās tvaritāḥ pravavrajur; yato mukʰaṃ tasya bʰujaṃgabʰojitaḥ
   
tato niṣādās tvaritāḥ pravavrajur   yato mukʰaṃ tasya bʰujaṃga-bʰojitaḥ /12/

Verse: 13 
Halfverse: a    
tad ānanaṃ vivr̥tam atipramāṇavat; samabʰyayur gaganam ivārditāḥ kʰagāḥ
   
tad ānanaṃ vivr̥tam atipramāṇavat   samabʰyayur gaganam iva_arditāḥ kʰagāḥ / q
Halfverse: c    
sahasraśaḥ pavanarajo 'bʰramohitā; mahānila pracalita pādape vane
   
sahasraśaḥ pavana-rajo_abʰra-mohitā   mahā_anila pracalita pādape vane /13/ q

Verse: 14 
Halfverse: a    
tataḥ kʰago vadanam amitratāpanaḥ; samāharat paricapalo mahābalaḥ
   
tataḥ kʰago vadanam amitra-tāpanaḥ   samāharat paricapalo mahā-balaḥ / q
Halfverse: c    
niṣūdayan bahuvidʰa matsyabʰakṣiṇo; bubʰukṣito gaganacareśvaras tadā
   
niṣūdayan bahu-vidʰa matsya-bʰakṣiṇo   bubʰukṣito gagana-cara_īśvaras tadā /14/ (E)14q



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.