TITUS
Mahabharata
Part No. 25
Previous part

Chapter: 25 
Adhyāya 25


Verse: 1  {Sūta uvāca}
Halfverse: a    
tasya kaṇṭʰam anuprāpto   brāhmaṇaḥ saha bʰāryayā
   
tasya kaṇṭʰam anuprāpto   brāhmaṇaḥ saha bʰāryayā /
Halfverse: c    
dahan dīpta ivāṅgāras   tam uvācāntarikṣagaḥ
   
dahan dīpta\ iva_aṅgāras   tam uvāca_antarikṣagaḥ /1/

Verse: 2 
Halfverse: a    
dvijottama vinirgaccʰa   tūrṇam āsyād apāvr̥tān
   
dvija_uttama vinirgaccʰa   tūrṇam āsyād apāvr̥tān /
Halfverse: c    
na hi me brāhmaṇo vadʰyaḥ   pāpeṣv api rataḥ sadā
   
na hi me brāhmaṇo vadʰyaḥ   pāpeṣv api rataḥ sadā /2/

Verse: 3 
Halfverse: a    
bruvāṇam evaṃ garuḍaṃ   brāhmaṇaḥ samabʰāṣata
   
bruvāṇam evaṃ garuḍaṃ   brāhmaṇaḥ samabʰāṣata /
Halfverse: c    
niṣādī mama bʰāryeyaṃ   nirgaccʰatu mayā saha
   
niṣādī mama bʰāryā_iyaṃ   nirgaccʰatu mayā saha /3/

Verse: 4 
{Garuḍa uvāca}
Halfverse: a    
etām api niṣādīṃ tvaṃ   parigr̥hyāśu niṣpata
   
etām api niṣādīṃ tvaṃ   parigr̥hya_āśu niṣpata /
Halfverse: c    
tūrṇaṃ saṃbʰāvayātmānam   ajīrṇaṃ mama tejasā
   
tūrṇaṃ saṃbʰāvaya_ātmānam   ajīrṇaṃ mama tejasā /4/

Verse: 5 
{Sūta uvāca}
Halfverse: a    
tataḥ sa vipro niṣkrānto   niṣādī sahitas tadā
   
tataḥ sa vipro niṣkrānto   niṣādī sahitas tadā /
Halfverse: c    
vardʰayitvā ca garuḍam   iṣṭaṃ deśaṃ jagāma ha
   
vardʰayitvā ca garuḍam   iṣṭaṃ deśaṃ jagāma ha /5/

Verse: 6 
Halfverse: a    
sahabʰārye viniṣkrānte   tasmin vipre sa pakṣirāṭ
   
sahabʰārye viniṣkrānte   tasmin vipre sa pakṣi-rāṭ /
Halfverse: c    
vitatya pakṣāv ākāśam   utpapāta manojavaḥ
   
vitatya pakṣāv ākāśam   utpapāta mano-javaḥ /6/

Verse: 7 
Halfverse: a    
tato 'paśyat sa pitaraṃ   pr̥ṣṭʰaś cākʰyātavān pituḥ
   
tato_apaśyat sa pitaraṃ   pr̥ṣṭʰaś ca_ākʰyātavān pituḥ /
Halfverse: c    
ahaṃ hi sarpaiḥ prahitaḥ   somam āhartum udyataḥ
   
ahaṃ hi sarpaiḥ prahitaḥ   somam āhartum udyataḥ /
Halfverse: e    
mātur dāsya vimokṣārtʰam   āhariṣye tam adya vai
   
mātur dāsya vimokṣa_artʰam   āhariṣye tam adya vai /7/

Verse: 8 
Halfverse: a    
mātrā cāsmi samādiṣṭo   niṣādān bʰakṣayeti vai
   
mātrā ca_asmi samādiṣṭo   niṣādān bʰakṣaya_iti vai /
Halfverse: c    
na ca me tr̥ptir abʰavad   bʰakṣayitvā sahasraśaḥ
   
na ca me tr̥ptir abʰavad   bʰakṣayitvā sahasraśaḥ /8/

Verse: 9 
Halfverse: a    
tasmād bʰoktavyam aparaṃ   bʰagavan pradiśasva me
   
tasmād bʰoktavyam aparaṃ   bʰagavan pradiśasva me /
Halfverse: c    
yad bʰuktvāmr̥tam āhartuṃ   samartʰaḥ syām ahaṃ prabʰo
   
yad bʰuktvā_amr̥tam āhartuṃ   samartʰaḥ syām ahaṃ prabʰo /9/

Verse: 10 
{Kaśyapa uvāca}
Halfverse: a    
āsīd vibʰāvasur nāma   maharṣiḥ kopano bʰr̥śam
   
āsīd vibʰāvasur nāma   maharṣiḥ kopano bʰr̥śam /
Halfverse: c    
bʰrātā tasyānujaś cāsīt   supratīko mahātapāḥ
   
bʰrātā tasya_anujaś ca_āsīt   supratīko mahā-tapāḥ /10/

Verse: 11 
Halfverse: a    
sa neccʰati dʰanaṃ bʰrātrā   sahaikastʰaṃ mahāmuniḥ
   
sa na_iccʰati dʰanaṃ bʰrātrā   saha_ekastʰaṃ mahā-muniḥ /
Halfverse: c    
vibʰāgaṃ kīrtayaty eva   supratīko 'tʰa nityaśaḥ
   
vibʰāgaṃ kīrtayaty eva   supratīko_atʰa nityaśaḥ /11/

Verse: 12 
Halfverse: a    
atʰābravīc ca taṃ bʰrātā   supratīkaṃ vibʰāvasuḥ
   
atʰa_abravīc ca taṃ bʰrātā   supratīkaṃ vibʰāvasuḥ /
Halfverse: c    
vibʰāgaṃ bahavo mohāt   kartum iccʰanti nityadā
   
vibʰāgaṃ bahavo mohāt   kartum iccʰanti nityadā /
Halfverse: e    
tato vibʰaktā anyonyaṃ   nādriyante 'rtʰamohitāḥ
   
tato vibʰaktā\ anyonyaṃ   na_ādriyante_artʰa-mohitāḥ /12/ ՙ

Verse: 13 
Halfverse: a    
tataḥ svārtʰaparān mūḍʰān   pr̥tʰag bʰūtān svakair dʰanaiḥ
   
tataḥ sva_artʰa-parān mūḍʰān   pr̥tʰag bʰūtān svakair dʰanaiḥ /
Halfverse: c    
viditvā bʰedayanty etān   amitrā mitrarūpiṇaḥ
   
viditvā bʰedayanty etān   amitrā mitra-rūpiṇaḥ /13/

Verse: 14 
Halfverse: a    
viditvā cāpare bʰinnān   antareṣu patanty atʰa
   
viditvā ca_apare bʰinnān   antareṣu patanty atʰa /
Halfverse: c    
bʰinnānām atulo nāśaḥ   kṣipram eva pravartate
   
bʰinnānām atulo nāśaḥ   kṣipram eva pravartate /14/

Verse: 15 
Halfverse: a    
tasmāc caiva vibʰāgārtʰaṃ   na praśaṃsanti paṇḍitāḥ
   
tasmāc caiva vibʰāga_artʰaṃ   na praśaṃsanti paṇḍitāḥ /
Halfverse: c    
guru śāstre nibaddʰānām   anyonyam abʰiśaṅkinām
   
guru śāstre nibaddʰānām   anyonyam abʰiśaṅkinām /15/

Verse: 16 
Halfverse: a    
niyantuṃ na hi śakyas tvaṃ   bʰedano dʰanam iccʰasi
   
niyantuṃ na hi śakyas tvaṃ   bʰedano dʰanam iccʰasi /
Halfverse: c    
yasmāt tasmāt supratīka   hastitvaṃ samavāpsyasi
   
yasmāt tasmāt supratīka   hastitvaṃ samavāpsyasi /16/

Verse: 17 
Halfverse: a    
śaptas tv evaṃ supratīko   vibʰāvasum atʰābravīt
   
śaptas tv evaṃ supratīko   vibʰāvasum atʰa_abravīt /
Halfverse: c    
tvam apy antarjalacaraḥ   kaccʰapaḥ saṃbʰaviṣyasi
   
tvam apy antar-jala-caraḥ   kaccʰapaḥ saṃbʰaviṣyasi /17/

Verse: 18 
Halfverse: a    
evam anyonyaśāpāt tau   supratīka vibʰāvasū
   
evam anyonya-śāpāt tau   supratīka vibʰāvasū /
Halfverse: c    
gajakaccʰapatāṃ prāptāv   artʰārtʰaṃ mūḍʰacetasau
   
gaja-kaccʰapatāṃ prāptāv   artʰa_artʰaṃ mūḍʰa-cetasau /18/

Verse: 19 
Halfverse: a    
roṣadoṣānuṣaṅgeṇa   tiryagyonigatāv api
   
roṣa-doṣa_anuṣaṅgeṇa   tiryag-yoni-gatāv api /
Halfverse: c    
parasparadveṣaratau   pramāṇa baladarpitau
   
paraspara-dveṣa-ratau   pramāṇa bala-darpitau /19/

Verse: 20 
Halfverse: a    
sarasy asmin mahākāyau   pūrvavairānusāriṇau
   
sarasy asmin mahā-kāyau   pūrva-vaira_anusāriṇau /
Halfverse: c    
tayor ekataraḥ śrīmān   samupaiti mahāgajaḥ
   
tayor ekataraḥ śrīmān   samupaiti mahā-gajaḥ /20/

Verse: 21 
Halfverse: a    
tasya br̥ṃhita śabdena   kūrmo 'py antarjale śayaḥ
   
tasya br̥ṃhita śabdena   kūrmo_apy antar-jale śayaḥ /
Halfverse: c    
uttʰito 'sau mahākāyaḥ   kr̥tsnaṃ saṃkṣobʰayan saraḥ
   
uttʰito_asau mahā-kāyaḥ   kr̥tsnaṃ saṃkṣobʰayan saraḥ /21/

Verse: 22 
Halfverse: a    
taṃ dr̥ṣṭvāveṣṭita karaḥ   pataty eṣa gajo jalam
   
taṃ dr̥ṣṭvā_āveṣṭita karaḥ   pataty eṣa gajo jalam /
Halfverse: c    
dantahastāgra lāṅgūlapādavegena   vīryavān
   
danta-hasta_agra lāṅgūla-pāda-vegena   vīryavān /22/

Verse: 23 
Halfverse: a    
taṃ vikṣobʰayamāṇaṃ tu   saro bahu jʰaṣākulam
   
taṃ vikṣobʰayamāṇaṃ tu   saro bahu jʰaṣa_ākulam /
Halfverse: c    
kūrmo 'py abʰyudyata śirā   yuddʰāyābʰyeti vīryavān
   
kūrmo_apy abʰyudyata śirā   yuddʰāya_abʰyeti vīryavān /23/

Verse: 24 
Halfverse: a    
ṣaḍ uccʰrito yojanāni   gajas tad dviguṇāyataḥ
   
ṣaḍ uccʰrito yojanāni   gajas tad dviguṇa_āyataḥ /
Halfverse: c    
kūrmas triyojanotsedʰo   daśayojanamaṇḍalaḥ
   
kūrmas tri-yojana_utsedʰo   daśa-yojana-maṇḍalaḥ /24/

Verse: 25 
Halfverse: a    
tāv etau yuddʰasaṃmattau   parasparajayaiṣiṇau
   
tāv etau yuddʰa-saṃmattau   paraspara-jaya_eṣiṇau /
Halfverse: c    
upayujyāśu karmedaṃ   sādʰayepsitam ātmanaḥ
   
upayujya_āśu karma_idaṃ   sādʰaya_īpsitam ātmanaḥ /25/

Verse: 26 
{Sūta uvāca}
Halfverse: a    
sa tac cʰrutvā pitur vākyaṃ   bʰīmavego 'ntarikṣagaḥ
   
sa tat śrutvā pitur vākyaṃ   bʰīma-vego_antarikṣagaḥ /
Halfverse: c    
nakʰena jagam ekena   kūrmam ekena cākṣipat
   
nakʰena jagam ekena   kūrmam ekena ca_ākṣipat /26/

Verse: 27 
Halfverse: a    
samutpapāta cākāśaṃ   tata uccair vihaṃgamaḥ
   
samutpapāta ca_ākāśaṃ   tata\ uccair vihaṃgamaḥ /
Halfverse: c    
so 'lamba tīrtʰam āsādya   deva vr̥kṣān upāgamat
   
so_alamba tīrtʰam āsādya   deva vr̥kṣān upāgamat /27/

Verse: 28 
Halfverse: a    
te bʰītāḥ samakampanta   tasya pakṣānilāhatāḥ
   
te bʰītāḥ samakampanta   tasya pakṣa_anila_āhatāḥ /
Halfverse: c    
na no bʰañjyād iti tadā   divyāḥ kanakaśākʰinaḥ
   
na no bʰañjyād iti tadā   divyāḥ kanaka-śākʰinaḥ /28/

Verse: 29 
Halfverse: a    
pracalāṅgān sa tān dr̥ṣṭvā   manoratʰapʰalāṅkurān
   
pracala_aṅgān sa tān dr̥ṣṭvā   mano-ratʰa-pʰala_aṅkurān /
Halfverse: c    
anyān atularūpāṅgān   upacakrāma kʰecaraḥ
   
anyān atula-rūpa_aṅgān   upacakrāma kʰe-caraḥ /29/

Verse: 30 
Halfverse: a    
kāñcanai rājataiś caiva   pʰalair vaiḍūrya śākʰinaḥ
   
kāñcanai rājataiś caiva   pʰalair vaiḍūrya śākʰinaḥ /
Halfverse: c    
sāgarāmbuparikṣiptān   bʰrājamānān mahādrumān
   
sāgara_ambu-parikṣiptān   bʰrājamānān mahā-drumān /30/

Verse: 31 
Halfverse: a    
tam uvāca kʰaga śreṣṭʰaṃ   tatra rohiṇa pādapaḥ
   
tam uvāca kʰaga śreṣṭʰaṃ   tatra rohiṇa pādapaḥ /
Halfverse: c    
atipravr̥ddʰaḥ sumahān   āpatantaṃ manojavam
   
atipravr̥ddʰaḥ sumahān   āpatantaṃ mano-javam /31/

Verse: 32 
Halfverse: a    
yaiṣā mama mahāśākʰā   śatayojanam āyatā
   
_eṣā mama mahā-śākʰā   śata-yojanam āyatā /
Halfverse: c    
etām āstʰāya śākʰāṃ tvaṃ   kʰādemau gajakaccʰapau
   
etām āstʰāya śākʰāṃ tvaṃ   kʰāda_imau gaja-kaccʰapau /32/


Verse: 33 
Halfverse: a    
tato drumaṃ patagasahasrasevitaṃ; mahīdʰara pratimavapuḥ prakampayan
   
tato drumaṃ pataga-sahasra-sevitaṃ   mahī-dʰara pratima-vapuḥ prakampayan / q
Halfverse: c    
kʰagottamo drutam abʰipatya vegavān; babʰañja tām avirala patrasaṃvr̥tām
   
kʰaga_uttamo drutam abʰipatya vegavān   babʰañja tām avirala patra-saṃvr̥tām /33/ (E)33q



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.