TITUS
Mahabharata
Part No. 25
Chapter: 25
Adhyāya
25
Verse: 1
{Sūta
uvāca}
Halfverse: a
tasya
kaṇṭʰam
anuprāpto
brāhmaṇaḥ
saha
bʰāryayā
tasya
kaṇṭʰam
anuprāpto
brāhmaṇaḥ
saha
bʰāryayā
/
Halfverse: c
dahan
dīpta
ivāṅgāras
tam
uvācāntarikṣagaḥ
dahan
dīpta\
iva
_aṅgāras
tam
uvāca
_antarikṣagaḥ
/1/
Verse: 2
Halfverse: a
dvijottama
vinirgaccʰa
tūrṇam
āsyād
apāvr̥tān
dvija
_uttama
vinirgaccʰa
tūrṇam
āsyād
apāvr̥tān
/
Halfverse: c
na
hi
me
brāhmaṇo
vadʰyaḥ
pāpeṣv
api
rataḥ
sadā
na
hi
me
brāhmaṇo
vadʰyaḥ
pāpeṣv
api
rataḥ
sadā
/2/
Verse: 3
Halfverse: a
bruvāṇam
evaṃ
garuḍaṃ
brāhmaṇaḥ
samabʰāṣata
bruvāṇam
evaṃ
garuḍaṃ
brāhmaṇaḥ
samabʰāṣata
/
Halfverse: c
niṣādī
mama
bʰāryeyaṃ
nirgaccʰatu
mayā
saha
niṣādī
mama
bʰāryā
_iyaṃ
nirgaccʰatu
mayā
saha
/3/
Verse: 4
{Garuḍa
uvāca}
Halfverse: a
etām
api
niṣādīṃ
tvaṃ
parigr̥hyāśu
niṣpata
etām
api
niṣādīṃ
tvaṃ
parigr̥hya
_āśu
niṣpata
/
Halfverse: c
tūrṇaṃ
saṃbʰāvayātmānam
ajīrṇaṃ
mama
tejasā
tūrṇaṃ
saṃbʰāvaya
_ātmānam
ajīrṇaṃ
mama
tejasā
/4/
Verse: 5
{Sūta
uvāca}
Halfverse: a
tataḥ
sa
vipro
niṣkrānto
niṣādī
sahitas
tadā
tataḥ
sa
vipro
niṣkrānto
niṣādī
sahitas
tadā
/
Halfverse: c
vardʰayitvā
ca
garuḍam
iṣṭaṃ
deśaṃ
jagāma
ha
vardʰayitvā
ca
garuḍam
iṣṭaṃ
deśaṃ
jagāma
ha
/5/
Verse: 6
Halfverse: a
sahabʰārye
viniṣkrānte
tasmin
vipre
sa
pakṣirāṭ
sahabʰārye
viniṣkrānte
tasmin
vipre
sa
pakṣi-rāṭ
/
Halfverse: c
vitatya
pakṣāv
ākāśam
utpapāta
manojavaḥ
vitatya
pakṣāv
ākāśam
utpapāta
mano-javaḥ
/6/
Verse: 7
Halfverse: a
tato
'paśyat
sa
pitaraṃ
pr̥ṣṭʰaś
cākʰyātavān
pituḥ
tato
_apaśyat
sa
pitaraṃ
pr̥ṣṭʰaś
ca
_ākʰyātavān
pituḥ
/
Halfverse: c
ahaṃ
hi
sarpaiḥ
prahitaḥ
somam
āhartum
udyataḥ
ahaṃ
hi
sarpaiḥ
prahitaḥ
somam
āhartum
udyataḥ
/
Halfverse: e
mātur
dāsya
vimokṣārtʰam
āhariṣye
tam
adya
vai
mātur
dāsya
vimokṣa
_artʰam
āhariṣye
tam
adya
vai
/7/
Verse: 8
Halfverse: a
mātrā
cāsmi
samādiṣṭo
niṣādān
bʰakṣayeti
vai
mātrā
ca
_asmi
samādiṣṭo
niṣādān
bʰakṣaya
_iti
vai
/
Halfverse: c
na
ca
me
tr̥ptir
abʰavad
bʰakṣayitvā
sahasraśaḥ
na
ca
me
tr̥ptir
abʰavad
bʰakṣayitvā
sahasraśaḥ
/8/
Verse: 9
Halfverse: a
tasmād
bʰoktavyam
aparaṃ
bʰagavan
pradiśasva
me
tasmād
bʰoktavyam
aparaṃ
bʰagavan
pradiśasva
me
/
Halfverse: c
yad
bʰuktvāmr̥tam
āhartuṃ
samartʰaḥ
syām
ahaṃ
prabʰo
yad
bʰuktvā
_amr̥tam
āhartuṃ
samartʰaḥ
syām
ahaṃ
prabʰo
/9/
Verse: 10
{Kaśyapa
uvāca}
Halfverse: a
āsīd
vibʰāvasur
nāma
maharṣiḥ
kopano
bʰr̥śam
āsīd
vibʰāvasur
nāma
maharṣiḥ
kopano
bʰr̥śam
/
Halfverse: c
bʰrātā
tasyānujaś
cāsīt
supratīko
mahātapāḥ
bʰrātā
tasya
_anujaś
ca
_āsīt
supratīko
mahā-tapāḥ
/10/
Verse: 11
Halfverse: a
sa
neccʰati
dʰanaṃ
bʰrātrā
sahaikastʰaṃ
mahāmuniḥ
sa
na
_iccʰati
dʰanaṃ
bʰrātrā
saha
_ekastʰaṃ
mahā-muniḥ
/
Halfverse: c
vibʰāgaṃ
kīrtayaty
eva
supratīko
'tʰa
nityaśaḥ
vibʰāgaṃ
kīrtayaty
eva
supratīko
_atʰa
nityaśaḥ
/11/
Verse: 12
Halfverse: a
atʰābravīc
ca
taṃ
bʰrātā
supratīkaṃ
vibʰāvasuḥ
atʰa
_abravīc
ca
taṃ
bʰrātā
supratīkaṃ
vibʰāvasuḥ
/
Halfverse: c
vibʰāgaṃ
bahavo
mohāt
kartum
iccʰanti
nityadā
vibʰāgaṃ
bahavo
mohāt
kartum
iccʰanti
nityadā
/
Halfverse: e
tato
vibʰaktā
anyonyaṃ
nādriyante
'rtʰamohitāḥ
tato
vibʰaktā\
anyonyaṃ
na
_ādriyante
_artʰa-mohitāḥ
/12/
ՙ
Verse: 13
Halfverse: a
tataḥ
svārtʰaparān
mūḍʰān
pr̥tʰag
bʰūtān
svakair
dʰanaiḥ
tataḥ
sva
_artʰa-parān
mūḍʰān
pr̥tʰag
bʰūtān
svakair
dʰanaiḥ
/
Halfverse: c
viditvā
bʰedayanty
etān
amitrā
mitrarūpiṇaḥ
viditvā
bʰedayanty
etān
amitrā
mitra-rūpiṇaḥ
/13/
Verse: 14
Halfverse: a
viditvā
cāpare
bʰinnān
antareṣu
patanty
atʰa
viditvā
ca
_apare
bʰinnān
antareṣu
patanty
atʰa
/
Halfverse: c
bʰinnānām
atulo
nāśaḥ
kṣipram
eva
pravartate
bʰinnānām
atulo
nāśaḥ
kṣipram
eva
pravartate
/14/
Verse: 15
Halfverse: a
tasmāc
caiva
vibʰāgārtʰaṃ
na
praśaṃsanti
paṇḍitāḥ
tasmāc
caiva
vibʰāga
_artʰaṃ
na
praśaṃsanti
paṇḍitāḥ
/
Halfverse: c
guru
śāstre
nibaddʰānām
anyonyam
abʰiśaṅkinām
guru
śāstre
nibaddʰānām
anyonyam
abʰiśaṅkinām
/15/
Verse: 16
Halfverse: a
niyantuṃ
na
hi
śakyas
tvaṃ
bʰedano
dʰanam
iccʰasi
niyantuṃ
na
hi
śakyas
tvaṃ
bʰedano
dʰanam
iccʰasi
/
Halfverse: c
yasmāt
tasmāt
supratīka
hastitvaṃ
samavāpsyasi
yasmāt
tasmāt
supratīka
hastitvaṃ
samavāpsyasi
/16/
Verse: 17
Halfverse: a
śaptas
tv
evaṃ
supratīko
vibʰāvasum
atʰābravīt
śaptas
tv
evaṃ
supratīko
vibʰāvasum
atʰa
_abravīt
/
Halfverse: c
tvam
apy
antarjalacaraḥ
kaccʰapaḥ
saṃbʰaviṣyasi
tvam
apy
antar-jala-caraḥ
kaccʰapaḥ
saṃbʰaviṣyasi
/17/
Verse: 18
Halfverse: a
evam
anyonyaśāpāt
tau
supratīka
vibʰāvasū
evam
anyonya-śāpāt
tau
supratīka
vibʰāvasū
/
Halfverse: c
gajakaccʰapatāṃ
prāptāv
artʰārtʰaṃ
mūḍʰacetasau
gaja-kaccʰapatāṃ
prāptāv
artʰa
_artʰaṃ
mūḍʰa-cetasau
/18/
Verse: 19
Halfverse: a
roṣadoṣānuṣaṅgeṇa
tiryagyonigatāv
api
roṣa-doṣa
_anuṣaṅgeṇa
tiryag-yoni-gatāv
api
/
Halfverse: c
parasparadveṣaratau
pramāṇa
baladarpitau
paraspara-dveṣa-ratau
pramāṇa
bala-darpitau
/19/
Verse: 20
Halfverse: a
sarasy
asmin
mahākāyau
pūrvavairānusāriṇau
sarasy
asmin
mahā-kāyau
pūrva-vaira
_anusāriṇau
/
Halfverse: c
tayor
ekataraḥ
śrīmān
samupaiti
mahāgajaḥ
tayor
ekataraḥ
śrīmān
samupaiti
mahā-gajaḥ
/20/
Verse: 21
Halfverse: a
tasya
br̥ṃhita
śabdena
kūrmo
'py
antarjale
śayaḥ
tasya
br̥ṃhita
śabdena
kūrmo
_apy
antar-jale
śayaḥ
/
Halfverse: c
uttʰito
'sau
mahākāyaḥ
kr̥tsnaṃ
saṃkṣobʰayan
saraḥ
uttʰito
_asau
mahā-kāyaḥ
kr̥tsnaṃ
saṃkṣobʰayan
saraḥ
/21/
Verse: 22
Halfverse: a
taṃ
dr̥ṣṭvāveṣṭita
karaḥ
pataty
eṣa
gajo
jalam
taṃ
dr̥ṣṭvā
_āveṣṭita
karaḥ
pataty
eṣa
gajo
jalam
/
Halfverse: c
dantahastāgra
lāṅgūlapādavegena
vīryavān
danta-hasta
_agra
lāṅgūla-pāda-vegena
vīryavān
/22/
Verse: 23
Halfverse: a
taṃ
vikṣobʰayamāṇaṃ
tu
saro
bahu
jʰaṣākulam
taṃ
vikṣobʰayamāṇaṃ
tu
saro
bahu
jʰaṣa
_ākulam
/
Halfverse: c
kūrmo
'py
abʰyudyata
śirā
yuddʰāyābʰyeti
vīryavān
kūrmo
_apy
abʰyudyata
śirā
yuddʰāya
_abʰyeti
vīryavān
/23/
Verse: 24
Halfverse: a
ṣaḍ
uccʰrito
yojanāni
gajas
tad
dviguṇāyataḥ
ṣaḍ
uccʰrito
yojanāni
gajas
tad
dviguṇa
_āyataḥ
/
Halfverse: c
kūrmas
triyojanotsedʰo
daśayojanamaṇḍalaḥ
kūrmas
tri-yojana
_utsedʰo
daśa-yojana-maṇḍalaḥ
/24/
Verse: 25
Halfverse: a
tāv
etau
yuddʰasaṃmattau
parasparajayaiṣiṇau
tāv
etau
yuddʰa-saṃmattau
paraspara-jaya
_eṣiṇau
/
Halfverse: c
upayujyāśu
karmedaṃ
sādʰayepsitam
ātmanaḥ
upayujya
_āśu
karma
_idaṃ
sādʰaya
_īpsitam
ātmanaḥ
/25/
Verse: 26
{Sūta
uvāca}
Halfverse: a
sa
tac
cʰrutvā
pitur
vākyaṃ
bʰīmavego
'ntarikṣagaḥ
sa
tat
śrutvā
pitur
vākyaṃ
bʰīma-vego
_antarikṣagaḥ
/
Halfverse: c
nakʰena
jagam
ekena
kūrmam
ekena
cākṣipat
nakʰena
jagam
ekena
kūrmam
ekena
ca
_ākṣipat
/26/
Verse: 27
Halfverse: a
samutpapāta
cākāśaṃ
tata
uccair
vihaṃgamaḥ
samutpapāta
ca
_ākāśaṃ
tata\
uccair
vihaṃgamaḥ
/
Halfverse: c
so
'lamba
tīrtʰam
āsādya
deva
vr̥kṣān
upāgamat
so
_alamba
tīrtʰam
āsādya
deva
vr̥kṣān
upāgamat
/27/
Verse: 28
Halfverse: a
te
bʰītāḥ
samakampanta
tasya
pakṣānilāhatāḥ
te
bʰītāḥ
samakampanta
tasya
pakṣa
_anila
_āhatāḥ
/
Halfverse: c
na
no
bʰañjyād
iti
tadā
divyāḥ
kanakaśākʰinaḥ
na
no
bʰañjyād
iti
tadā
divyāḥ
kanaka-śākʰinaḥ
/28/
Verse: 29
Halfverse: a
pracalāṅgān
sa
tān
dr̥ṣṭvā
manoratʰapʰalāṅkurān
pracala
_aṅgān
sa
tān
dr̥ṣṭvā
mano-ratʰa-pʰala
_aṅkurān
/
Halfverse: c
anyān
atularūpāṅgān
upacakrāma
kʰecaraḥ
anyān
atula-rūpa
_aṅgān
upacakrāma
kʰe-caraḥ
/29/
Verse: 30
Halfverse: a
kāñcanai
rājataiś
caiva
pʰalair
vaiḍūrya
śākʰinaḥ
kāñcanai
rājataiś
caiva
pʰalair
vaiḍūrya
śākʰinaḥ
/
Halfverse: c
sāgarāmbuparikṣiptān
bʰrājamānān
mahādrumān
sāgara
_ambu-parikṣiptān
bʰrājamānān
mahā-drumān
/30/
Verse: 31
Halfverse: a
tam
uvāca
kʰaga
śreṣṭʰaṃ
tatra
rohiṇa
pādapaḥ
tam
uvāca
kʰaga
śreṣṭʰaṃ
tatra
rohiṇa
pādapaḥ
/
Halfverse: c
atipravr̥ddʰaḥ
sumahān
āpatantaṃ
manojavam
atipravr̥ddʰaḥ
sumahān
āpatantaṃ
mano-javam
/31/
Verse: 32
Halfverse: a
yaiṣā
mama
mahāśākʰā
śatayojanam
āyatā
yā
_eṣā
mama
mahā-śākʰā
śata-yojanam
āyatā
/
Halfverse: c
etām
āstʰāya
śākʰāṃ
tvaṃ
kʰādemau
gajakaccʰapau
etām
āstʰāya
śākʰāṃ
tvaṃ
kʰāda
_imau
gaja-kaccʰapau
/32/
Verse: 33
Halfverse: a
tato
drumaṃ
patagasahasrasevitaṃ
;
mahīdʰara
pratimavapuḥ
prakampayan
tato
drumaṃ
pataga-sahasra-sevitaṃ
mahī-dʰara
pratima-vapuḥ
prakampayan
/
q
Halfverse: c
kʰagottamo
drutam
abʰipatya
vegavān
;
babʰañja
tām
avirala
patrasaṃvr̥tām
kʰaga
_uttamo
drutam
abʰipatya
vegavān
babʰañja
tām
avirala
patra-saṃvr̥tām
/33/
(E)33q
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.