TITUS
Mahabharata
Part No. 26
Chapter: 26
Adhyāya
26
Verse: 1
{Sūta
uvāca}
Halfverse: a
spr̥ṣṭamātrā
tu
padbʰyāṃ
sa
garuḍena
balīyasā
spr̥ṣṭa-mātrā
tu
padbʰyāṃ
sa
garuḍena
balīyasā
/
Halfverse: c
abʰajyata
taroḥ
śākʰā
bʰagnāṃ
cainām
adʰārayat
abʰajyata
taroḥ
śākʰā
bʰagnāṃ
ca
_enām
adʰārayat
/1/
Verse: 2
Halfverse: a
tāṃ
bʰagnāṃ
sa
mahāśākʰāṃ
smayan
samavalokayan
tāṃ
bʰagnāṃ
sa
mahā-śākʰāṃ
smayan
samavalokayan
/
Halfverse: c
atʰātra
lambato
'paśyad
vālakʰilyān
adʰomukʰān
atʰa
_atra
lambato
_apaśyad
vālakʰilyān
adʰo-mukʰān
/2/
Verse: 3
Halfverse: a
sa
tadvināśasaṃtrāsād
anupatya
kʰagādʰipaḥ
sa
tad-vināśa-saṃtrāsād
anupatya
kʰaga
_adʰipaḥ
/
Halfverse: c
śākʰām
āsyena
jagrāha
teṣām
evānvavekṣayā
śākʰām
āsyena
jagrāha
teṣām
eva
_anvavekṣayā
/
Halfverse: e
śanaiḥ
paryapatat
pakṣī
parvatān
praviśātayan
śanaiḥ
paryapatat
pakṣī
parvatān
praviśātayan
/3/
Verse: 4
Halfverse: a
evaṃ
so
'bʰyapatad
deśān
bahūn
sagaja
kaccʰapaḥ
evaṃ
so
_abʰyapatad
deśān
bahūn
sagaja
kaccʰapaḥ
/
Halfverse: c
dayārtʰaṃ
vālakʰilyānāṃ
na
ca
stʰānam
avindata
dayā
_artʰaṃ
vālakʰilyānāṃ
na
ca
stʰānam
avindata
/4/
Verse: 5
Halfverse: a
sa
gatvā
parvataśreṣṭʰaṃ
gandʰamādanam
avyayam
sa
gatvā
parvata-śreṣṭʰaṃ
gandʰa-mādanam
avyayam
/
Halfverse: c
dadarśa
kaśyapaṃ
tatra
pitaraṃ
tapasi
stʰitam
dadarśa
kaśyapaṃ
tatra
pitaraṃ
tapasi
stʰitam
/5/
Verse: 6
Halfverse: a
dadarśa
taṃ
pitā
cāpi
divyarūpaṃ
vihaṃgamam
dadarśa
taṃ
pitā
ca
_api
divya-rūpaṃ
vihaṃgamam
/
Halfverse: c
tejo
vīryabalopetaṃ
manomārutaraṃhasam
tejo
vīrya-bala
_upetaṃ
mano-māruta-raṃhasam
/6/
Verse: 7
Halfverse: a
śailaśr̥ṅgapratīkāśaṃ
brahmadaṇḍam
ivodyatam
śaila-śr̥ṅga-pratīkāśaṃ
brahma-daṇḍam
iva
_udyatam
/
Halfverse: c
acintyam
anabʰijñeyaṃ
sarvabʰūtabʰayaṃkaram
acintyam
anabʰijñeyaṃ
sarva-bʰūta-bʰayaṃ-karam
/7/
Verse: 8
Halfverse: a
māyāvīryadʰaraṃ
sākṣād
agnim
iddʰam
ivodyatam
māyā-vīrya-dʰaraṃ
sākṣād
agnim
iddʰam
iva
_udyatam
/
Halfverse: c
apradʰr̥ṣyam
ajeyaṃ
ca
devadānavarākṣasaiḥ
apradʰr̥ṣyam
ajeyaṃ
ca
deva-dānava-rākṣasaiḥ
/8/
Verse: 9
Halfverse: a
bʰettāraṃ
giriśr̥ṅgāṇāṃ
nadī
jalaviśoṣaṇam
bʰettāraṃ
giri-śr̥ṅgāṇāṃ
nadī
jala-viśoṣaṇam
/
Halfverse: c
lokasaṃloḍanaṃ
gʰoraṃ
kr̥tāntasamadarśanam
loka-saṃloḍanaṃ
gʰoraṃ
kr̥ta
_anta-sama-darśanam
/9/
Verse: 10
Halfverse: a
tam
āgatam
abʰiprekṣya
bʰagavān
kaśyapas
tadā
tam
āgatam
abʰiprekṣya
bʰagavān
kaśyapas
tadā
/
Halfverse: c
viditvā
cāsya
saṃkalpam
idaṃ
vacanam
abravīt
viditvā
ca
_asya
saṃkalpam
idaṃ
vacanam
abravīt
/10/
Verse: 11
Halfverse: a
putra
mā
sāhasaṃ
kārṣīr
mā
sadyo
lapsyase
vyatʰām
putra
mā
sāhasaṃ
kārṣīr
mā
sadyo
lapsyase
vyatʰām
/
Halfverse: c
mā
tvā
daheyuḥ
saṃkruddʰā
vālakʰilyā
marīcipāḥ
mā
tvā
daheyuḥ
saṃkruddʰā
vālakʰilyā
marīcipāḥ
/11/
Verse: 12
Halfverse: a
prasādayām
āsa
sa
tān
kaśyapaḥ
putrakāraṇāt
prasādayām
āsa
sa
tān
kaśyapaḥ
putra-kāraṇāt
/
Halfverse: c
vālakʰilyāṃs
tapaḥsiddʰān
idam
uddiśya
kāraṇam
vālakʰilyāṃs
tapaḥ-siddʰān
idam
uddiśya
kāraṇam
/12/
Verse: 13
Halfverse: a
prajāhitārtʰam
ārambʰo
garuḍasya
tapodʰanāḥ
prajā-hita
_artʰam
ārambʰo
garuḍasya
tapo-dʰanāḥ
/
Halfverse: c
cikīrṣati
mahat
karma
tadanujñātum
arhatʰa
cikīrṣati
mahat
karma
tad-anujñātum
arhatʰa
/13/
Verse: 14
Halfverse: a
evam
uktā
bʰagavatā
munayas
te
samabʰyayuḥ
evam
uktā
bʰagavatā
munayas
te
samabʰyayuḥ
/
Halfverse: c
muktvā
śākʰāṃ
giriṃ
puṇyaṃ
himavantaṃ
tapo
'rtʰinaḥ
muktvā
śākʰāṃ
giriṃ
puṇyaṃ
himavantaṃ
tapo
_artʰinaḥ
/14/
Verse: 15
Halfverse: a
tatas
teṣv
apayāteṣu
pitaraṃ
vinatātmajaḥ
tatas
teṣv
apayāteṣu
pitaraṃ
vinatā
_ātmajaḥ
/
Halfverse: c
śākʰā
vyākṣiptavadanaḥ
paryapr̥ccʰata
kaśyapam
śākʰā
vyākṣipta-vadanaḥ
paryapr̥ccʰata
kaśyapam
/15/
Verse: 16
Halfverse: a
bʰagavan
kva
vimuñcāmi
taruśākʰām
imām
aham
bʰagavan
kva
vimuñcāmi
taru-śākʰām
imām
aham
/
Halfverse: c
varjitaṃ
brāhmaṇair
deśam
ākʰyātu
bʰagavān
mama
varjitaṃ
brāhmaṇair
deśam
ākʰyātu
bʰagavān
mama
/16/
Verse: 17
Halfverse: a
tato
niṣpuruṣaṃ
śailaṃ
himasaṃruddʰa
kandaram
tato
niṣpuruṣaṃ
śailaṃ
hima-saṃruddʰa
kandaram
/
Halfverse: c
agamyaṃ
manasāpy
anyais
tasyācakʰyau
sa
kaśyapaḥ
agamyaṃ
manasā
_apy
anyais
tasya
_ācakʰyau
sa
kaśyapaḥ
/17/
q
Verse: 18
Halfverse: a
taṃ
parvata
mahākukṣim
āviśya
manasā
kʰagāḥ
taṃ
parvata
mahā-kukṣim
āviśya
manasā
kʰagāḥ
/
Halfverse: c
javenābʰyapatat
tārkṣyaḥ
saśākʰā
gajakaccʰapaḥ
javena
_abʰyapatat
tārkṣyaḥ
saśākʰā
gaja-kaccʰapaḥ
/18/
Verse: 19
Halfverse: a
na
tāṃ
vadʰraḥ
pariṇahec
cʰatacarmā
mahān
aṇuḥ
na
tāṃ
vadʰraḥ
pariṇahet
śata-carmā
mahān
aṇuḥ
/
Halfverse: c
śākʰino
mahatīṃ
śākʰāṃ
yāṃ
pragr̥hya
yayau
kʰagaḥ
śākʰino
mahatīṃ
śākʰāṃ
yāṃ
pragr̥hya
yayau
kʰagaḥ
/19/
Verse: 20
Halfverse: a
tataḥ
sa
śatasāhasraṃ
yojanāntaram
āgataḥ
tataḥ
sa
śata-sāhasraṃ
yojana
_antaram
āgataḥ
/
Halfverse: c
kālena
nātimahatā
garuḍaḥ
patatāṃ
varaḥ
kālena
nātimahatā
garuḍaḥ
patatāṃ
varaḥ
/20/
Verse: 21
Halfverse: a
sa
taṃ
gatvā
kṣaṇenaiva
parvataṃ
vacanāt
pituḥ
sa
taṃ
gatvā
kṣaṇena
_eva
parvataṃ
vacanāt
pituḥ
/
Halfverse: c
amuñcan
mahatīṃ
śākʰāṃ
sasvanāṃ
tatra
kʰecaraḥ
amuñcan
mahatīṃ
śākʰāṃ
sasvanāṃ
tatra
kʰe-caraḥ
/21/
Verse: 22
Halfverse: a
pakṣānilahataś
cāsya
prākampata
sa
śailarāṭ
pakṣa
_anila-hataś
ca
_asya
prākampata
sa
śaila-rāṭ
/
Halfverse: c
mumoca
puṣpavarṣaṃ
ca
samāgalita
pādapaḥ
mumoca
puṣpa-varṣaṃ
ca
samāgalita
pādapaḥ
/22/
Verse: 23
Halfverse: a
śr̥ṅgāṇi
ca
vyaśīryanta
gires
tasya
samantataḥ
śr̥ṅgāṇi
ca
vyaśīryanta
gires
tasya
samantataḥ
/
Halfverse: c
maṇikāñcanacitrāṇi
śobʰayanti
mahāgirim
maṇi-kāñcana-citrāṇi
śobʰayanti
mahā-girim
/23/
Verse: 24
Halfverse: a
śākʰino
bahavaś
cāpi
śākʰayābʰihatās
tayā
śākʰino
bahavaś
ca
_api
śākʰayā
_abʰihatās
tayā
/
Halfverse: c
kāñcanaiḥ
kusumair
bʰānti
vidyutvanta
ivāmbudāḥ
kāñcanaiḥ
kusumair
bʰānti
vidyutvanta\
iva
_ambudāḥ
/24/
Verse: 25
Halfverse: a
te
hemavikacā
bʰūyo
yuktāḥ
parvatadʰātubʰiḥ
te
hema-vikacā
bʰūyo
yuktāḥ
parvata-dʰātubʰiḥ
/
Halfverse: c
vyarājañ
śākʰinas
tatra
sūryāṃśupratirañjitāḥ
vyarājan
śākʰinas
tatra
sūrya
_aṃśu-pratirañjitāḥ
/25/
Verse: 26
Halfverse: a
tatas
tasya
gireḥ
śr̥ṅgam
āstʰāya
sa
kʰagottamaḥ
tatas
tasya
gireḥ
śr̥ṅgam
āstʰāya
sa
kʰaga
_uttamaḥ
/
Halfverse: c
bʰakṣayām
āsa
garuḍas
tāv
ubʰau
gajakaccʰapau
bʰakṣayām
āsa
garuḍas
tāv
ubʰau
gaja-kaccʰapau
/26/
Verse: 27
Halfverse: a
tataḥ
parvatakūṭāgrād
utpapāta
manojavaḥ
tataḥ
parvata-kūṭa
_agrād
utpapāta
mano-javaḥ
/
Halfverse: c
prāvartantātʰa
devānām
utpātā
bʰayavedinaḥ
prāvartanta
_atʰa
devānām
utpātā
bʰaya-vedinaḥ
/27/
Verse: 28
Halfverse: a
indrasya
varjaṃ
dayitaṃ
prajajvāla
vyatʰānvitam
indrasya
varjaṃ
dayitaṃ
prajajvāla
vyatʰā
_anvitam
/
Halfverse: c
sadʰūmā
cāpatat
sārcir
divolkā
nabʰasaś
cyutā
sadʰūmā
ca
_apatat
sārcir
diva
_ulkā
nabʰasaś
cyutā
/28/
Verse: 29
Halfverse: a
tatʰā
vasūnāṃ
rudrāṇām
ādityānāṃ
ca
sarvaśaḥ
tatʰā
vasūnāṃ
rudrāṇām
ādityānāṃ
ca
sarvaśaḥ
/
Halfverse: c
sādʰyānāṃ
marutāṃ
caiva
ye
cānye
devatā
gaṇāḥ
sādʰyānāṃ
marutāṃ
caiva
ye
ca
_anye
devatā
gaṇāḥ
/
Halfverse: e
svaṃ
svaṃ
praharaṇaṃ
teṣāṃ
parasparam
upādravat
svaṃ
svaṃ
praharaṇaṃ
teṣāṃ
parasparam
upādravat
/29/
Verse: 30
Halfverse: a
abʰūtapūrvaṃ
saṃgrāme
tadā
devāsure
'pi
ca
abʰūta-pūrvaṃ
saṃgrāme
tadā
deva
_asure
_api
ca
/
Halfverse: c
vavur
vātāḥ
sanirgʰātāḥ
petur
ulkāḥ
samantataḥ
vavur
vātāḥ
sanirgʰātāḥ
petur
ulkāḥ
samantataḥ
/30/
Verse: 31
Halfverse: a
nirabʰram
api
cākāśaṃ
prajagarja
mahāsvanam
nirabʰram
api
ca
_ākāśaṃ
prajagarja
mahā-svanam
/
Halfverse: c
devānām
api
yo
devaḥ
so
'py
avarṣad
asr̥k
tadā
devānām
api
yo
devaḥ
so
_apy
avarṣad
asr̥k
tadā
/31/
Verse: 32
Halfverse: a
mamlur
mālyāni
devānāṃ
śemus
tejāṃsi
caiva
hi
mamlur
mālyāni
devānāṃ
śemus
tejāṃsi
caiva
hi
/
Halfverse: c
utpātamegʰā
raudrāś
ca
vavarṣuḥ
śoṇitaṃ
bahu
utpāta-megʰā
raudrāś
ca
vavarṣuḥ
śoṇitaṃ
bahu
/
Halfverse: e
rajāṃsi
mukuṭāny
eṣām
uttʰitāni
vyadʰarṣayan
rajāṃsi
mukuṭāny
eṣām
uttʰitāni
vyadʰarṣayan
/32/
Verse: 33
Halfverse: a
tatas
trāsasamudvignaḥ
sahadevaiḥ
śatakratuḥ
tatas
trāsa-samudvignaḥ
saha-devaiḥ
śata-kratuḥ
/
Halfverse: c
utpātān
dāruṇān
paśyann
ity
uvāca
br̥haspatim
utpātān
dāruṇān
paśyann
ity
uvāca
br̥haspatim
/33/
Verse: 34
Halfverse: a
kimartʰaṃ
bʰagavan
gʰorā
mahotpātāḥ
samuttʰitāḥ
kim-artʰaṃ
bʰagavan
gʰorā
mahā
_utpātāḥ
samuttʰitāḥ
/
Halfverse: c
na
ca
śatruṃ
prapaśyāmi
yudʰi
yo
naḥ
pradʰarṣayet
na
ca
śatruṃ
prapaśyāmi
yudʰi
yo
naḥ
pradʰarṣayet
/34/
Verse: 35
{Br̥haspatir
uvāca}
Halfverse: a
tavāparādʰād
devendra
pramādāc
ca
śatakrato
tava
_aparādʰād
deva
_indra
pramādāc
ca
śata-krato
/
Halfverse: c
tapasā
vālakʰilyānāṃ
bʰūtam
utpannam
adbʰutam
tapasā
vālakʰilyānāṃ
bʰūtam
utpannam
adbʰutam
/35/
Verse: 36
Halfverse: a
kaśyapasya
muneḥ
putro
vinatāyāś
ca
kʰecaraḥ
kaśyapasya
muneḥ
putro
vinatāyāś
ca
kʰe-caraḥ
/
Halfverse: c
hartuṃ
somam
anuprāpto
balavān
kāmarūpavān
hartuṃ
somam
anuprāpto
balavān
kāma-rūpavān
/36/
Verse: 37
Halfverse: a
samartʰo
balināṃ
śreṣṭʰo
hartuṃ
somaṃ
vihaṃgamaḥ
samartʰo
balināṃ
śreṣṭʰo
hartuṃ
somaṃ
vihaṃgamaḥ
/
Halfverse: c
sarvaṃ
saṃbʰāvayāmy
asminn
asādʰyam
api
sādʰayet
sarvaṃ
saṃbʰāvayāmy
asminn
asādʰyam
api
sādʰayet
/37/
Verse: 38
{Sūta
uvāca}
Halfverse: a
śrutvaitad
vacanaṃ
śakraḥ
provācāmr̥ta
rakṣiṇaḥ
śrutvā
_etad
vacanaṃ
śakraḥ
provāca
_amr̥ta
rakṣiṇaḥ
/
Halfverse: c
mahāvīryabalaḥ
pakṣī
hartuṃ
somam
ihodyataḥ
mahā-vīrya-balaḥ
pakṣī
hartuṃ
somam
iha
_udyataḥ
/38/
Verse: 39
Halfverse: a
yuṣmān
saṃbodʰayāmy
eṣa
yatʰā
sa
na
hared
balāt
yuṣmān
saṃbodʰayāmy
eṣa
yatʰā
sa
na
hared
balāt
/
Halfverse: c
atulaṃ
hi
balaṃ
tasya
br̥haspatir
uvāca
me
atulaṃ
hi
balaṃ
tasya
br̥haspatir
uvāca
me
/39/
Verse: 40
Halfverse: a
tac
cʰrutvā
vibudʰā
vākyaṃ
vismitā
yatnam
āstʰitāḥ
tat
śrutvā
vibudʰā
vākyaṃ
vismitā
yatnam
āstʰitāḥ
/
Halfverse: c
parivāryāmr̥taṃ
tastʰur
vajrī
cendraḥ
śatakratuḥ
parivārya
_amr̥taṃ
tastʰur
vajrī
ca
_indraḥ
śata-kratuḥ
/40/
Verse: 41
Halfverse: a
dʰārayanto
mahārhāṇi
kavacāni
manasvinaḥ
dʰārayanto
mahā
_arhāṇi
kavacāni
manasvinaḥ
/
Halfverse: c
kāñcanāni
vicitrāṇi
vaiḍūrya
vikr̥tāni
ca
kāñcanāni
vicitrāṇi
vaiḍūrya
vikr̥tāni
ca
/41/
Verse: 42
Halfverse: a
vividʰāni
ca
śastrāṇi
gʰorarūpāṇy
anekaśaḥ
vividʰāni
ca
śastrāṇi
gʰora-rūpāṇy
anekaśaḥ
/
Halfverse: c
śitatīkṣṇāgra
dʰārāṇi
samudyamya
sahasraśaḥ
śita-tīkṣṇa
_agra
dʰārāṇi
samudyamya
sahasraśaḥ
/42/
Verse: 43
Halfverse: a
savispʰuliṅgajvālāni
sadʰūmāni
ca
sarvaśaḥ
savispʰuliṅga-jvālāni
sadʰūmāni
ca
sarvaśaḥ
/
Halfverse: c
cakrāṇi
parigʰāṃś
caiva
triśūlāni
paraśvadʰān
cakrāṇi
parigʰāṃś
caiva
tri-śūlāni
paraśvadʰān
/43/
Verse: 44
Halfverse: a
śaktīś
ca
vividʰās
tīkṣṇāḥ
karavālāṃś
ca
nirmalān
śaktīś
ca
vividʰās
tīkṣṇāḥ
kara-vālāṃś
ca
nirmalān
/
Halfverse: c
svadeharūpāṇy
ādāya
gadāś
cograpradarśanāḥ
sva-deha-rūpāṇy
ādāya
gadāś
ca
_ugra-pradarśanāḥ
/44/
Verse: 45
Halfverse: a
taiḥ
śastrair
bʰānumadbʰis
te
divyābʰaraṇabʰūṣitāḥ
taiḥ
śastrair
bʰānumadbʰis
te
divya
_ābʰaraṇa-bʰūṣitāḥ
/
Halfverse: c
bʰānumantaḥ
suragaṇās
tastʰur
vigatakalmaṣāḥ
bʰānumantaḥ
sura-gaṇās
tastʰur
vigata-kalmaṣāḥ
/45/
Verse: 46
Halfverse: a
anupama
balavīryatejaso
;
dʰr̥tamanasaḥ
parirakṣaṇe
'mr̥tasya
anupama
bala-vīrya-tejaso
dʰr̥ta-manasaḥ
parirakṣaṇe
_amr̥tasya
/
q
Halfverse: c
asurapuravidāraṇāḥ
surā
;
jvalanasamiddʰa
vapuḥ
prakāśinaḥ
asura-pura-vidāraṇāḥ
surā
jvalana-samiddʰa
vapuḥ
prakāśinaḥ
/46/
q
Verse: 47
Halfverse: a
iti
samaravaraṃ
surāstʰitaṃ
;
parigʰasahasraśataiḥ
samākulam
iti
samara-varaṃ
sura
_āstʰitaṃ
parigʰa-sahasra-śataiḥ
samākulam
/
q
Halfverse: c
vigalitam
iva
cāmbarāntare
;
tapana
marīcivibʰāsitaṃ
babʰau
vigalitam
iva
ca
_ambara
_antare
tapana
marīci-vibʰāsitaṃ
babʰau
/47/
(E)47q
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.