TITUS
Mahabharata
Part No. 26
Previous part

Chapter: 26 
Adhyāya 26


Verse: 1  {Sūta uvāca}
Halfverse: a    
spr̥ṣṭamātrā tu padbʰyāṃ sa   garuḍena balīyasā
   
spr̥ṣṭa-mātrā tu padbʰyāṃ sa   garuḍena balīyasā /
Halfverse: c    
abʰajyata taroḥ śākʰā   bʰagnāṃ cainām adʰārayat
   
abʰajyata taroḥ śākʰā   bʰagnāṃ ca_enām adʰārayat /1/

Verse: 2 
Halfverse: a    
tāṃ bʰagnāṃ sa mahāśākʰāṃ   smayan samavalokayan
   
tāṃ bʰagnāṃ sa mahā-śākʰāṃ   smayan samavalokayan /
Halfverse: c    
atʰātra lambato 'paśyad   vālakʰilyān adʰomukʰān
   
atʰa_atra lambato_apaśyad   vālakʰilyān adʰo-mukʰān /2/

Verse: 3 
Halfverse: a    
sa tadvināśasaṃtrāsād   anupatya kʰagādʰipaḥ
   
sa tad-vināśa-saṃtrāsād   anupatya kʰaga_adʰipaḥ /
Halfverse: c    
śākʰām āsyena jagrāha   teṣām evānvavekṣayā
   
śākʰām āsyena jagrāha   teṣām eva_anvavekṣayā /
Halfverse: e    
śanaiḥ paryapatat pakṣī   parvatān praviśātayan
   
śanaiḥ paryapatat pakṣī   parvatān praviśātayan /3/

Verse: 4 
Halfverse: a    
evaṃ so 'bʰyapatad deśān   bahūn sagaja kaccʰapaḥ
   
evaṃ so_abʰyapatad deśān   bahūn sagaja kaccʰapaḥ /
Halfverse: c    
dayārtʰaṃ vālakʰilyānāṃ   na ca stʰānam avindata
   
dayā_artʰaṃ vālakʰilyānāṃ   na ca stʰānam avindata /4/

Verse: 5 
Halfverse: a    
sa gatvā parvataśreṣṭʰaṃ   gandʰamādanam avyayam
   
sa gatvā parvata-śreṣṭʰaṃ   gandʰa-mādanam avyayam /
Halfverse: c    
dadarśa kaśyapaṃ tatra   pitaraṃ tapasi stʰitam
   
dadarśa kaśyapaṃ tatra   pitaraṃ tapasi stʰitam /5/

Verse: 6 
Halfverse: a    
dadarśa taṃ pitā cāpi   divyarūpaṃ vihaṃgamam
   
dadarśa taṃ pitā ca_api   divya-rūpaṃ vihaṃgamam /
Halfverse: c    
tejo vīryabalopetaṃ   manomārutaraṃhasam
   
tejo vīrya-bala_upetaṃ   mano-māruta-raṃhasam /6/

Verse: 7 
Halfverse: a    
śailaśr̥ṅgapratīkāśaṃ   brahmadaṇḍam ivodyatam
   
śaila-śr̥ṅga-pratīkāśaṃ   brahma-daṇḍam iva_udyatam /
Halfverse: c    
acintyam anabʰijñeyaṃ   sarvabʰūtabʰayaṃkaram
   
acintyam anabʰijñeyaṃ   sarva-bʰūta-bʰayaṃ-karam /7/

Verse: 8 
Halfverse: a    
māyāvīryadʰaraṃ sākṣād   agnim iddʰam ivodyatam
   
māyā-vīrya-dʰaraṃ sākṣād   agnim iddʰam iva_udyatam /
Halfverse: c    
apradʰr̥ṣyam ajeyaṃ ca   devadānavarākṣasaiḥ
   
apradʰr̥ṣyam ajeyaṃ ca   deva-dānava-rākṣasaiḥ /8/

Verse: 9 
Halfverse: a    
bʰettāraṃ giriśr̥ṅgāṇāṃ   nadī jalaviśoṣaṇam
   
bʰettāraṃ giri-śr̥ṅgāṇāṃ   nadī jala-viśoṣaṇam /
Halfverse: c    
lokasaṃloḍanaṃ gʰoraṃ   kr̥tāntasamadarśanam
   
loka-saṃloḍanaṃ gʰoraṃ   kr̥ta_anta-sama-darśanam /9/

Verse: 10 
Halfverse: a    
tam āgatam abʰiprekṣya   bʰagavān kaśyapas tadā
   
tam āgatam abʰiprekṣya   bʰagavān kaśyapas tadā /
Halfverse: c    
viditvā cāsya saṃkalpam   idaṃ vacanam abravīt
   
viditvā ca_asya saṃkalpam   idaṃ vacanam abravīt /10/

Verse: 11 
Halfverse: a    
putra sāhasaṃ kārṣīr    sadyo lapsyase vyatʰām
   
putra sāhasaṃ kārṣīr    sadyo lapsyase vyatʰām /
Halfverse: c    
tvā daheyuḥ saṃkruddʰā   vālakʰilyā marīcipāḥ
   
tvā daheyuḥ saṃkruddʰā   vālakʰilyā marīcipāḥ /11/

Verse: 12 
Halfverse: a    
prasādayām āsa sa tān   kaśyapaḥ putrakāraṇāt
   
prasādayām āsa sa tān   kaśyapaḥ putra-kāraṇāt /
Halfverse: c    
vālakʰilyāṃs tapaḥsiddʰān   idam uddiśya kāraṇam
   
vālakʰilyāṃs tapaḥ-siddʰān   idam uddiśya kāraṇam /12/

Verse: 13 
Halfverse: a    
prajāhitārtʰam ārambʰo   garuḍasya tapodʰanāḥ
   
prajā-hita_artʰam ārambʰo   garuḍasya tapo-dʰanāḥ /
Halfverse: c    
cikīrṣati mahat karma   tadanujñātum arhatʰa
   
cikīrṣati mahat karma   tad-anujñātum arhatʰa /13/

Verse: 14 
Halfverse: a    
evam uktā bʰagavatā   munayas te samabʰyayuḥ
   
evam uktā bʰagavatā   munayas te samabʰyayuḥ /
Halfverse: c    
muktvā śākʰāṃ giriṃ puṇyaṃ   himavantaṃ tapo 'rtʰinaḥ
   
muktvā śākʰāṃ giriṃ puṇyaṃ   himavantaṃ tapo_artʰinaḥ /14/

Verse: 15 
Halfverse: a    
tatas teṣv apayāteṣu   pitaraṃ vinatātmajaḥ
   
tatas teṣv apayāteṣu   pitaraṃ vinatā_ātmajaḥ /
Halfverse: c    
śākʰā vyākṣiptavadanaḥ   paryapr̥ccʰata kaśyapam
   
śākʰā vyākṣipta-vadanaḥ   paryapr̥ccʰata kaśyapam /15/

Verse: 16 
Halfverse: a    
bʰagavan kva vimuñcāmi   taruśākʰām imām aham
   
bʰagavan kva vimuñcāmi   taru-śākʰām imām aham /
Halfverse: c    
varjitaṃ brāhmaṇair deśam   ākʰyātu bʰagavān mama
   
varjitaṃ brāhmaṇair deśam   ākʰyātu bʰagavān mama /16/

Verse: 17 
Halfverse: a    
tato niṣpuruṣaṃ śailaṃ   himasaṃruddʰa kandaram
   
tato niṣpuruṣaṃ śailaṃ   hima-saṃruddʰa kandaram /
Halfverse: c    
agamyaṃ manasāpy anyais   tasyācakʰyau sa kaśyapaḥ
   
agamyaṃ manasā_apy anyais   tasya_ācakʰyau sa kaśyapaḥ /17/ q

Verse: 18 
Halfverse: a    
taṃ parvata mahākukṣim   āviśya manasā kʰagāḥ
   
taṃ parvata mahā-kukṣim   āviśya manasā kʰagāḥ /
Halfverse: c    
javenābʰyapatat tārkṣyaḥ   saśākʰā gajakaccʰapaḥ
   
javena_abʰyapatat tārkṣyaḥ   saśākʰā gaja-kaccʰapaḥ /18/

Verse: 19 
Halfverse: a    
na tāṃ vadʰraḥ pariṇahec   cʰatacarmā mahān aṇuḥ
   
na tāṃ vadʰraḥ pariṇahet   śata-carmā mahān aṇuḥ /
Halfverse: c    
śākʰino mahatīṃ śākʰāṃ   yāṃ pragr̥hya yayau kʰagaḥ
   
śākʰino mahatīṃ śākʰāṃ   yāṃ pragr̥hya yayau kʰagaḥ /19/

Verse: 20 
Halfverse: a    
tataḥ sa śatasāhasraṃ   yojanāntaram āgataḥ
   
tataḥ sa śata-sāhasraṃ   yojana_antaram āgataḥ /
Halfverse: c    
kālena nātimahatā   garuḍaḥ patatāṃ varaḥ
   
kālena nātimahatā   garuḍaḥ patatāṃ varaḥ /20/

Verse: 21 
Halfverse: a    
sa taṃ gatvā kṣaṇenaiva   parvataṃ vacanāt pituḥ
   
sa taṃ gatvā kṣaṇena_eva   parvataṃ vacanāt pituḥ /
Halfverse: c    
amuñcan mahatīṃ śākʰāṃ   sasvanāṃ tatra kʰecaraḥ
   
amuñcan mahatīṃ śākʰāṃ   sasvanāṃ tatra kʰe-caraḥ /21/

Verse: 22 
Halfverse: a    
pakṣānilahataś cāsya   prākampata sa śailarāṭ
   
pakṣa_anila-hataś ca_asya   prākampata sa śaila-rāṭ /
Halfverse: c    
mumoca puṣpavarṣaṃ ca   samāgalita pādapaḥ
   
mumoca puṣpa-varṣaṃ ca   samāgalita pādapaḥ /22/

Verse: 23 
Halfverse: a    
śr̥ṅgāṇi ca vyaśīryanta   gires tasya samantataḥ
   
śr̥ṅgāṇi ca vyaśīryanta   gires tasya samantataḥ /
Halfverse: c    
maṇikāñcanacitrāṇi   śobʰayanti mahāgirim
   
maṇi-kāñcana-citrāṇi   śobʰayanti mahā-girim /23/

Verse: 24 
Halfverse: a    
śākʰino bahavaś cāpi   śākʰayābʰihatās tayā
   
śākʰino bahavaś ca_api   śākʰayā_abʰihatās tayā /
Halfverse: c    
kāñcanaiḥ kusumair bʰānti   vidyutvanta ivāmbudāḥ
   
kāñcanaiḥ kusumair bʰānti   vidyutvanta\ iva_ambudāḥ /24/

Verse: 25 
Halfverse: a    
te hemavikacā bʰūyo   yuktāḥ parvatadʰātubʰiḥ
   
te hema-vikacā bʰūyo   yuktāḥ parvata-dʰātubʰiḥ /
Halfverse: c    
vyarājañ śākʰinas tatra   sūryāṃśupratirañjitāḥ
   
vyarājan śākʰinas tatra   sūrya_aṃśu-pratirañjitāḥ /25/

Verse: 26 
Halfverse: a    
tatas tasya gireḥ śr̥ṅgam   āstʰāya sa kʰagottamaḥ
   
tatas tasya gireḥ śr̥ṅgam   āstʰāya sa kʰaga_uttamaḥ /
Halfverse: c    
bʰakṣayām āsa garuḍas   tāv ubʰau gajakaccʰapau
   
bʰakṣayām āsa garuḍas   tāv ubʰau gaja-kaccʰapau /26/

Verse: 27 
Halfverse: a    
tataḥ parvatakūṭāgrād   utpapāta manojavaḥ
   
tataḥ parvata-kūṭa_agrād   utpapāta mano-javaḥ /
Halfverse: c    
prāvartantātʰa devānām   utpātā bʰayavedinaḥ
   
prāvartanta_atʰa devānām   utpātā bʰaya-vedinaḥ /27/

Verse: 28 
Halfverse: a    
indrasya varjaṃ dayitaṃ   prajajvāla vyatʰānvitam
   
indrasya varjaṃ dayitaṃ   prajajvāla vyatʰā_anvitam /
Halfverse: c    
sadʰūmā cāpatat sārcir   divolkā nabʰasaś cyutā
   
sadʰūmā ca_apatat sārcir   diva_ulkā nabʰasaś cyutā /28/

Verse: 29 
Halfverse: a    
tatʰā vasūnāṃ rudrāṇām   ādityānāṃ ca sarvaśaḥ
   
tatʰā vasūnāṃ rudrāṇām   ādityānāṃ ca sarvaśaḥ /
Halfverse: c    
sādʰyānāṃ marutāṃ caiva   ye cānye devatā gaṇāḥ
   
sādʰyānāṃ marutāṃ caiva   ye ca_anye devatā gaṇāḥ /
Halfverse: e    
svaṃ svaṃ praharaṇaṃ teṣāṃ   parasparam upādravat
   
svaṃ svaṃ praharaṇaṃ teṣāṃ   parasparam upādravat /29/

Verse: 30 
Halfverse: a    
abʰūtapūrvaṃ saṃgrāme   tadā devāsure 'pi ca
   
abʰūta-pūrvaṃ saṃgrāme   tadā deva_asure_api ca /
Halfverse: c    
vavur vātāḥ sanirgʰātāḥ   petur ulkāḥ samantataḥ
   
vavur vātāḥ sanirgʰātāḥ   petur ulkāḥ samantataḥ /30/

Verse: 31 
Halfverse: a    
nirabʰram api cākāśaṃ   prajagarja mahāsvanam
   
nirabʰram api ca_ākāśaṃ   prajagarja mahā-svanam /
Halfverse: c    
devānām api yo devaḥ   so 'py avarṣad asr̥k tadā
   
devānām api yo devaḥ   so_apy avarṣad asr̥k tadā /31/

Verse: 32 
Halfverse: a    
mamlur mālyāni devānāṃ   śemus tejāṃsi caiva hi
   
mamlur mālyāni devānāṃ   śemus tejāṃsi caiva hi /
Halfverse: c    
utpātamegʰā raudrāś ca   vavarṣuḥ śoṇitaṃ bahu
   
utpāta-megʰā raudrāś ca   vavarṣuḥ śoṇitaṃ bahu /
Halfverse: e    
rajāṃsi mukuṭāny eṣām   uttʰitāni vyadʰarṣayan
   
rajāṃsi mukuṭāny eṣām   uttʰitāni vyadʰarṣayan /32/

Verse: 33 
Halfverse: a    
tatas trāsasamudvignaḥ   sahadevaiḥ śatakratuḥ
   
tatas trāsa-samudvignaḥ   saha-devaiḥ śata-kratuḥ /
Halfverse: c    
utpātān dāruṇān paśyann   ity uvāca br̥haspatim
   
utpātān dāruṇān paśyann   ity uvāca br̥haspatim /33/

Verse: 34 
Halfverse: a    
kimartʰaṃ bʰagavan gʰorā   mahotpātāḥ samuttʰitāḥ
   
kim-artʰaṃ bʰagavan gʰorā   mahā_utpātāḥ samuttʰitāḥ /
Halfverse: c    
na ca śatruṃ prapaśyāmi   yudʰi yo naḥ pradʰarṣayet
   
na ca śatruṃ prapaśyāmi   yudʰi yo naḥ pradʰarṣayet /34/

Verse: 35 
{Br̥haspatir uvāca}
Halfverse: a    
tavāparādʰād devendra   pramādāc ca śatakrato
   
tava_aparādʰād deva_indra   pramādāc ca śata-krato /
Halfverse: c    
tapasā vālakʰilyānāṃ   bʰūtam utpannam adbʰutam
   
tapasā vālakʰilyānāṃ   bʰūtam utpannam adbʰutam /35/

Verse: 36 
Halfverse: a    
kaśyapasya muneḥ putro   vinatāyāś ca kʰecaraḥ
   
kaśyapasya muneḥ putro   vinatāyāś ca kʰe-caraḥ /
Halfverse: c    
hartuṃ somam anuprāpto   balavān kāmarūpavān
   
hartuṃ somam anuprāpto   balavān kāma-rūpavān /36/

Verse: 37 
Halfverse: a    
samartʰo balināṃ śreṣṭʰo   hartuṃ somaṃ vihaṃgamaḥ
   
samartʰo balināṃ śreṣṭʰo   hartuṃ somaṃ vihaṃgamaḥ /
Halfverse: c    
sarvaṃ saṃbʰāvayāmy asminn   asādʰyam api sādʰayet
   
sarvaṃ saṃbʰāvayāmy asminn   asādʰyam api sādʰayet /37/

Verse: 38 
{Sūta uvāca}
Halfverse: a    
śrutvaitad vacanaṃ śakraḥ   provācāmr̥ta rakṣiṇaḥ
   
śrutvā_etad vacanaṃ śakraḥ   provāca_amr̥ta rakṣiṇaḥ /
Halfverse: c    
mahāvīryabalaḥ pakṣī   hartuṃ somam ihodyataḥ
   
mahā-vīrya-balaḥ pakṣī   hartuṃ somam iha_udyataḥ /38/

Verse: 39 
Halfverse: a    
yuṣmān saṃbodʰayāmy eṣa   yatʰā sa na hared balāt
   
yuṣmān saṃbodʰayāmy eṣa   yatʰā sa na hared balāt /
Halfverse: c    
atulaṃ hi balaṃ tasya   br̥haspatir uvāca me
   
atulaṃ hi balaṃ tasya   br̥haspatir uvāca me /39/

Verse: 40 
Halfverse: a    
tac cʰrutvā vibudʰā vākyaṃ   vismitā yatnam āstʰitāḥ
   
tat śrutvā vibudʰā vākyaṃ   vismitā yatnam āstʰitāḥ /
Halfverse: c    
parivāryāmr̥taṃ tastʰur   vajrī cendraḥ śatakratuḥ
   
parivārya_amr̥taṃ tastʰur   vajrī ca_indraḥ śata-kratuḥ /40/

Verse: 41 
Halfverse: a    
dʰārayanto mahārhāṇi   kavacāni manasvinaḥ
   
dʰārayanto mahā_arhāṇi   kavacāni manasvinaḥ /
Halfverse: c    
kāñcanāni vicitrāṇi   vaiḍūrya vikr̥tāni ca
   
kāñcanāni vicitrāṇi   vaiḍūrya vikr̥tāni ca /41/

Verse: 42 
Halfverse: a    
vividʰāni ca śastrāṇi   gʰorarūpāṇy anekaśaḥ
   
vividʰāni ca śastrāṇi   gʰora-rūpāṇy anekaśaḥ /
Halfverse: c    
śitatīkṣṇāgra dʰārāṇi   samudyamya sahasraśaḥ
   
śita-tīkṣṇa_agra dʰārāṇi   samudyamya sahasraśaḥ /42/

Verse: 43 
Halfverse: a    
savispʰuliṅgajvālāni   sadʰūmāni ca sarvaśaḥ
   
savispʰuliṅga-jvālāni   sadʰūmāni ca sarvaśaḥ /
Halfverse: c    
cakrāṇi parigʰāṃś caiva   triśūlāni paraśvadʰān
   
cakrāṇi parigʰāṃś caiva   tri-śūlāni paraśvadʰān /43/

Verse: 44 
Halfverse: a    
śaktīś ca vividʰās tīkṣṇāḥ   karavālāṃś ca nirmalān
   
śaktīś ca vividʰās tīkṣṇāḥ   kara-vālāṃś ca nirmalān /
Halfverse: c    
svadeharūpāṇy ādāya   gadāś cograpradarśanāḥ
   
sva-deha-rūpāṇy ādāya   gadāś ca_ugra-pradarśanāḥ /44/

Verse: 45 
Halfverse: a    
taiḥ śastrair bʰānumadbʰis te   divyābʰaraṇabʰūṣitāḥ
   
taiḥ śastrair bʰānumadbʰis te   divya_ābʰaraṇa-bʰūṣitāḥ /
Halfverse: c    
bʰānumantaḥ suragaṇās   tastʰur vigatakalmaṣāḥ
   
bʰānumantaḥ sura-gaṇās   tastʰur vigata-kalmaṣāḥ /45/


Verse: 46 
Halfverse: a    
anupama balavīryatejaso; dʰr̥tamanasaḥ parirakṣaṇe 'mr̥tasya
   
anupama bala-vīrya-tejaso   dʰr̥ta-manasaḥ parirakṣaṇe_amr̥tasya / q
Halfverse: c    
asurapuravidāraṇāḥ surā; jvalanasamiddʰa vapuḥ prakāśinaḥ
   
asura-pura-vidāraṇāḥ surā   jvalana-samiddʰa vapuḥ prakāśinaḥ /46/ q

Verse: 47 
Halfverse: a    
iti samaravaraṃ surāstʰitaṃ; parigʰasahasraśataiḥ samākulam
   
iti samara-varaṃ sura_āstʰitaṃ   parigʰa-sahasra-śataiḥ samākulam / q
Halfverse: c    
vigalitam iva cāmbarāntare; tapana marīcivibʰāsitaṃ babʰau
   
vigalitam iva ca_ambara_antare   tapana marīci-vibʰāsitaṃ babʰau /47/ (E)47q



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.