TITUS
Mahabharata
Part No. 27
Previous part

Chapter: 27 
Adhyāya 27


Verse: 1  {Śaunaka uvāca}
Halfverse: a    
ko 'parādʰo mahendrasya   kaḥ pramādaś ca sūtaja
   
ko_aparādʰo mahā_indrasya   kaḥ pramādaś ca sūtaja /
Halfverse: c    
tapasā vālakʰilyānāṃ   saṃbʰūto garuḍaḥ katʰam
   
tapasā vālakʰilyānāṃ   saṃbʰūto garuḍaḥ katʰam /1/

Verse: 2 
Halfverse: a    
kaśyapasya dvijāteś ca   katʰaṃ vai pakṣirāṭ sutaḥ
   
kaśyapasya dvijāteś ca   katʰaṃ vai pakṣi-rāṭ sutaḥ /
Halfverse: c    
adʰr̥ṣyaḥ sarvabʰūtānām   avadʰyaś cābʰavat katʰam
   
adʰr̥ṣyaḥ sarva-bʰūtānām   avadʰyaś ca_abʰavat katʰam /2/

Verse: 3 
Halfverse: a    
katʰaṃ ca kāmacārī sa   kāmavīryaś ca kʰecaraḥ
   
katʰaṃ ca kāma-cārī sa   kāma-vīryaś ca kʰe-caraḥ /
Halfverse: c    
etad iccʰāmy ahaṃ śrotuṃ   purāṇe yadi paṭʰyate
   
etad iccʰāmy ahaṃ śrotuṃ   purāṇe yadi paṭʰyate /3/

Verse: 4 
{Sūta uvāca}
Halfverse: a    
viṣayo 'yaṃ purāṇasya   yan māṃ tvaṃ paripr̥ccʰasi
   
viṣayo_ayaṃ purāṇasya   yan māṃ tvaṃ paripr̥ccʰasi /
Halfverse: c    
śr̥ṇu me vadataḥ sarvam   etat saṃkṣepato dvija
   
śr̥ṇu me vadataḥ sarvam   etat saṃkṣepato dvija /4/

Verse: 5 
Halfverse: a    
yajataḥ putra kāmasya   kaśyapasya prajāpateḥ
   
yajataḥ putra kāmasya   kaśyapasya prajāpateḥ /
Halfverse: c    
sāhāyyam r̥ṣayo devā   gandʰarvāś ca daduḥ kila
   
sāhāyyam r̥ṣayo devā   gandʰarvāś ca daduḥ kila /5/

Verse: 6 
Halfverse: a    
tatredʰmānayane śakro   niyuktaḥ kaśyapena ha
   
tatra_idʰma_ānayane śakro   niyuktaḥ kaśyapena ha /
Halfverse: c    
munayo vālakʰilyāś ca   ye cānye devatā gaṇāḥ
   
munayo vālakʰilyāś ca   ye ca_anye devatā gaṇāḥ /6/

Verse: 7 
Halfverse: a    
śakras tu vīryasadr̥śam   idʰma bʰāraṃ giriprabʰam
   
śakras tu vīrya-sadr̥śam   idʰma bʰāraṃ giri-prabʰam /
Halfverse: c    
samudyamyānayām āsa   nātikr̥ccʰrād iva prabʰuḥ
   
samudyamya_ānayām āsa   nātikr̥ccʰrād iva prabʰuḥ /7/

Verse: 8 
Halfverse: a    
atʰāpaśyad r̥ṣīn hrasvān   aṅguṣṭʰodara parvaṇaḥ
   
atʰa_apaśyad r̥ṣīn hrasvān   aṅguṣṭʰa_udara parvaṇaḥ /
Halfverse: c    
palāśavr̥ntikām ekāṃ   sahitān vahataḥ patʰi
   
palāśa-vr̥ntikām ekāṃ   sahitān vahataḥ patʰi /8/

Verse: 9 
Halfverse: a    
pralīnān sveṣv ivāṅgeṣu   nirāhārāṃs tapodʰanān
   
pralīnān sveṣv iva_aṅgeṣu   nirāhārāṃs tapo-dʰanān /
Halfverse: c    
kliśyamānān mandabalān   goṣpade saṃplutodake
   
kliśyamānān manda-balān   goṣpade saṃpluta_udake /9/

Verse: 10 
Halfverse: a    
tāṃś ca sarvān smayāviṣṭo   vīryonmattaḥ puraṃdaraḥ
   
tāṃś ca sarvān smaya_āviṣṭo   vīrya_unmattaḥ puraṃdaraḥ /
Halfverse: c    
avahasyātyagāc cʰīgʰraṃ   laṅgʰayitvāvamanya ca
   
avahasya_atyagāt śīgʰraṃ   laṅgʰayitvā_avamanya ca /10/

Verse: 11 
Halfverse: a    
te 'tʰa roṣasamāviṣṭāḥ   subʰr̥śaṃ jātamanyavaḥ
   
te_atʰa roṣa-samāviṣṭāḥ   subʰr̥śaṃ jāta-manyavaḥ /
Halfverse: c    
ārebʰire mahat karma   tadā śakra bʰayaṃkaram
   
ārebʰire mahat karma   tadā śakra bʰayaṃ-karam /11/

Verse: 12 
Halfverse: a    
juhuvus te sutapaso   vidʰivaj jātavedasam
   
juhuvus te sutapaso   vidʰivaj jāta-vedasam /
Halfverse: c    
mantrair uccāvacair viprā   yena kāmena tac cʰr̥ṇu
   
mantrair ucca_avacair viprā   yena kāmena tat śr̥ṇu /12/

Verse: 13 
Halfverse: a    
kāmavīryaḥ kāmagamo   devarājabʰayapradaḥ
   
kāma-vīryaḥ kāma-gamo   deva-rāja-bʰaya-pradaḥ /
Halfverse: c    
indro 'nyaḥ sarvadevānāṃ   bʰaved iti yatavratāḥ
   
indro_anyaḥ sarva-devānāṃ   bʰaved iti yata-vratāḥ /13/

Verse: 14 
Halfverse: a    
indrāc cʰataguṇaḥ śaurye   vīrye caiva manojavaḥ
   
indrāt śata-guṇaḥ śaurye   vīrye caiva mano-javaḥ /
Halfverse: c    
tapaso naḥ pʰalenādya   dāruṇaḥ saṃbʰavatv iti
   
tapaso naḥ pʰalena_adya   dāruṇaḥ saṃbʰavatv iti /14/ ՙ

Verse: 15 
Halfverse: a    
tad buddʰvā bʰr̥śasaṃtapto   devarājaḥ śatakratuḥ
   
tad buddʰvā bʰr̥śa-saṃtapto   deva-rājaḥ śata-kratuḥ /
Halfverse: c    
jagāma śaraṇaṃ tatra   kaśyapaṃ saṃśitavratam
   
jagāma śaraṇaṃ tatra   kaśyapaṃ saṃśita-vratam /15/

Verse: 16 
Halfverse: a    
tac cʰrutvā devarājasya   kaśyapo 'tʰa prajāpatiḥ
   
tat śrutvā deva-rājasya   kaśyapo_atʰa prajāpatiḥ /
Halfverse: c    
vālakʰilyān upāgamya   karmasiddʰim apr̥ccʰata
   
vālakʰilyān upāgamya   karma-siddʰim apr̥ccʰata /16/

Verse: 17 
Halfverse: a    
evam astv iti taṃ cāpi   pratyūcuḥ satyavādinaḥ
   
evam astv iti taṃ ca_api   pratyūcuḥ satya-vādinaḥ /
Halfverse: c    
tān kaśyapa uvācedaṃ   sāntvapūrvaṃ prajāpatiḥ
   
tān kaśyapa\ uvāca_idaṃ   sāntva-pūrvaṃ prajā-patiḥ /17/

Verse: 18 
Halfverse: a    
ayam indras tribʰuvane   niyogād brahmaṇaḥ kr̥taḥ
   
ayam indras tri-bʰuvane   niyogād brahmaṇaḥ kr̥taḥ /
Halfverse: c    
indrārtʰaṃ ca bʰavanto 'pi   yatnavantas tapodʰanāḥ
   
indra_artʰaṃ ca bʰavanto_api   yatnavantas tapo-dʰanāḥ /18/

Verse: 19 
Halfverse: a    
na mitʰyā brahmaṇo vākyaṃ   kartum arhatʰa sattamāḥ
   
na mitʰyā brahmaṇo vākyaṃ   kartum arhatʰa sattamāḥ /
Halfverse: c    
bʰavatāṃ ca na mitʰyāyaṃ   saṃkalpo me cikīrṣitaḥ {!}
   
bʰavatāṃ ca na mitʰyāyaṃ   saṃkalpo me cikīrṣitaḥ /19/ ՙ {!}

Verse: 20 
Halfverse: a    
bʰavatv eṣa patatrīṇām   indro 'tibalasattvavān
   
bʰavatv eṣa patatrīṇām   indro_atibala-sattvavān /
Halfverse: c    
prasādaḥ kriyatāṃ caiva   devarājasya yācataḥ
   
prasādaḥ kriyatāṃ caiva   deva-rājasya yācataḥ /20/

Verse: 21 
Halfverse: a    
evam uktāḥ kaśyapena   vālakʰilyās tapodʰanāḥ
   
evam uktāḥ kaśyapena   vālakʰilyās tapo-dʰanāḥ /
Halfverse: c    
pratyūcur abʰisaṃpūjya   muniśreṣṭʰaṃ prajāpatim
   
pratyūcur abʰisaṃpūjya   muni-śreṣṭʰaṃ prajāpatim /21/

Verse: 22 
Halfverse: a    
indrārtʰo 'yaṃ samārambʰaḥ   sarveṣāṃ naḥ prajāpate
   
indra_artʰo_ayaṃ samārambʰaḥ   sarveṣāṃ naḥ prajā-pate /
Halfverse: c    
apatyārtʰaṃ samārambʰo   bʰavataś cāyam īpsitaḥ
   
apatya_artʰaṃ samārambʰo   bʰavataś ca_ayam īpsitaḥ /22/

Verse: 23 
Halfverse: a    
tad idaṃ sapʰalaṃ karma   tvayā vai pratigr̥hyatām
   
tad idaṃ sapʰalaṃ karma   tvayā vai pratigr̥hyatām /
Halfverse: c    
tatʰā caiva vidʰatsvātra   yatʰā śreyo 'nupaśyasi
   
tatʰā caiva vidʰatsva_atra   yatʰā śreyo_anupaśyasi /23/

Verse: 24 
Halfverse: a    
etasminn eva kāle tu   devī dākṣāyaṇī śubʰā
   
etasminn eva kāle tu   devī dākṣāyaṇī śubʰā /
Halfverse: c    
vinatā nāma kalyāṇī   putra kāmā yaśasvinī
   
vinatā nāma kalyāṇī   putra kāmā yaśasvinī /24/

Verse: 25 
Halfverse: a    
tapas taptvā vrataparā   snātā puṃsavane śuciḥ
   
tapas taptvā vrata-parā   snātā puṃ-savane śuciḥ /
Halfverse: c    
upacakrāma bʰartāraṃ   tām uvācātʰa kaśyapaḥ
   
upacakrāma bʰartāraṃ   tām uvāca_atʰa kaśyapaḥ /25/

Verse: 26 
Halfverse: a    
ārambʰaḥ sapʰalo devi   bʰavitāyaṃ tavepsitaḥ
   
ārambʰaḥ sapʰalo devi   bʰavitā_ayaṃ tava_īpsitaḥ /
Halfverse: c    
janayiṣyasi putrau dvau   vīrau tribʰuvaneśvarau
   
janayiṣyasi putrau dvau   vīrau tri-bʰuvana_īśvarau /26/

Verse: 27 
Halfverse: a    
tapasā vālakʰilyānāṃ   mama saṃkalpajau tatʰā
   
tapasā vālakʰilyānāṃ   mama saṃkalpajau tatʰā /
Halfverse: c    
bʰaviṣyato mahābʰāgau   putrau te lokapūjitau
   
bʰaviṣyato mahā-bʰāgau   putrau te loka-pūjitau /27/

Verse: 28 
Halfverse: a    
uvāca caināṃ bʰagavān   mārīcaḥ punar eva ha
   
uvāca ca_enāṃ bʰagavān   mārīcaḥ punar eva ha /
Halfverse: c    
dʰāryatām apramādena   garbʰo 'yaṃ sumahodayaḥ
   
dʰāryatām apramādena   garbʰo_ayaṃ sumahā_udayaḥ /28/

Verse: 29 
Halfverse: a    
ekaḥ sarvapatatrīṇām   indratvaṃ kārayiṣyati
   
ekaḥ sarva-patatrīṇām   indratvaṃ kārayiṣyati /
Halfverse: c    
lokasaṃbʰāvito vīraḥ   kāmavīryo vihaṃgamaḥ
   
loka-saṃbʰāvito vīraḥ   kāma-vīryo vihaṃgamaḥ /29/

Verse: 30 
Halfverse: a    
śatakratum atʰovāca   prīyamāṇaḥ prajāpatiḥ
   
śata-kratum atʰa_uvāca   prīyamāṇaḥ prajāpatiḥ /
Halfverse: c    
tvatsahāyau kʰagāv etau   bʰrātarau te bʰaviṣyataḥ
   
tvat-sahāyau kʰagāv etau   bʰrātarau te bʰaviṣyataḥ /30/

Verse: 31 
Halfverse: a    
naitābʰyāṃ bʰavitā doṣaḥ   sakāśāt te puraṃdara
   
na_etābʰyāṃ bʰavitā doṣaḥ   sakāśāt te puraṃdara /
Halfverse: c    
vyetu te śakra saṃtāpas   tvam evendro bʰaviṣyasi
   
vyetu te śakra saṃtāpas   tvam eva_indro bʰaviṣyasi /31/

Verse: 32 
Halfverse: a    
na cāpy evaṃ tvayā bʰūyaḥ   kṣeptayā brahmavādinaḥ
   
na ca_apy evaṃ tvayā bʰūyaḥ   kṣeptayā brahma-vādinaḥ /
Halfverse: c    
na cāvamānyā darpāt te   vāg viṣā bʰr̥śakopanāḥ
   
na ca_avamānyā darpāt te   vāg viṣā bʰr̥śa-kopanāḥ /32/

Verse: 33 
Halfverse: a    
evam ukto jagāmendro   nirviśaṅkas triviṣṭapam
   
evam ukto jagāma_indro   nirviśaṅkas tri-viṣṭapam /
Halfverse: c    
vinatā cāpi siddʰārtʰā   babʰūva muditā tadā
   
vinatā ca_api siddʰa_artʰā   babʰūva muditā tadā /33/

Verse: 34 
Halfverse: a    
janayām āsa putrau dvāv   aruṇaṃ garuḍaṃ tatʰā
   
janayām āsa putrau dvāv   aruṇaṃ garuḍaṃ tatʰā /
Halfverse: c    
aruṇas tayos tu vikala   ādityasya puraḥsaraḥ
   
aruṇas tayos tu vikala ādityasya puraḥ-saraḥ /34/ q

Verse: 35 
Halfverse: a    
patatrīṇāṃ tu garuḍa   indratvenābʰyaṣicyata
   
patatrīṇāṃ tu garuḍa indratvena_abʰyaṣicyata /
Halfverse: c    
tasyaitat karma sumahac   cʰrūyatāṃ bʰr̥gunandana
   
tasya_etat karma sumahat   śrūyatāṃ bʰr̥gu-nandana /35/ (E)35



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.