TITUS
Mahabharata
Part No. 27
Chapter: 27
Adhyāya
27
Verse: 1
{Śaunaka
uvāca}
Halfverse: a
ko
'parādʰo
mahendrasya
kaḥ
pramādaś
ca
sūtaja
ko
_aparādʰo
mahā
_indrasya
kaḥ
pramādaś
ca
sūtaja
/
Halfverse: c
tapasā
vālakʰilyānāṃ
saṃbʰūto
garuḍaḥ
katʰam
tapasā
vālakʰilyānāṃ
saṃbʰūto
garuḍaḥ
katʰam
/1/
Verse: 2
Halfverse: a
kaśyapasya
dvijāteś
ca
katʰaṃ
vai
pakṣirāṭ
sutaḥ
kaśyapasya
dvijāteś
ca
katʰaṃ
vai
pakṣi-rāṭ
sutaḥ
/
Halfverse: c
adʰr̥ṣyaḥ
sarvabʰūtānām
avadʰyaś
cābʰavat
katʰam
adʰr̥ṣyaḥ
sarva-bʰūtānām
avadʰyaś
ca
_abʰavat
katʰam
/2/
Verse: 3
Halfverse: a
katʰaṃ
ca
kāmacārī
sa
kāmavīryaś
ca
kʰecaraḥ
katʰaṃ
ca
kāma-cārī
sa
kāma-vīryaś
ca
kʰe-caraḥ
/
Halfverse: c
etad
iccʰāmy
ahaṃ
śrotuṃ
purāṇe
yadi
paṭʰyate
etad
iccʰāmy
ahaṃ
śrotuṃ
purāṇe
yadi
paṭʰyate
/3/
Verse: 4
{Sūta
uvāca}
Halfverse: a
viṣayo
'yaṃ
purāṇasya
yan
māṃ
tvaṃ
paripr̥ccʰasi
viṣayo
_ayaṃ
purāṇasya
yan
māṃ
tvaṃ
paripr̥ccʰasi
/
Halfverse: c
śr̥ṇu
me
vadataḥ
sarvam
etat
saṃkṣepato
dvija
śr̥ṇu
me
vadataḥ
sarvam
etat
saṃkṣepato
dvija
/4/
Verse: 5
Halfverse: a
yajataḥ
putra
kāmasya
kaśyapasya
prajāpateḥ
yajataḥ
putra
kāmasya
kaśyapasya
prajāpateḥ
/
Halfverse: c
sāhāyyam
r̥ṣayo
devā
gandʰarvāś
ca
daduḥ
kila
sāhāyyam
r̥ṣayo
devā
gandʰarvāś
ca
daduḥ
kila
/5/
Verse: 6
Halfverse: a
tatredʰmānayane
śakro
niyuktaḥ
kaśyapena
ha
tatra
_idʰma
_ānayane
śakro
niyuktaḥ
kaśyapena
ha
/
Halfverse: c
munayo
vālakʰilyāś
ca
ye
cānye
devatā
gaṇāḥ
munayo
vālakʰilyāś
ca
ye
ca
_anye
devatā
gaṇāḥ
/6/
Verse: 7
Halfverse: a
śakras
tu
vīryasadr̥śam
idʰma
bʰāraṃ
giriprabʰam
śakras
tu
vīrya-sadr̥śam
idʰma
bʰāraṃ
giri-prabʰam
/
Halfverse: c
samudyamyānayām
āsa
nātikr̥ccʰrād
iva
prabʰuḥ
samudyamya
_ānayām
āsa
nātikr̥ccʰrād
iva
prabʰuḥ
/7/
Verse: 8
Halfverse: a
atʰāpaśyad
r̥ṣīn
hrasvān
aṅguṣṭʰodara
parvaṇaḥ
atʰa
_apaśyad
r̥ṣīn
hrasvān
aṅguṣṭʰa
_udara
parvaṇaḥ
/
Halfverse: c
palāśavr̥ntikām
ekāṃ
sahitān
vahataḥ
patʰi
palāśa-vr̥ntikām
ekāṃ
sahitān
vahataḥ
patʰi
/8/
Verse: 9
Halfverse: a
pralīnān
sveṣv
ivāṅgeṣu
nirāhārāṃs
tapodʰanān
pralīnān
sveṣv
iva
_aṅgeṣu
nirāhārāṃs
tapo-dʰanān
/
Halfverse: c
kliśyamānān
mandabalān
goṣpade
saṃplutodake
kliśyamānān
manda-balān
goṣpade
saṃpluta
_udake
/9/
Verse: 10
Halfverse: a
tāṃś
ca
sarvān
smayāviṣṭo
vīryonmattaḥ
puraṃdaraḥ
tāṃś
ca
sarvān
smaya
_āviṣṭo
vīrya
_unmattaḥ
puraṃdaraḥ
/
Halfverse: c
avahasyātyagāc
cʰīgʰraṃ
laṅgʰayitvāvamanya
ca
avahasya
_atyagāt
śīgʰraṃ
laṅgʰayitvā
_avamanya
ca
/10/
Verse: 11
Halfverse: a
te
'tʰa
roṣasamāviṣṭāḥ
subʰr̥śaṃ
jātamanyavaḥ
te
_atʰa
roṣa-samāviṣṭāḥ
subʰr̥śaṃ
jāta-manyavaḥ
/
Halfverse: c
ārebʰire
mahat
karma
tadā
śakra
bʰayaṃkaram
ārebʰire
mahat
karma
tadā
śakra
bʰayaṃ-karam
/11/
Verse: 12
Halfverse: a
juhuvus
te
sutapaso
vidʰivaj
jātavedasam
juhuvus
te
sutapaso
vidʰivaj
jāta-vedasam
/
Halfverse: c
mantrair
uccāvacair
viprā
yena
kāmena
tac
cʰr̥ṇu
mantrair
ucca
_avacair
viprā
yena
kāmena
tat
śr̥ṇu
/12/
Verse: 13
Halfverse: a
kāmavīryaḥ
kāmagamo
devarājabʰayapradaḥ
kāma-vīryaḥ
kāma-gamo
deva-rāja-bʰaya-pradaḥ
/
Halfverse: c
indro
'nyaḥ
sarvadevānāṃ
bʰaved
iti
yatavratāḥ
indro
_anyaḥ
sarva-devānāṃ
bʰaved
iti
yata-vratāḥ
/13/
Verse: 14
Halfverse: a
indrāc
cʰataguṇaḥ
śaurye
vīrye
caiva
manojavaḥ
indrāt
śata-guṇaḥ
śaurye
vīrye
caiva
mano-javaḥ
/
Halfverse: c
tapaso
naḥ
pʰalenādya
dāruṇaḥ
saṃbʰavatv
iti
tapaso
naḥ
pʰalena
_adya
dāruṇaḥ
saṃbʰavatv
iti
/14/
ՙ
Verse: 15
Halfverse: a
tad
buddʰvā
bʰr̥śasaṃtapto
devarājaḥ
śatakratuḥ
tad
buddʰvā
bʰr̥śa-saṃtapto
deva-rājaḥ
śata-kratuḥ
/
Halfverse: c
jagāma
śaraṇaṃ
tatra
kaśyapaṃ
saṃśitavratam
jagāma
śaraṇaṃ
tatra
kaśyapaṃ
saṃśita-vratam
/15/
Verse: 16
Halfverse: a
tac
cʰrutvā
devarājasya
kaśyapo
'tʰa
prajāpatiḥ
tat
śrutvā
deva-rājasya
kaśyapo
_atʰa
prajāpatiḥ
/
Halfverse: c
vālakʰilyān
upāgamya
karmasiddʰim
apr̥ccʰata
vālakʰilyān
upāgamya
karma-siddʰim
apr̥ccʰata
/16/
Verse: 17
Halfverse: a
evam
astv
iti
taṃ
cāpi
pratyūcuḥ
satyavādinaḥ
evam
astv
iti
taṃ
ca
_api
pratyūcuḥ
satya-vādinaḥ
/
Halfverse: c
tān
kaśyapa
uvācedaṃ
sāntvapūrvaṃ
prajāpatiḥ
tān
kaśyapa\
uvāca
_idaṃ
sāntva-pūrvaṃ
prajā-patiḥ
/17/
Verse: 18
Halfverse: a
ayam
indras
tribʰuvane
niyogād
brahmaṇaḥ
kr̥taḥ
ayam
indras
tri-bʰuvane
niyogād
brahmaṇaḥ
kr̥taḥ
/
Halfverse: c
indrārtʰaṃ
ca
bʰavanto
'pi
yatnavantas
tapodʰanāḥ
indra
_artʰaṃ
ca
bʰavanto
_api
yatnavantas
tapo-dʰanāḥ
/18/
Verse: 19
Halfverse: a
na
mitʰyā
brahmaṇo
vākyaṃ
kartum
arhatʰa
sattamāḥ
na
mitʰyā
brahmaṇo
vākyaṃ
kartum
arhatʰa
sattamāḥ
/
Halfverse: c
bʰavatāṃ
ca
na
mitʰyāyaṃ
saṃkalpo
me
cikīrṣitaḥ
{!}
bʰavatāṃ
ca
na
mitʰyāyaṃ
saṃkalpo
me
cikīrṣitaḥ
/19/
ՙ
{!}
Verse: 20
Halfverse: a
bʰavatv
eṣa
patatrīṇām
indro
'tibalasattvavān
bʰavatv
eṣa
patatrīṇām
indro
_atibala-sattvavān
/
Halfverse: c
prasādaḥ
kriyatāṃ
caiva
devarājasya
yācataḥ
prasādaḥ
kriyatāṃ
caiva
deva-rājasya
yācataḥ
/20/
Verse: 21
Halfverse: a
evam
uktāḥ
kaśyapena
vālakʰilyās
tapodʰanāḥ
evam
uktāḥ
kaśyapena
vālakʰilyās
tapo-dʰanāḥ
/
Halfverse: c
pratyūcur
abʰisaṃpūjya
muniśreṣṭʰaṃ
prajāpatim
pratyūcur
abʰisaṃpūjya
muni-śreṣṭʰaṃ
prajāpatim
/21/
Verse: 22
Halfverse: a
indrārtʰo
'yaṃ
samārambʰaḥ
sarveṣāṃ
naḥ
prajāpate
indra
_artʰo
_ayaṃ
samārambʰaḥ
sarveṣāṃ
naḥ
prajā-pate
/
Halfverse: c
apatyārtʰaṃ
samārambʰo
bʰavataś
cāyam
īpsitaḥ
apatya
_artʰaṃ
samārambʰo
bʰavataś
ca
_ayam
īpsitaḥ
/22/
Verse: 23
Halfverse: a
tad
idaṃ
sapʰalaṃ
karma
tvayā
vai
pratigr̥hyatām
tad
idaṃ
sapʰalaṃ
karma
tvayā
vai
pratigr̥hyatām
/
Halfverse: c
tatʰā
caiva
vidʰatsvātra
yatʰā
śreyo
'nupaśyasi
tatʰā
caiva
vidʰatsva
_atra
yatʰā
śreyo
_anupaśyasi
/23/
Verse: 24
Halfverse: a
etasminn
eva
kāle
tu
devī
dākṣāyaṇī
śubʰā
etasminn
eva
kāle
tu
devī
dākṣāyaṇī
śubʰā
/
Halfverse: c
vinatā
nāma
kalyāṇī
putra
kāmā
yaśasvinī
vinatā
nāma
kalyāṇī
putra
kāmā
yaśasvinī
/24/
Verse: 25
Halfverse: a
tapas
taptvā
vrataparā
snātā
puṃsavane
śuciḥ
tapas
taptvā
vrata-parā
snātā
puṃ-savane
śuciḥ
/
Halfverse: c
upacakrāma
bʰartāraṃ
tām
uvācātʰa
kaśyapaḥ
upacakrāma
bʰartāraṃ
tām
uvāca
_atʰa
kaśyapaḥ
/25/
Verse: 26
Halfverse: a
ārambʰaḥ
sapʰalo
devi
bʰavitāyaṃ
tavepsitaḥ
ārambʰaḥ
sapʰalo
devi
bʰavitā
_ayaṃ
tava
_īpsitaḥ
/
Halfverse: c
janayiṣyasi
putrau
dvau
vīrau
tribʰuvaneśvarau
janayiṣyasi
putrau
dvau
vīrau
tri-bʰuvana
_īśvarau
/26/
Verse: 27
Halfverse: a
tapasā
vālakʰilyānāṃ
mama
saṃkalpajau
tatʰā
tapasā
vālakʰilyānāṃ
mama
saṃkalpajau
tatʰā
/
Halfverse: c
bʰaviṣyato
mahābʰāgau
putrau
te
lokapūjitau
bʰaviṣyato
mahā-bʰāgau
putrau
te
loka-pūjitau
/27/
Verse: 28
Halfverse: a
uvāca
caināṃ
bʰagavān
mārīcaḥ
punar
eva
ha
uvāca
ca
_enāṃ
bʰagavān
mārīcaḥ
punar
eva
ha
/
Halfverse: c
dʰāryatām
apramādena
garbʰo
'yaṃ
sumahodayaḥ
dʰāryatām
apramādena
garbʰo
_ayaṃ
sumahā
_udayaḥ
/28/
Verse: 29
Halfverse: a
ekaḥ
sarvapatatrīṇām
indratvaṃ
kārayiṣyati
ekaḥ
sarva-patatrīṇām
indratvaṃ
kārayiṣyati
/
Halfverse: c
lokasaṃbʰāvito
vīraḥ
kāmavīryo
vihaṃgamaḥ
loka-saṃbʰāvito
vīraḥ
kāma-vīryo
vihaṃgamaḥ
/29/
Verse: 30
Halfverse: a
śatakratum
atʰovāca
prīyamāṇaḥ
prajāpatiḥ
śata-kratum
atʰa
_uvāca
prīyamāṇaḥ
prajāpatiḥ
/
Halfverse: c
tvatsahāyau
kʰagāv
etau
bʰrātarau
te
bʰaviṣyataḥ
tvat-sahāyau
kʰagāv
etau
bʰrātarau
te
bʰaviṣyataḥ
/30/
Verse: 31
Halfverse: a
naitābʰyāṃ
bʰavitā
doṣaḥ
sakāśāt
te
puraṃdara
na
_etābʰyāṃ
bʰavitā
doṣaḥ
sakāśāt
te
puraṃdara
/
Halfverse: c
vyetu
te
śakra
saṃtāpas
tvam
evendro
bʰaviṣyasi
vyetu
te
śakra
saṃtāpas
tvam
eva
_indro
bʰaviṣyasi
/31/
Verse: 32
Halfverse: a
na
cāpy
evaṃ
tvayā
bʰūyaḥ
kṣeptayā
brahmavādinaḥ
na
ca
_apy
evaṃ
tvayā
bʰūyaḥ
kṣeptayā
brahma-vādinaḥ
/
Halfverse: c
na
cāvamānyā
darpāt
te
vāg
viṣā
bʰr̥śakopanāḥ
na
ca
_avamānyā
darpāt
te
vāg
viṣā
bʰr̥śa-kopanāḥ
/32/
Verse: 33
Halfverse: a
evam
ukto
jagāmendro
nirviśaṅkas
triviṣṭapam
evam
ukto
jagāma
_indro
nirviśaṅkas
tri-viṣṭapam
/
Halfverse: c
vinatā
cāpi
siddʰārtʰā
babʰūva
muditā
tadā
vinatā
ca
_api
siddʰa
_artʰā
babʰūva
muditā
tadā
/33/
Verse: 34
Halfverse: a
janayām
āsa
putrau
dvāv
aruṇaṃ
garuḍaṃ
tatʰā
janayām
āsa
putrau
dvāv
aruṇaṃ
garuḍaṃ
tatʰā
/
Halfverse: c
aruṇas
tayos
tu
vikala
ādityasya
puraḥsaraḥ
aruṇas
tayos
tu
vikala
ādityasya
puraḥ-saraḥ
/34/
q
Verse: 35
Halfverse: a
patatrīṇāṃ
tu
garuḍa
indratvenābʰyaṣicyata
patatrīṇāṃ
tu
garuḍa
indratvena
_abʰyaṣicyata
/
Halfverse: c
tasyaitat
karma
sumahac
cʰrūyatāṃ
bʰr̥gunandana
tasya
_etat
karma
sumahat
śrūyatāṃ
bʰr̥gu-nandana
/35/
(E)35
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.