TITUS
Mahabharata
Part No. 28
Chapter: 28
Adhyāya
28
Verse: 1
{Sūta
uvāca}
Halfverse: a
tatas
tamin
dvijaśreṣṭʰa
samudīrṇe
tatʰāvidʰe
tatas
tamin
dvija-śreṣṭʰa
samudīrṇe
tatʰā-vidʰe
/
Halfverse: c
garutmān
pakṣirāṭ
tūrṇaṃ
saṃprāpto
vibudʰān
prati
garutmān
pakṣi-rāṭ
tūrṇaṃ
saṃprāpto
vibudʰān
prati
/1/
Verse: 2
Halfverse: a
taṃ
dr̥ṣṭvātibalaṃ
caiva
prākampanta
samantataḥ
taṃ
dr̥ṣṭvā
_atibalaṃ
caiva
prākampanta
samantataḥ
/
Halfverse: c
parasparaṃ
ca
pratyagʰnan
sarvapraharaṇāny
api
parasparaṃ
ca
pratyagʰnan
sarva-praharaṇāny
api
/2/
Verse: 3
Halfverse: a
tatra
cāsīd
ameyātmā
vidyud
agnisamaprabʰaḥ
tatra
ca
_āsīd
ameya
_ātmā
vidyud
agni-sama-prabʰaḥ
/
Halfverse: c
bʰauvanaḥ
sumahāvīryaḥ
somasya
parirakṣitā
bʰauvanaḥ
sumahā-vīryaḥ
somasya
parirakṣitā
/3/
Verse: 4
Halfverse: a
sa
tena
patagendreṇa
pakṣatuṇḍa
nakʰaiḥ
kṣataḥ
sa
tena
pataga
_indreṇa
pakṣa-tuṇḍa
nakʰaiḥ
kṣataḥ
/
Halfverse: c
muhūrtam
atulaṃ
yuddʰaṃ
kr̥tvā
vinihato
yudʰi
muhūrtam
atulaṃ
yuddʰaṃ
kr̥tvā
vinihato
yudʰi
/4/
Verse: 5
Halfverse: a
rajaś
coddʰūya
sumahat
pakṣavātena
kʰecaraḥ
rajaś
ca
_uddʰūya
sumahat
pakṣa-vātena
kʰe-caraḥ
/
Halfverse: c
kr̥tvā
lokān
nirālokāṃs
tena
devān
avākirat
kr̥tvā
lokān
nirālokāṃs
tena
devān
avākirat
/5/
Verse: 6
Halfverse: a
tenāvakīrṇā
rajasā
devā
moham
upāgaman
tena
_avakīrṇā
rajasā
devā
moham
upāgaman
/
Halfverse: c
na
cainaṃ
dadr̥śuś
cʰannā
rajasāmr̥ta
rakṣiṇaḥ
na
ca
_enaṃ
dadr̥śuś
cʰannā
rajasā
_amr̥ta
rakṣiṇaḥ
/6/
Verse: 7
Halfverse: a
evaṃ
saṃloḍayām
āsa
garuḍas
tridivālayam
evaṃ
saṃloḍayām
āsa
garuḍas
tri-diva
_ālayam
/
Halfverse: c
pakṣatuṇḍa
prahāraiś
ca
devān
sa
vidadāra
ha
pakṣa-tuṇḍa
prahāraiś
ca
devān
sa
vidadāra
ha
/7/
Verse: 8
Halfverse: a
tato
devaḥ
sahasrākṣas
tūrṇaṃ
vāyum
acodayat
tato
devaḥ
sahasra
_akṣas
tūrṇaṃ
vāyum
acodayat
/
Halfverse: c
vikṣipemāṃ
rajo
vr̥ṣṭiṃ
tavaitat
karma
māruta
vikṣipa
_imāṃ
rajo
vr̥ṣṭiṃ
tava
_etat
karma
māruta
/8/
Verse: 9
Halfverse: a
atʰa
vāyur
apovāha
tad
rajas
tarasā
balī
atʰa
vāyur
apovāha
tad
rajas
tarasā
balī
/
Halfverse: c
tato
vitimire
jāte
devāḥ
śakunim
ārdayan
tato
vitimire
jāte
devāḥ
śakunim
ārdayan
/9/
Verse: 10
Halfverse: a
nanāda
coccair
balavān
mahāmegʰaravaḥ
kʰagaḥ
nanāda
ca
_uccair
balavān
mahā-megʰa-ravaḥ
kʰagaḥ
/
Halfverse: c
vadʰyamānaḥ
suragaṇaiḥ
sarvabʰūtāni
bʰīṣayan
vadʰyamānaḥ
sura-gaṇaiḥ
sarva-bʰūtāni
bʰīṣayan
/
Halfverse: e
utpapāta
mahāvīryaḥ
pakṣirāṭ
paravīrahā
utpapāta
mahā-vīryaḥ
pakṣi-rāṭ
para-vīrahā
/10/
Verse: 11
Halfverse: a
tam
utpatyāntarikṣastʰaṃ
devānām
upari
stʰitam
tam
utpatya
_antarikṣastʰaṃ
devānām
upari
stʰitam
/
Halfverse: c
varmiṇo
vibudʰāḥ
sarve
nānāśastrair
avākiran
varmiṇo
vibudʰāḥ
sarve
nānā-śastrair
avākiran
/11/
Verse: 12
Halfverse: a
paṭṭiśaiḥ
parigʰaiḥ
śūlair
gadābʰiś
ca
savāsavāḥ
paṭṭiśaiḥ
parigʰaiḥ
śūlair
gadābʰiś
ca
savāsavāḥ
/
Halfverse: c
kṣurāntair
jvalitaiś
cāpi
cakrair
ādityarūpibʰiḥ
kṣura
_antair
jvalitaiś
ca
_api
cakrair
āditya-rūpibʰiḥ
/12/
Verse: 13
Halfverse: a
nānāśastravisargaiś
ca
vadʰyamānaḥ
samantataḥ
nānā-śastra-visargaiś
ca
vadʰyamānaḥ
samantataḥ
/
Halfverse: c
kurvan
sutumulaṃ
yuddʰaṃ
pakṣirāṇ
na
vyakampata
{!}
kurvan
sutumulaṃ
yuddʰaṃ
pakṣi-rāṇ
na
vyakampata
/13/
{!}
Verse: 14
Halfverse: a
vinardann
iva
cākāśe
vainateyaḥ
pratāpavān
vinardann
iva
ca
_ākāśe
vainateyaḥ
pratāpavān
/
Halfverse: c
pakṣābʰyām
urasā
caiva
samantād
vyākṣipat
surān
pakṣābʰyām
urasā
caiva
samantād
vyākṣipat
surān
/14/
Verse: 15
Halfverse: a
te
vikṣiptās
tato
devāḥ
prajagmur
garuḍārditāḥ
te
vikṣiptās
tato
devāḥ
prajagmur
garuḍa
_arditāḥ
/
Halfverse: c
nakʰatuṇḍa
kṣatāś
caiva
susruvuḥ
śoṇitaṃ
bahu
nakʰa-tuṇḍa
kṣatāś
caiva
susruvuḥ
śoṇitaṃ
bahu
/15/
Verse: 16
Halfverse: a
sādʰyāḥ
prācīṃ
sagandʰarvā
vasavo
dakṣiṇāṃ
diśam
sādʰyāḥ
prācīṃ
sagandʰarvā
vasavo
dakṣiṇāṃ
diśam
/
Halfverse: c
prajagmuḥ
sahitā
rudraiḥ
patagendra
pradʰarṣitāḥ
prajagmuḥ
sahitā
rudraiḥ
pataga
_indra
pradʰarṣitāḥ
/16/
Verse: 17
Halfverse: a
diśaṃ
pratīcīm
ādityā
nāsatyā
uttarāṃ
diśam
diśaṃ
pratīcīm
ādityā
nāsatyā\
uttarāṃ
diśam
/
ՙ
Halfverse: c
muhur
muhuḥ
prekṣamāṇā
yudʰyamānā
mahaujasam
muhur
muhuḥ
prekṣamāṇā
yudʰyamānā
mahā
_ojasam
/17/
Verse: 18
Halfverse: a
aśvakrandena
vīreṇa
reṇukena
ca
pakṣiṇā
aśva-krandena
vīreṇa
reṇukena
ca
pakṣiṇā
/
Halfverse: c
kratʰanena
ca
śūreṇa
tapanena
ca
kʰecaraḥ
kratʰanena
ca
śūreṇa
tapanena
ca
kʰe-caraḥ
/18/
Verse: 19
Halfverse: a
ulūkaś
vasanābʰyāṃ
ca
nimeṣeṇa
ca
pakṣiṇā
ulūkaś
vasanābʰyāṃ
ca
nimeṣeṇa
ca
pakṣiṇā
/
Halfverse: c
prarujena
ca
saṃyuddʰaṃ
cakāra
pralihena
ca
prarujena
ca
saṃyuddʰaṃ
cakāra
pralihena
ca
/19/
Verse: 20
Halfverse: a
tān
pakṣanakʰatuṇḍāgrair
abʰinad
vinatāsutaḥ
tān
pakṣa-nakʰa-tuṇḍa
_agrair
abʰinad
vinatā-sutaḥ
/
Halfverse: c
yugāntakāle
saṃkruddʰaḥ
pinākīva
mahābalaḥ
yuga
_anta-kāle
saṃkruddʰaḥ
pinākī
_iva
mahā-balaḥ
/20/
Verse: 21
Halfverse: a
mahāvīryā
mahotsāhās
tena
te
bahudʰā
kṣatāḥ
mahā-vīryā
mahā
_utsāhās
tena
te
bahudʰā
kṣatāḥ
/
Halfverse: c
rejur
abʰragʰanaprakʰyā
rudʰiraugʰapravarṣiṇaḥ
rejur
abʰra-gʰana-prakʰyā
rudʰira
_ogʰa-pravarṣiṇaḥ
/21/
Verse: 22
Halfverse: a
tān
kr̥tvā
patagaśreṣṭʰaḥ
sarvān
utkrānta
jīvitān
tān
kr̥tvā
pataga-śreṣṭʰaḥ
sarvān
utkrānta
jīvitān
/
Halfverse: c
atikrānto
'mr̥tasyārtʰe
sarvato
'gnim
apaśyata
atikrānto
_amr̥tasya
_artʰe
sarvato
_agnim
apaśyata
/22/
Verse: 23
Halfverse: a
āvr̥ṇvānaṃ
mahājvālam
arcirbʰiḥ
sarvato
'mbaram
āvr̥ṇvānaṃ
mahā-jvālam
arcirbʰiḥ
sarvato
_ambaram
/
Halfverse: c
dahantam
iva
tīkṣṇāṃśuṃ
gʰoraṃ
vāyusamīritam
dahantam
iva
tīkṣṇa
_aṃśuṃ
gʰoraṃ
vāyu-samīritam
/23/
Verse: 24
Halfverse: a
tato
navatyā
navatīr
mukʰānāṃ
;
kr̥tvā
tarasvī
garuḍo
mahātmā
tato
navatyā
navatīr
mukʰānāṃ
kr̥tvā
tarasvī
garuḍo
mahātmā
/
Halfverse: c
nadīḥ
samāpīya
mukʰais
tatas
taiḥ
;
suśīgʰram
āgamya
punar
javena
nadīḥ
samāpīya
mukʰais
tatas
taiḥ
suśīgʰram
āgamya
punar
javena
/24/
Verse: 25
Halfverse: a
jvalantam
agniṃ
tam
amitratāpanaḥ
;
samāstarat
patraratʰo
nadībʰiḥ
jvalantam
agniṃ
tam
amitra-tāpanaḥ
samāstarat
patra-ratʰo
nadībʰiḥ
/
q
Halfverse: c
tataḥ
pracakre
vapur
anyad
alpaṃ
;
praveṣṭu
kāmo
'gnim
abʰipraśāmya
tataḥ
pracakre
vapur
anyad
alpaṃ
praveṣṭu
kāmo
_agnim
abʰipraśāmya
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.