TITUS
Mahabharata
Part No. 28
Previous part

Chapter: 28 
Adhyāya 28


Verse: 1  {Sūta uvāca}
Halfverse: a    
tatas tamin dvijaśreṣṭʰa   samudīrṇe tatʰāvidʰe
   
tatas tamin dvija-śreṣṭʰa   samudīrṇe tatʰā-vidʰe /
Halfverse: c    
garutmān pakṣirāṭ tūrṇaṃ   saṃprāpto vibudʰān prati
   
garutmān pakṣi-rāṭ tūrṇaṃ   saṃprāpto vibudʰān prati /1/

Verse: 2 
Halfverse: a    
taṃ dr̥ṣṭvātibalaṃ caiva   prākampanta samantataḥ
   
taṃ dr̥ṣṭvā_atibalaṃ caiva   prākampanta samantataḥ /
Halfverse: c    
parasparaṃ ca pratyagʰnan   sarvapraharaṇāny api
   
parasparaṃ ca pratyagʰnan   sarva-praharaṇāny api /2/

Verse: 3 
Halfverse: a    
tatra cāsīd ameyātmā   vidyud agnisamaprabʰaḥ
   
tatra ca_āsīd ameya_ātmā   vidyud agni-sama-prabʰaḥ /
Halfverse: c    
bʰauvanaḥ sumahāvīryaḥ   somasya parirakṣitā
   
bʰauvanaḥ sumahā-vīryaḥ   somasya parirakṣitā /3/

Verse: 4 
Halfverse: a    
sa tena patagendreṇa   pakṣatuṇḍa nakʰaiḥ kṣataḥ
   
sa tena pataga_indreṇa   pakṣa-tuṇḍa nakʰaiḥ kṣataḥ /
Halfverse: c    
muhūrtam atulaṃ yuddʰaṃ   kr̥tvā vinihato yudʰi
   
muhūrtam atulaṃ yuddʰaṃ   kr̥tvā vinihato yudʰi /4/

Verse: 5 
Halfverse: a    
rajaś coddʰūya sumahat   pakṣavātena kʰecaraḥ
   
rajaś ca_uddʰūya sumahat   pakṣa-vātena kʰe-caraḥ /
Halfverse: c    
kr̥tvā lokān nirālokāṃs   tena devān avākirat
   
kr̥tvā lokān nirālokāṃs   tena devān avākirat /5/

Verse: 6 
Halfverse: a    
tenāvakīrṇā rajasā   devā moham upāgaman
   
tena_avakīrṇā rajasā   devā moham upāgaman /
Halfverse: c    
na cainaṃ dadr̥śuś cʰannā   rajasāmr̥ta rakṣiṇaḥ
   
na ca_enaṃ dadr̥śuś cʰannā   rajasā_amr̥ta rakṣiṇaḥ /6/

Verse: 7 
Halfverse: a    
evaṃ saṃloḍayām āsa   garuḍas tridivālayam
   
evaṃ saṃloḍayām āsa   garuḍas tri-diva_ālayam /
Halfverse: c    
pakṣatuṇḍa prahāraiś ca   devān sa vidadāra ha
   
pakṣa-tuṇḍa prahāraiś ca   devān sa vidadāra ha /7/

Verse: 8 
Halfverse: a    
tato devaḥ sahasrākṣas   tūrṇaṃ vāyum acodayat
   
tato devaḥ sahasra_akṣas   tūrṇaṃ vāyum acodayat /
Halfverse: c    
vikṣipemāṃ rajo vr̥ṣṭiṃ   tavaitat karma māruta
   
vikṣipa_imāṃ rajo vr̥ṣṭiṃ   tava_etat karma māruta /8/

Verse: 9 
Halfverse: a    
atʰa vāyur apovāha   tad rajas tarasā balī
   
atʰa vāyur apovāha   tad rajas tarasā balī /
Halfverse: c    
tato vitimire jāte   devāḥ śakunim ārdayan
   
tato vitimire jāte   devāḥ śakunim ārdayan /9/

Verse: 10 
Halfverse: a    
nanāda coccair balavān   mahāmegʰaravaḥ kʰagaḥ
   
nanāda ca_uccair balavān   mahā-megʰa-ravaḥ kʰagaḥ /
Halfverse: c    
vadʰyamānaḥ suragaṇaiḥ   sarvabʰūtāni bʰīṣayan
   
vadʰyamānaḥ sura-gaṇaiḥ   sarva-bʰūtāni bʰīṣayan /
Halfverse: e    
utpapāta mahāvīryaḥ   pakṣirāṭ paravīrahā
   
utpapāta mahā-vīryaḥ   pakṣi-rāṭ para-vīrahā /10/

Verse: 11 
Halfverse: a    
tam utpatyāntarikṣastʰaṃ   devānām upari stʰitam
   
tam utpatya_antarikṣastʰaṃ   devānām upari stʰitam /
Halfverse: c    
varmiṇo vibudʰāḥ sarve   nānāśastrair avākiran
   
varmiṇo vibudʰāḥ sarve   nānā-śastrair avākiran /11/

Verse: 12 
Halfverse: a    
paṭṭiśaiḥ parigʰaiḥ śūlair   gadābʰiś ca savāsavāḥ
   
paṭṭiśaiḥ parigʰaiḥ śūlair   gadābʰiś ca savāsavāḥ /
Halfverse: c    
kṣurāntair jvalitaiś cāpi   cakrair ādityarūpibʰiḥ
   
kṣura_antair jvalitaiś ca_api   cakrair āditya-rūpibʰiḥ /12/

Verse: 13 
Halfverse: a    
nānāśastravisargaiś ca   vadʰyamānaḥ samantataḥ
   
nānā-śastra-visargaiś ca   vadʰyamānaḥ samantataḥ /
Halfverse: c    
kurvan sutumulaṃ yuddʰaṃ   pakṣirāṇ na vyakampata {!}
   
kurvan sutumulaṃ yuddʰaṃ   pakṣi-rāṇ na vyakampata /13/ {!}

Verse: 14 
Halfverse: a    
vinardann iva cākāśe   vainateyaḥ pratāpavān
   
vinardann iva ca_ākāśe   vainateyaḥ pratāpavān /
Halfverse: c    
pakṣābʰyām urasā caiva   samantād vyākṣipat surān
   
pakṣābʰyām urasā caiva   samantād vyākṣipat surān /14/

Verse: 15 
Halfverse: a    
te vikṣiptās tato devāḥ   prajagmur garuḍārditāḥ
   
te vikṣiptās tato devāḥ   prajagmur garuḍa_arditāḥ /
Halfverse: c    
nakʰatuṇḍa kṣatāś caiva   susruvuḥ śoṇitaṃ bahu
   
nakʰa-tuṇḍa kṣatāś caiva   susruvuḥ śoṇitaṃ bahu /15/

Verse: 16 
Halfverse: a    
sādʰyāḥ prācīṃ sagandʰarvā   vasavo dakṣiṇāṃ diśam
   
sādʰyāḥ prācīṃ sagandʰarvā   vasavo dakṣiṇāṃ diśam /
Halfverse: c    
prajagmuḥ sahitā rudraiḥ   patagendra pradʰarṣitāḥ
   
prajagmuḥ sahitā rudraiḥ   pataga_indra pradʰarṣitāḥ /16/

Verse: 17 
Halfverse: a    
diśaṃ pratīcīm ādityā   nāsatyā uttarāṃ diśam
   
diśaṃ pratīcīm ādityā   nāsatyā\ uttarāṃ diśam / ՙ
Halfverse: c    
muhur muhuḥ prekṣamāṇā   yudʰyamānā mahaujasam
   
muhur muhuḥ prekṣamāṇā   yudʰyamānā mahā_ojasam /17/

Verse: 18 
Halfverse: a    
aśvakrandena vīreṇa   reṇukena ca pakṣiṇā
   
aśva-krandena vīreṇa   reṇukena ca pakṣiṇā /
Halfverse: c    
kratʰanena ca śūreṇa   tapanena ca kʰecaraḥ
   
kratʰanena ca śūreṇa   tapanena ca kʰe-caraḥ /18/

Verse: 19 
Halfverse: a    
ulūkaś vasanābʰyāṃ ca   nimeṣeṇa ca pakṣiṇā
   
ulūkaś vasanābʰyāṃ ca   nimeṣeṇa ca pakṣiṇā /
Halfverse: c    
prarujena ca saṃyuddʰaṃ   cakāra pralihena ca
   
prarujena ca saṃyuddʰaṃ   cakāra pralihena ca /19/

Verse: 20 
Halfverse: a    
tān pakṣanakʰatuṇḍāgrair   abʰinad vinatāsutaḥ
   
tān pakṣa-nakʰa-tuṇḍa_agrair   abʰinad vinatā-sutaḥ /
Halfverse: c    
yugāntakāle saṃkruddʰaḥ   pinākīva mahābalaḥ
   
yuga_anta-kāle saṃkruddʰaḥ   pinākī_iva mahā-balaḥ /20/

Verse: 21 
Halfverse: a    
mahāvīryā mahotsāhās   tena te bahudʰā kṣatāḥ
   
mahā-vīryā mahā_utsāhās   tena te bahudʰā kṣatāḥ /
Halfverse: c    
rejur abʰragʰanaprakʰyā   rudʰiraugʰapravarṣiṇaḥ
   
rejur abʰra-gʰana-prakʰyā   rudʰira_ogʰa-pravarṣiṇaḥ /21/

Verse: 22 
Halfverse: a    
tān kr̥tvā patagaśreṣṭʰaḥ   sarvān utkrānta jīvitān
   
tān kr̥tvā pataga-śreṣṭʰaḥ   sarvān utkrānta jīvitān /
Halfverse: c    
atikrānto 'mr̥tasyārtʰe   sarvato 'gnim apaśyata
   
atikrānto_amr̥tasya_artʰe   sarvato_agnim apaśyata /22/

Verse: 23 
Halfverse: a    
āvr̥ṇvānaṃ mahājvālam   arcirbʰiḥ sarvato 'mbaram
   
āvr̥ṇvānaṃ mahā-jvālam   arcirbʰiḥ sarvato_ambaram /
Halfverse: c    
dahantam iva tīkṣṇāṃśuṃ   gʰoraṃ vāyusamīritam
   
dahantam iva tīkṣṇa_aṃśuṃ   gʰoraṃ vāyu-samīritam /23/


Verse: 24 
Halfverse: a    
tato navatyā navatīr mukʰānāṃ; kr̥tvā tarasvī garuḍo mahātmā
   
tato navatyā navatīr mukʰānāṃ   kr̥tvā tarasvī garuḍo mahātmā /
Halfverse: c    
nadīḥ samāpīya mukʰais tatas taiḥ; suśīgʰram āgamya punar javena
   
nadīḥ samāpīya mukʰais tatas taiḥ   suśīgʰram āgamya punar javena /24/

Verse: 25 
Halfverse: a    
jvalantam agniṃ tam amitratāpanaḥ; samāstarat patraratʰo nadībʰiḥ
   
jvalantam agniṃ tam amitra-tāpanaḥ   samāstarat patra-ratʰo nadībʰiḥ / q
Halfverse: c    
tataḥ pracakre vapur anyad alpaṃ; praveṣṭu kāmo 'gnim abʰipraśāmya
   
tataḥ pracakre vapur anyad alpaṃ   praveṣṭu kāmo_agnim abʰipraśāmya /25/ (E)25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.