TITUS
Mahabharata
Part No. 29
Chapter: 29
Adhyāya
29
Verse: 1
{Sūta
uvāca}
Halfverse: a
jāmbūnadamayo
bʰūtvā
marīcivikacojjvalaḥ
jāmbū-nada-mayo
bʰūtvā
marīci-vikaca
_ujjvalaḥ
/
Halfverse: c
praviveśa
balāt
pakṣī
vārivega
ivārṇavam
praviveśa
balāt
pakṣī
vāri-vega\
iva
_arṇavam
/1/
Verse: 2
Halfverse: a
sa
cakraṃ
kṣura
paryantam
apaśyad
amr̥tāntike
sa
cakraṃ
kṣura
paryantam
apaśyad
amr̥ta
_antike
/
Halfverse: c
paribʰramantam
aniśaṃ
tīkṣṇadʰāram
ayasmayam
paribʰramantam
aniśaṃ
tīkṣṇa-dʰāram
ayasmayam
/2/
Verse: 3
Halfverse: a
jvalanārkaprabʰaṃ
gʰoraṃ
cʰedanaṃ
somahāriṇām
jvalana
_arka-prabʰaṃ
gʰoraṃ
cʰedanaṃ
soma-hāriṇām
/
Halfverse: c
gʰorarūpaṃ
tad
atyartʰaṃ
yantraṃ
devaiḥ
sunirmitam
gʰora-rūpaṃ
tad
atyartʰaṃ
yantraṃ
devaiḥ
sunirmitam
/3/
Verse: 4
Halfverse: a
tasyāntaraṃ
sa
dr̥ṣṭvaiva
paryavartata
kʰecaraḥ
tasya
_antaraṃ
sa
dr̥ṣṭvā
_eva
paryavartata
kʰe-caraḥ
/
Halfverse: c
arāntareṇābʰyapatat
saṃkṣipyāṅgaṃ
kṣaṇena
ha
ara
_antareṇa
_abʰyapatat
saṃkṣipya
_aṅgaṃ
kṣaṇena
ha
/4/
Verse: 5
Halfverse: a
adʰaś
cakrasya
caivātra
dīptānalasamadyutī
adʰaś
cakrasya
caiva
_atra
dīpta
_anala-sama-dyutī
/
Halfverse: c
vidyujjihvau
mahāgʰorau
dīptāsyau
dīptalocanau
vidyuj-jihvau
mahā-gʰorau
dīpta
_āsyau
dīpta-locanau
/5/
Verse: 6
Halfverse: a
cakṣur
viṣau
mahāvīryau
nityakruddʰau
tarasvinau
cakṣur
viṣau
mahā-vīryau
nitya-kruddʰau
tarasvinau
/
Halfverse: c
rakṣārtʰam
evāmr̥tasya
dadarśa
bʰujagottamau
rakṣā
_artʰam
eva
_amr̥tasya
dadarśa
bʰujaga
_uttamau
/6/
Verse: 7
Halfverse: a
sadā
saṃrabdʰa
nayanau
sadā
cānimiṣekṣaṇau
sadā
saṃrabdʰa
nayanau
sadā
ca
_animiṣa
_īkṣaṇau
/
Halfverse: c
tayor
eko
'pi
yaṃ
paśyet
sa
tūrṇaṃ
bʰasmasād
bʰavet
tayor
eko
_api
yaṃ
paśyet
sa
tūrṇaṃ
bʰasmasād
bʰavet
/7/
Verse: 8
Halfverse: a
tayoś
cakṣūṃṣi
rajasā
suparṇas
tūrṇam
āvr̥ṇot
tayoś
cakṣūṃṣi
rajasā
suparṇas
tūrṇam
āvr̥ṇot
/
Halfverse: c
adr̥ṣṭarūpas
tau
cāpi
sarvataḥ
paryakālayat
adr̥ṣṭa-rūpas
tau
ca
_api
sarvataḥ
paryakālayat
/8/
Verse: 9
Halfverse: a
tayor
aṅge
samākramya
vainateyo
'ntarikṣagaḥ
tayor
aṅge
samākramya
vainateyo
_antarikṣagaḥ
/
Halfverse: c
ācʰinat
tarasā
madʰye
somam
abʰyadravat
tataḥ
ācʰinat
tarasā
madʰye
somam
abʰyadravat
tataḥ
/9/
Verse: 10
Halfverse: a
samutpāṭyāmr̥taṃ
tat
tu
vainateyas
tato
balī
samutpāṭya
_amr̥taṃ
tat
tu
vainateyas
tato
balī
/
Halfverse: c
utpapāta
javenaiva
yantram
unmatʰya
vīryavān
utpapāta
javena
_eva
yantram
unmatʰya
vīryavān
/10/
Verse: 11
Halfverse: a
apītvaivāmr̥taṃ
pakṣī
parigr̥hyāśu
vīryavān
apītvā
_eva
_amr̥taṃ
pakṣī
parigr̥hya
_āśu
vīryavān
/
Halfverse: c
agaccʰad
apariśrānta
āvāryārka
prabʰāṃ
kʰagaḥ
agaccʰad
apariśrānta
āvārya
_arka
prabʰāṃ
kʰagaḥ
/11/
Verse: 12
Halfverse: a
viṣṇunā
tu
tadākāśe
vainateyaḥ
sameyivān
viṣṇunā
tu
tadā
_ākāśe
vainateyaḥ
sameyivān
/
Halfverse: c
tasya
nārāyaṇas
tuṣṭas
tenālaulyena
karmaṇā
tasya
nārāyaṇas
tuṣṭas
tena
_alaulyena
karmaṇā
/12/
Verse: 13
Halfverse: a
tam
uvācāvyayo
devo
varado
'smīti
kʰecaram
tam
uvāca
_avyayo
devo
varado
_asmi
_iti
kʰe-caram
/
Halfverse: c
sa
vavre
tava
tiṣṭʰeyam
uparīty
antarikṣagaḥ
sa
vavre
tava
tiṣṭʰeyam
upari
_ity
antarikṣagaḥ
/13/
Verse: 14
Halfverse: a
uvāca
cainaṃ
bʰūyo
'pi
nārāyaṇam
idaṃ
vacaḥ
uvāca
ca
_enaṃ
bʰūyo
_api
nārāyaṇam
idaṃ
vacaḥ
/
Halfverse: c
ajaraś
cāmaraś
ca
syām
amr̥tena
vināpy
aham
ajaraś
ca
_amaraś
ca
syām
amr̥tena
vinā
_apy
aham
/14/
Verse: 15
Halfverse: a
pratigr̥hya
varau
tau
ca
garuḍo
viṣṇum
abravīt
pratigr̥hya
varau
tau
ca
garuḍo
viṣṇum
abravīt
/
Halfverse: c
bʰavate
'pi
varaṃ
dadmi
vr̥ṇītāṃ
bʰagavān
api
bʰavate
_api
varaṃ
dadmi
vr̥ṇītāṃ
bʰagavān
api
/15/
Verse: 16
Halfverse: a
taṃ
vavre
vāhanaṃ
kr̥ṣṇo
garutmantaṃ
mahābalam
taṃ
vavre
vāhanaṃ
kr̥ṣṇo
garutmantaṃ
mahā-balam
/
Halfverse: c
dʰvajaṃ
ca
cakre
bʰagavān
upari
stʰāsyasīti
tam
dʰvajaṃ
ca
cakre
bʰagavān
upari
stʰāsyasi
_iti
tam
/16/
Verse: 17
Halfverse: a
anupatya
kʰagaṃ
tv
indro
vajreṇāṅge
'bʰyatāḍayat
anupatya
kʰagaṃ
tv
indro
vajreṇa
_aṅge
_abʰyatāḍayat
/
Halfverse: c
vihaṃgamaṃ
surāmitraṃ
harantam
amr̥taṃ
balāt
vihaṃgamaṃ
sura
_amitraṃ
harantam
amr̥taṃ
balāt
/17/
Verse: 18
Halfverse: a
tam
uvācendram
ākrande
garuḍaḥ
patatāṃ
varaḥ
tam
uvāca
_indram
ākrande
garuḍaḥ
patatāṃ
varaḥ
/
Halfverse: c
prahasañ
ślakṣṇayā
vācā
tatʰā
vajrasamāhataḥ
prahasan
ślakṣṇayā
vācā
tatʰā
vajra-samāhataḥ
/18/
Verse: 19
Halfverse: a
r̥ṣer
mānaṃ
kariṣyāmi
vajraṃ
yasyāstʰi
saṃbʰavam
r̥ṣer
mānaṃ
kariṣyāmi
vajraṃ
yasya
_astʰi
saṃbʰavam
/
Halfverse: c
vajrasya
ca
kariṣyāmi
tava
caiva
śatakrato
vajrasya
ca
kariṣyāmi
tava
ca
_eva
śata-krato
/19/
Verse: 20
Halfverse: a
eṣa
patraṃ
tyajāmy
ekaṃ
yasyāntaṃ
nopalapsyase
eṣa
patraṃ
tyajāmy
ekaṃ
yasya
_antaṃ
na
_upalapsyase
/
Halfverse: c
na
hi
vajranipātena
rujā
me
'sti
kadā
cana
na
hi
vajra-nipātena
rujā
me
_asti
kadācana
/20/
Verse: 21
Halfverse: a
tatra
taṃ
sarvabʰūtāni
vismitāny
abruvaṃs
tadā
tatra
taṃ
sarva-bʰūtāni
vismitāny
abruvaṃs
tadā
/
Halfverse: c
surūpaṃ
patram
ālakṣya
suparṇo
'yaṃ
bʰavatv
iti
surūpaṃ
patram
ālakṣya
suparṇo
_ayaṃ
bʰavatv
iti
/21/
Verse: 22
Halfverse: a
dr̥ṣṭvā
tad
adbʰutaṃ
cāpi
sahasrākṣaḥ
puraṃdaraḥ
dr̥ṣṭvā
tad
adbʰutaṃ
ca
_api
sahasra
_akṣaḥ
puraṃdaraḥ
/
Halfverse: c
kʰago
mahad
idaṃ
bʰūtam
iti
matvābʰyabʰāṣata
kʰago
mahad
idaṃ
bʰūtam
iti
matvā
_abʰyabʰāṣata
/22/
Verse: 23
Halfverse: a
balaṃ
vijñātum
iccʰāmi
yat
te
param
anuttamam
balaṃ
vijñātum
iccʰāmi
yat
te
param
anuttamam
/
Halfverse: c
sakʰyaṃ
cānantam
iccʰāmi
tvayā
saha
kʰagottama
sakʰyaṃ
ca
_anantam
iccʰāmi
tvayā
saha
kʰaga
_uttama
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.