TITUS
Mahabharata
Part No. 29
Previous part

Chapter: 29 
Adhyāya 29


Verse: 1  {Sūta uvāca}
Halfverse: a    
jāmbūnadamayo bʰūtvā   marīcivikacojjvalaḥ
   
jāmbū-nada-mayo bʰūtvā   marīci-vikaca_ujjvalaḥ /
Halfverse: c    
praviveśa balāt pakṣī   vārivega ivārṇavam
   
praviveśa balāt pakṣī   vāri-vega\ iva_arṇavam /1/

Verse: 2 
Halfverse: a    
sa cakraṃ kṣura paryantam   apaśyad amr̥tāntike
   
sa cakraṃ kṣura paryantam   apaśyad amr̥ta_antike /
Halfverse: c    
paribʰramantam aniśaṃ   tīkṣṇadʰāram ayasmayam
   
paribʰramantam aniśaṃ   tīkṣṇa-dʰāram ayasmayam /2/

Verse: 3 
Halfverse: a    
jvalanārkaprabʰaṃ gʰoraṃ   cʰedanaṃ somahāriṇām
   
jvalana_arka-prabʰaṃ gʰoraṃ   cʰedanaṃ soma-hāriṇām /
Halfverse: c    
gʰorarūpaṃ tad atyartʰaṃ   yantraṃ devaiḥ sunirmitam
   
gʰora-rūpaṃ tad atyartʰaṃ   yantraṃ devaiḥ sunirmitam /3/

Verse: 4 
Halfverse: a    
tasyāntaraṃ sa dr̥ṣṭvaiva   paryavartata kʰecaraḥ
   
tasya_antaraṃ sa dr̥ṣṭvā_eva   paryavartata kʰe-caraḥ /
Halfverse: c    
arāntareṇābʰyapatat   saṃkṣipyāṅgaṃ kṣaṇena ha
   
ara_antareṇa_abʰyapatat   saṃkṣipya_aṅgaṃ kṣaṇena ha /4/

Verse: 5 
Halfverse: a    
adʰaś cakrasya caivātra   dīptānalasamadyutī
   
adʰaś cakrasya caiva_atra   dīpta_anala-sama-dyutī /
Halfverse: c    
vidyujjihvau mahāgʰorau   dīptāsyau dīptalocanau
   
vidyuj-jihvau mahā-gʰorau   dīpta_āsyau dīpta-locanau /5/

Verse: 6 
Halfverse: a    
cakṣur viṣau mahāvīryau   nityakruddʰau tarasvinau
   
cakṣur viṣau mahā-vīryau   nitya-kruddʰau tarasvinau /
Halfverse: c    
rakṣārtʰam evāmr̥tasya   dadarśa bʰujagottamau
   
rakṣā_artʰam eva_amr̥tasya   dadarśa bʰujaga_uttamau /6/

Verse: 7 
Halfverse: a    
sadā saṃrabdʰa nayanau   sadā cānimiṣekṣaṇau
   
sadā saṃrabdʰa nayanau   sadā ca_animiṣa_īkṣaṇau /
Halfverse: c    
tayor eko 'pi yaṃ paśyet   sa tūrṇaṃ bʰasmasād bʰavet
   
tayor eko_api yaṃ paśyet   sa tūrṇaṃ bʰasmasād bʰavet /7/

Verse: 8 
Halfverse: a    
tayoś cakṣūṃṣi rajasā   suparṇas tūrṇam āvr̥ṇot
   
tayoś cakṣūṃṣi rajasā   suparṇas tūrṇam āvr̥ṇot /
Halfverse: c    
adr̥ṣṭarūpas tau cāpi   sarvataḥ paryakālayat
   
adr̥ṣṭa-rūpas tau ca_api   sarvataḥ paryakālayat /8/

Verse: 9 
Halfverse: a    
tayor aṅge samākramya   vainateyo 'ntarikṣagaḥ
   
tayor aṅge samākramya   vainateyo_antarikṣagaḥ /
Halfverse: c    
ācʰinat tarasā madʰye   somam abʰyadravat tataḥ
   
ācʰinat tarasā madʰye   somam abʰyadravat tataḥ /9/

Verse: 10 
Halfverse: a    
samutpāṭyāmr̥taṃ tat tu   vainateyas tato balī
   
samutpāṭya_amr̥taṃ tat tu   vainateyas tato balī /
Halfverse: c    
utpapāta javenaiva   yantram unmatʰya vīryavān
   
utpapāta javena_eva   yantram unmatʰya vīryavān /10/

Verse: 11 
Halfverse: a    
apītvaivāmr̥taṃ pakṣī   parigr̥hyāśu vīryavān
   
apītvā_eva_amr̥taṃ pakṣī   parigr̥hya_āśu vīryavān /
Halfverse: c    
agaccʰad apariśrānta   āvāryārka prabʰāṃ kʰagaḥ
   
agaccʰad apariśrānta āvārya_arka prabʰāṃ kʰagaḥ /11/

Verse: 12 
Halfverse: a    
viṣṇunā tu tadākāśe   vainateyaḥ sameyivān
   
viṣṇunā tu tadā_ākāśe   vainateyaḥ sameyivān /
Halfverse: c    
tasya nārāyaṇas tuṣṭas   tenālaulyena karmaṇā
   
tasya nārāyaṇas tuṣṭas   tena_alaulyena karmaṇā /12/

Verse: 13 
Halfverse: a    
tam uvācāvyayo devo   varado 'smīti kʰecaram
   
tam uvāca_avyayo devo   varado_asmi_iti kʰe-caram /
Halfverse: c    
sa vavre tava tiṣṭʰeyam   uparīty antarikṣagaḥ
   
sa vavre tava tiṣṭʰeyam   upari_ity antarikṣagaḥ /13/

Verse: 14 
Halfverse: a    
uvāca cainaṃ bʰūyo 'pi   nārāyaṇam idaṃ vacaḥ
   
uvāca ca_enaṃ bʰūyo_api   nārāyaṇam idaṃ vacaḥ /
Halfverse: c    
ajaraś cāmaraś ca syām   amr̥tena vināpy aham
   
ajaraś ca_amaraś ca syām   amr̥tena vinā_apy aham /14/

Verse: 15 
Halfverse: a    
pratigr̥hya varau tau ca   garuḍo viṣṇum abravīt
   
pratigr̥hya varau tau ca   garuḍo viṣṇum abravīt /
Halfverse: c    
bʰavate 'pi varaṃ dadmi   vr̥ṇītāṃ bʰagavān api
   
bʰavate_api varaṃ dadmi   vr̥ṇītāṃ bʰagavān api /15/

Verse: 16 
Halfverse: a    
taṃ vavre vāhanaṃ kr̥ṣṇo   garutmantaṃ mahābalam
   
taṃ vavre vāhanaṃ kr̥ṣṇo   garutmantaṃ mahā-balam /
Halfverse: c    
dʰvajaṃ ca cakre bʰagavān   upari stʰāsyasīti tam
   
dʰvajaṃ ca cakre bʰagavān   upari stʰāsyasi_iti tam /16/

Verse: 17 
Halfverse: a    
anupatya kʰagaṃ tv indro   vajreṇāṅge 'bʰyatāḍayat
   
anupatya kʰagaṃ tv indro   vajreṇa_aṅge_abʰyatāḍayat /
Halfverse: c    
vihaṃgamaṃ surāmitraṃ   harantam amr̥taṃ balāt
   
vihaṃgamaṃ sura_amitraṃ   harantam amr̥taṃ balāt /17/

Verse: 18 
Halfverse: a    
tam uvācendram ākrande   garuḍaḥ patatāṃ varaḥ
   
tam uvāca_indram ākrande   garuḍaḥ patatāṃ varaḥ /
Halfverse: c    
prahasañ ślakṣṇayā vācā   tatʰā vajrasamāhataḥ
   
prahasan ślakṣṇayā vācā   tatʰā vajra-samāhataḥ /18/

Verse: 19 
Halfverse: a    
r̥ṣer mānaṃ kariṣyāmi   vajraṃ yasyāstʰi saṃbʰavam
   
r̥ṣer mānaṃ kariṣyāmi   vajraṃ yasya_astʰi saṃbʰavam /
Halfverse: c    
vajrasya ca kariṣyāmi   tava caiva śatakrato
   
vajrasya ca kariṣyāmi   tava ca_eva śata-krato /19/

Verse: 20 
Halfverse: a    
eṣa patraṃ tyajāmy ekaṃ   yasyāntaṃ nopalapsyase
   
eṣa patraṃ tyajāmy ekaṃ   yasya_antaṃ na_upalapsyase /
Halfverse: c    
na hi vajranipātena   rujā me 'sti kadā cana
   
na hi vajra-nipātena   rujā me_asti kadācana /20/

Verse: 21 
Halfverse: a    
tatra taṃ sarvabʰūtāni   vismitāny abruvaṃs tadā
   
tatra taṃ sarva-bʰūtāni   vismitāny abruvaṃs tadā /
Halfverse: c    
surūpaṃ patram ālakṣya   suparṇo 'yaṃ bʰavatv iti
   
surūpaṃ patram ālakṣya   suparṇo_ayaṃ bʰavatv iti /21/

Verse: 22 
Halfverse: a    
dr̥ṣṭvā tad adbʰutaṃ cāpi   sahasrākṣaḥ puraṃdaraḥ
   
dr̥ṣṭvā tad adbʰutaṃ ca_api   sahasra_akṣaḥ puraṃdaraḥ /
Halfverse: c    
kʰago mahad idaṃ bʰūtam   iti matvābʰyabʰāṣata
   
kʰago mahad idaṃ bʰūtam   iti matvā_abʰyabʰāṣata /22/

Verse: 23 
Halfverse: a    
balaṃ vijñātum iccʰāmi   yat te param anuttamam
   
balaṃ vijñātum iccʰāmi   yat te param anuttamam /
Halfverse: c    
sakʰyaṃ cānantam iccʰāmi   tvayā saha kʰagottama
   
sakʰyaṃ ca_anantam iccʰāmi   tvayā saha kʰaga_uttama /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.