TITUS
Mahabharata
Part No. 30
Previous part

Chapter: 30 
Adhyāya 30


Verse: 1  {Garuḍa uvāca}
Halfverse: a    
sakʰyaṃ me 'stu tvayā deva   yatʰeccʰasi puraṃdara
   
sakʰyaṃ me_astu tvayā deva   yatʰā_iccʰasi puraṃdara /
Halfverse: c    
balaṃ tu mama jānīhi   mahac cāsahyam eva ca
   
balaṃ tu mama jānīhi   mahac ca_asahyam eva ca /1/

Verse: 2 
Halfverse: a    
kāmaṃ naitat praśaṃsanti   santaḥ svabalasaṃstavam
   
kāmaṃ na_etat praśaṃsanti   santaḥ sva-bala-saṃstavam /
Halfverse: c    
guṇasaṃkīrtanaṃ cāpi   svayam eva śatakrato
   
guṇa-saṃkīrtanaṃ ca_api   svayam eva śata-krato /2/

Verse: 3 
Halfverse: a    
sakʰeti kr̥tvā tu sakʰe   pr̥ṣṭo vakṣyāmy ahaṃ tvayā
   
sakʰā_iti kr̥tvā tu sakʰe   pr̥ṣṭo vakṣyāmy ahaṃ tvayā /
Halfverse: c    
na hy ātmastava saṃyuktaṃ   vaktavyam animittataḥ
   
na hy ātma-stava saṃyuktaṃ   vaktavyam animittataḥ /3/

Verse: 4 
Halfverse: a    
saparvatavanām urvīṃ   sasāgaravanām imām
   
saparvata-vanām urvīṃ   sasāgara-vanām imām /
Halfverse: c    
pakṣanāḍyaikayā śakra   tvāṃ caivātrāvalambinam
   
pakṣa-nāḍyā_ekayā śakra   tvāṃ ca_eva_atra_avalambinam /4/

Verse: 5 
Halfverse: a    
sarvān saṃpiṇḍitān vāpi   lokān sastʰāṇu jaṅgamān
   
sarvān saṃpiṇḍitān _api   lokān sastʰāṇu jaṅgamān /
Halfverse: c    
vaheyam apariśrānto   viddʰīdaṃ me mahad balam
   
vaheyam apariśrānto   viddʰi_idaṃ me mahad balam /5/

Verse: 6 
{Sūta uvāca}
Halfverse: a    
ity uktavacanaṃ vīraṃ   kirīṭī śrīmatāṃ varaḥ
   
ity ukta-vacanaṃ vīraṃ   kirīṭī śrīmatāṃ varaḥ /
Halfverse: c    
āha śaunaka devendraḥ   sarvabʰūtahitaḥ prabʰuḥ
   
āha śaunaka deva_indraḥ   sarva-bʰūta-hitaḥ prabʰuḥ /6/

Verse: 7 
Halfverse: a    
pratigr̥hyatām idānīṃ   me sakʰyam ānantyam uttamam
   
pratigr̥hyatām idānīṃ   me sakʰyam ānantyam uttamam / q
Halfverse: c    
na kāryaṃ tava somena   mama somaḥ pradīyatām
   
na kāryaṃ tava somena   mama somaḥ pradīyatām /
Halfverse: e    
asmāṃs te hi prabādʰeyur   yebʰyo dadyād bʰavān imam
   
asmāṃs te hi prabādʰeyur   yebʰyo dadyād bʰavān imam /7/

Verse: 8 
{Garuḍa uvāca}
Halfverse: a    
kiṃ cit kāraṇam uddiśya   somo 'yaṃ nīyate mayā
   
kiṃcit kāraṇam uddiśya   somo_ayaṃ nīyate mayā /
Halfverse: c    
na dāsyāmi samādātuṃ   somaṃ kasmai cid apy aham
   
na dāsyāmi samādātuṃ   somaṃ kasmaicid apy aham /8/

Verse: 9 
Halfverse: a    
yatremaṃ tu sahasrākṣa   nikṣipeyam ahaṃ svayam
   
yatra_imaṃ tu sahasra_akṣa   nikṣipeyam ahaṃ svayam /
Halfverse: c    
tvam ādāya tatas tūrṇaṃ   haretʰās tridaśeśvara
   
tvam ādāya tatas tūrṇaṃ   haretʰās tridaśa_īśvara /9/

Verse: 10 
{Śaunaka uvāca}
Halfverse: a    
vākyenānena tuṣṭo 'haṃ   yat tvayoktam ihāṇḍaja
   
vākyena_anena tuṣṭo_ahaṃ   yat tvayā_uktam iha_aṇḍaja /
Halfverse: c    
yad iccʰasi varaṃ mattas   tadgr̥hāṇa kʰagottama
   
yad iccʰasi varaṃ mattas   tad-gr̥hāṇa kʰaga_uttama /10/

Verse: 11 
{Sūta uvāca}
Halfverse: a    
ity uktaḥ pratyuvācedaṃ   kadrū putrān anusmaran
   
ity uktaḥ pratyuvāca_idaṃ   kadrū putrān anusmaran /
Halfverse: c    
smr̥tvā caivopadʰi kr̥taṃ   mātur dāsya nimittataḥ
   
smr̥tvā caiva_upadʰi kr̥taṃ   mātur dāsya nimittataḥ /11/

Verse: 12 
Halfverse: a    
īśo 'ham api sarvasya   kariṣyāmi tu te 'rtʰitām
   
īśo_aham api sarvasya   kariṣyāmi tu te_artʰitām /
Halfverse: c    
bʰaveyur bʰujagāḥ śakra   mama bʰakṣyā mahābalāḥ
   
bʰaveyur bʰujagāḥ śakra   mama bʰakṣyā mahā-balāḥ /12/

Verse: 13 
Halfverse: a    
tatʰety uktvānvagaccʰat taṃ   tato dānava sūdanaḥ
   
tatʰā_ity uktvā_anvagaccʰat taṃ   tato dānava sūdanaḥ /
Halfverse: c    
hariṣyāmi vinikṣiptaṃ   somam ity anubʰāṣya tam
   
hariṣyāmi vinikṣiptaṃ   somam ity anubʰāṣya tam /13/

Verse: 14 
Halfverse: a    
ājagāma tatas tūrṇaṃ   suparṇo mātur antikam
   
ājagāma tatas tūrṇaṃ   suparṇo mātur antikam /
Halfverse: c    
atʰa sarpān uvācedaṃ   sarvān paramahr̥ṣṭavat
   
atʰa sarpān uvāca_idaṃ   sarvān parama-hr̥ṣṭavat /14/

Verse: 15 
Halfverse: a    
idam ānītam amr̥taṃ   nikṣepsyāmi kuśeṣu vaḥ
   
idam ānītam amr̥taṃ   nikṣepsyāmi kuśeṣu vaḥ /
Halfverse: c    
snātā maṅgalasaṃyuktās   tataḥ prāśnīta pannagāḥ
   
snātā maṅgala-saṃyuktās   tataḥ prāśnīta pannagāḥ /15/

Verse: 16 
Halfverse: a    
adāsī caiva māteyam   adya prabʰr̥ti cāstu me
   
adāsī caiva mātā_iyam   adya prabʰr̥ti ca_astu me /
Halfverse: c    
yatʰoktaṃ bʰavatām etad   vaco me pratipāditam
   
yatʰā_uktaṃ bʰavatām etad   vaco me pratipāditam /16/

Verse: 17 
Halfverse: a    
tataḥ snātuṃ gatāḥ sarpāḥ   pratyuktvā taṃ tatʰety uta
   
tataḥ snātuṃ gatāḥ sarpāḥ   pratyuktvā taṃ tatʰā_ity uta /
Halfverse: c    
śakro 'py amr̥tam ākṣipya   jagāma tridivaṃ punaḥ
   
śakro_apy amr̥tam ākṣipya   jagāma tridivaṃ punaḥ /17/

Verse: 18 
Halfverse: a    
atʰāgatās tam uddeśaṃ   sarpāḥ somārtʰinas tadā
   
atʰa_āgatās tam uddeśaṃ   sarpāḥ soma_artʰinas tadā / ՙ
Halfverse: c    
snātāś ca kr̥tajapyāś ca   prahr̥ṣṭāḥ kr̥tamaṅgalāḥ
   
snātāś ca kr̥ta-japyāś ca   prahr̥ṣṭāḥ kr̥ta-maṅgalāḥ /18/

Verse: 19 
Halfverse: a    
tad vijñāya hr̥taṃ sarpāḥ   pratimāyā kr̥taṃ ca tat
   
tad vijñāya hr̥taṃ sarpāḥ   pratimāyā kr̥taṃ ca tat /
Halfverse: c    
somastʰānam idaṃ ceti   darbʰāṃs te lilihus tadā
   
soma-stʰānam idaṃ ca_iti   darbʰāṃs te lilihus tadā /19/

Verse: 20 
Halfverse: a    
tato dvaidʰī kr̥tā jihvā   sarpāṇāṃ tena karmaṇā
   
tato dvaidʰī kr̥tā jihvā   sarpāṇāṃ tena karmaṇā /
Halfverse: c    
abʰavaṃś cāmr̥tasparśād   dʰarbʰās te 'tʰa pavitriṇaḥ
   
abʰavaṃś ca_amr̥ta-sparśād   dʰarbʰās te_atʰa pavitriṇaḥ /20/


Verse: 21 
Halfverse: a    
tataḥ suparṇaḥ paramaprahr̥ṣṭavān; vihr̥tya mātrā saha tatra kānane
   
tataḥ suparṇaḥ parama-prahr̥ṣṭavān   vihr̥tya mātrā saha tatra kānane /
Halfverse: c    
bʰujaṃgabʰakṣaḥ paramārcitaḥ kʰagair; ahīna kīrtir vinatām anandayat
   
bʰujaṃga-bʰakṣaḥ parama_arcitaḥ kʰagair   ahīna kīrtir vinatām anandayat /21/

Verse: 22 
Halfverse: a    
imāṃ katʰāṃ yaḥ śr̥ṇuyān naraḥ sadā; paṭʰeta dvija janamukʰyasaṃsadi
   
imāṃ katʰāṃ yaḥ śr̥ṇuyān naraḥ sadā   paṭʰeta dvija jana-mukʰya-saṃsadi / q
Halfverse: c    
asaṃśayaṃ tridivam iyāt sa puṇyabʰān; mahātmanaḥ patagapateḥ prakīrtanāt
   
asaṃśayaṃ tri-divam iyāt sa puṇyabʰān   mahātmanaḥ pataga-pateḥ prakīrtanāt /22/ (E)22q



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.