TITUS
Mahabharata
Part No. 30
Chapter: 30
Adhyāya
30
Verse: 1
{Garuḍa
uvāca}
Halfverse: a
sakʰyaṃ
me
'stu
tvayā
deva
yatʰeccʰasi
puraṃdara
sakʰyaṃ
me
_astu
tvayā
deva
yatʰā
_iccʰasi
puraṃdara
/
Halfverse: c
balaṃ
tu
mama
jānīhi
mahac
cāsahyam
eva
ca
balaṃ
tu
mama
jānīhi
mahac
ca
_asahyam
eva
ca
/1/
Verse: 2
Halfverse: a
kāmaṃ
naitat
praśaṃsanti
santaḥ
svabalasaṃstavam
kāmaṃ
na
_etat
praśaṃsanti
santaḥ
sva-bala-saṃstavam
/
Halfverse: c
guṇasaṃkīrtanaṃ
cāpi
svayam
eva
śatakrato
guṇa-saṃkīrtanaṃ
ca
_api
svayam
eva
śata-krato
/2/
Verse: 3
Halfverse: a
sakʰeti
kr̥tvā
tu
sakʰe
pr̥ṣṭo
vakṣyāmy
ahaṃ
tvayā
sakʰā
_iti
kr̥tvā
tu
sakʰe
pr̥ṣṭo
vakṣyāmy
ahaṃ
tvayā
/
Halfverse: c
na
hy
ātmastava
saṃyuktaṃ
vaktavyam
animittataḥ
na
hy
ātma-stava
saṃyuktaṃ
vaktavyam
animittataḥ
/3/
Verse: 4
Halfverse: a
saparvatavanām
urvīṃ
sasāgaravanām
imām
saparvata-vanām
urvīṃ
sasāgara-vanām
imām
/
Halfverse: c
pakṣanāḍyaikayā
śakra
tvāṃ
caivātrāvalambinam
pakṣa-nāḍyā
_ekayā
śakra
tvāṃ
ca
_eva
_atra
_avalambinam
/4/
Verse: 5
Halfverse: a
sarvān
saṃpiṇḍitān
vāpi
lokān
sastʰāṇu
jaṅgamān
sarvān
saṃpiṇḍitān
vā
_api
lokān
sastʰāṇu
jaṅgamān
/
Halfverse: c
vaheyam
apariśrānto
viddʰīdaṃ
me
mahad
balam
vaheyam
apariśrānto
viddʰi
_idaṃ
me
mahad
balam
/5/
Verse: 6
{Sūta
uvāca}
Halfverse: a
ity
uktavacanaṃ
vīraṃ
kirīṭī
śrīmatāṃ
varaḥ
ity
ukta-vacanaṃ
vīraṃ
kirīṭī
śrīmatāṃ
varaḥ
/
Halfverse: c
āha
śaunaka
devendraḥ
sarvabʰūtahitaḥ
prabʰuḥ
āha
śaunaka
deva
_indraḥ
sarva-bʰūta-hitaḥ
prabʰuḥ
/6/
Verse: 7
Halfverse: a
pratigr̥hyatām
idānīṃ
me
sakʰyam
ānantyam
uttamam
pratigr̥hyatām
idānīṃ
me
sakʰyam
ānantyam
uttamam
/
q
Halfverse: c
na
kāryaṃ
tava
somena
mama
somaḥ
pradīyatām
na
kāryaṃ
tava
somena
mama
somaḥ
pradīyatām
/
Halfverse: e
asmāṃs
te
hi
prabādʰeyur
yebʰyo
dadyād
bʰavān
imam
asmāṃs
te
hi
prabādʰeyur
yebʰyo
dadyād
bʰavān
imam
/7/
Verse: 8
{Garuḍa
uvāca}
Halfverse: a
kiṃ
cit
kāraṇam
uddiśya
somo
'yaṃ
nīyate
mayā
kiṃcit
kāraṇam
uddiśya
somo
_ayaṃ
nīyate
mayā
/
Halfverse: c
na
dāsyāmi
samādātuṃ
somaṃ
kasmai
cid
apy
aham
na
dāsyāmi
samādātuṃ
somaṃ
kasmaicid
apy
aham
/8/
Verse: 9
Halfverse: a
yatremaṃ
tu
sahasrākṣa
nikṣipeyam
ahaṃ
svayam
yatra
_imaṃ
tu
sahasra
_akṣa
nikṣipeyam
ahaṃ
svayam
/
Halfverse: c
tvam
ādāya
tatas
tūrṇaṃ
haretʰās
tridaśeśvara
tvam
ādāya
tatas
tūrṇaṃ
haretʰās
tridaśa
_īśvara
/9/
Verse: 10
{Śaunaka
uvāca}
Halfverse: a
vākyenānena
tuṣṭo
'haṃ
yat
tvayoktam
ihāṇḍaja
vākyena
_anena
tuṣṭo
_ahaṃ
yat
tvayā
_uktam
iha
_aṇḍaja
/
Halfverse: c
yad
iccʰasi
varaṃ
mattas
tadgr̥hāṇa
kʰagottama
yad
iccʰasi
varaṃ
mattas
tad-gr̥hāṇa
kʰaga
_uttama
/10/
Verse: 11
{Sūta
uvāca}
Halfverse: a
ity
uktaḥ
pratyuvācedaṃ
kadrū
putrān
anusmaran
ity
uktaḥ
pratyuvāca
_idaṃ
kadrū
putrān
anusmaran
/
Halfverse: c
smr̥tvā
caivopadʰi
kr̥taṃ
mātur
dāsya
nimittataḥ
smr̥tvā
caiva
_upadʰi
kr̥taṃ
mātur
dāsya
nimittataḥ
/11/
Verse: 12
Halfverse: a
īśo
'ham
api
sarvasya
kariṣyāmi
tu
te
'rtʰitām
īśo
_aham
api
sarvasya
kariṣyāmi
tu
te
_artʰitām
/
Halfverse: c
bʰaveyur
bʰujagāḥ
śakra
mama
bʰakṣyā
mahābalāḥ
bʰaveyur
bʰujagāḥ
śakra
mama
bʰakṣyā
mahā-balāḥ
/12/
Verse: 13
Halfverse: a
tatʰety
uktvānvagaccʰat
taṃ
tato
dānava
sūdanaḥ
tatʰā
_ity
uktvā
_anvagaccʰat
taṃ
tato
dānava
sūdanaḥ
/
Halfverse: c
hariṣyāmi
vinikṣiptaṃ
somam
ity
anubʰāṣya
tam
hariṣyāmi
vinikṣiptaṃ
somam
ity
anubʰāṣya
tam
/13/
Verse: 14
Halfverse: a
ājagāma
tatas
tūrṇaṃ
suparṇo
mātur
antikam
ājagāma
tatas
tūrṇaṃ
suparṇo
mātur
antikam
/
Halfverse: c
atʰa
sarpān
uvācedaṃ
sarvān
paramahr̥ṣṭavat
atʰa
sarpān
uvāca
_idaṃ
sarvān
parama-hr̥ṣṭavat
/14/
Verse: 15
Halfverse: a
idam
ānītam
amr̥taṃ
nikṣepsyāmi
kuśeṣu
vaḥ
idam
ānītam
amr̥taṃ
nikṣepsyāmi
kuśeṣu
vaḥ
/
Halfverse: c
snātā
maṅgalasaṃyuktās
tataḥ
prāśnīta
pannagāḥ
snātā
maṅgala-saṃyuktās
tataḥ
prāśnīta
pannagāḥ
/15/
Verse: 16
Halfverse: a
adāsī
caiva
māteyam
adya
prabʰr̥ti
cāstu
me
adāsī
caiva
mātā
_iyam
adya
prabʰr̥ti
ca
_astu
me
/
Halfverse: c
yatʰoktaṃ
bʰavatām
etad
vaco
me
pratipāditam
yatʰā
_uktaṃ
bʰavatām
etad
vaco
me
pratipāditam
/16/
Verse: 17
Halfverse: a
tataḥ
snātuṃ
gatāḥ
sarpāḥ
pratyuktvā
taṃ
tatʰety
uta
tataḥ
snātuṃ
gatāḥ
sarpāḥ
pratyuktvā
taṃ
tatʰā
_ity
uta
/
Halfverse: c
śakro
'py
amr̥tam
ākṣipya
jagāma
tridivaṃ
punaḥ
śakro
_apy
amr̥tam
ākṣipya
jagāma
tridivaṃ
punaḥ
/17/
Verse: 18
Halfverse: a
atʰāgatās
tam
uddeśaṃ
sarpāḥ
somārtʰinas
tadā
atʰa
_āgatās
tam
uddeśaṃ
sarpāḥ
soma
_artʰinas
tadā
/
ՙ
Halfverse: c
snātāś
ca
kr̥tajapyāś
ca
prahr̥ṣṭāḥ
kr̥tamaṅgalāḥ
snātāś
ca
kr̥ta-japyāś
ca
prahr̥ṣṭāḥ
kr̥ta-maṅgalāḥ
/18/
Verse: 19
Halfverse: a
tad
vijñāya
hr̥taṃ
sarpāḥ
pratimāyā
kr̥taṃ
ca
tat
tad
vijñāya
hr̥taṃ
sarpāḥ
pratimāyā
kr̥taṃ
ca
tat
/
Halfverse: c
somastʰānam
idaṃ
ceti
darbʰāṃs
te
lilihus
tadā
soma-stʰānam
idaṃ
ca
_iti
darbʰāṃs
te
lilihus
tadā
/19/
Verse: 20
Halfverse: a
tato
dvaidʰī
kr̥tā
jihvā
sarpāṇāṃ
tena
karmaṇā
tato
dvaidʰī
kr̥tā
jihvā
sarpāṇāṃ
tena
karmaṇā
/
Halfverse: c
abʰavaṃś
cāmr̥tasparśād
dʰarbʰās
te
'tʰa
pavitriṇaḥ
abʰavaṃś
ca
_amr̥ta-sparśād
dʰarbʰās
te
_atʰa
pavitriṇaḥ
/20/
Verse: 21
Halfverse: a
tataḥ
suparṇaḥ
paramaprahr̥ṣṭavān
;
vihr̥tya
mātrā
saha
tatra
kānane
tataḥ
suparṇaḥ
parama-prahr̥ṣṭavān
vihr̥tya
mātrā
saha
tatra
kānane
/
Halfverse: c
bʰujaṃgabʰakṣaḥ
paramārcitaḥ
kʰagair
;
ahīna
kīrtir
vinatām
anandayat
bʰujaṃga-bʰakṣaḥ
parama
_arcitaḥ
kʰagair
ahīna
kīrtir
vinatām
anandayat
/21/
Verse: 22
Halfverse: a
imāṃ
katʰāṃ
yaḥ
śr̥ṇuyān
naraḥ
sadā
;
paṭʰeta
vā
dvija
janamukʰyasaṃsadi
imāṃ
katʰāṃ
yaḥ
śr̥ṇuyān
naraḥ
sadā
paṭʰeta
vā
dvija
jana-mukʰya-saṃsadi
/
q
Halfverse: c
asaṃśayaṃ
tridivam
iyāt
sa
puṇyabʰān
;
mahātmanaḥ
patagapateḥ
prakīrtanāt
asaṃśayaṃ
tri-divam
iyāt
sa
puṇyabʰān
mahātmanaḥ
pataga-pateḥ
prakīrtanāt
/22/
(E)22q
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.