TITUS
Mahabharata
Part No. 31
Chapter: 31
Adhyāya
31
Verse: 1
{Śaunaka
uvāca}
Halfverse: a
bʰujaṃgamānāṃ
śāpasya
mātrā
caiva
sutena
ca
bʰujaṃgamānāṃ
śāpasya
mātrā
caiva
sutena
ca
/
Halfverse: c
vinatāyās
tvayā
proktaṃ
kāraṇaṃ
sūtanandana
vinatāyās
tvayā
proktaṃ
kāraṇaṃ
sūta-nandana
/1/
Verse: 2
Halfverse: a
varapradānaṃ
bʰartrā
ca
kradrū
vinatayos
tatʰā
vara-pradānaṃ
bʰartrā
ca
kradrū
vinatayos
tatʰā
/
Halfverse: c
nāmanī
caiva
te
prokte
pakṣiṇor
vainateyayoḥ
nāmanī
caiva
te
prokte
pakṣiṇor
vainateyayoḥ
/2/
Verse: 3
Halfverse: a
pannagānāṃ
tu
nāmāni
na
kīrtayasi
sūtaja
pannagānāṃ
tu
nāmāni
na
kīrtayasi
sūtaja
/
Halfverse: c
prādʰānyenāpi
nāmāni
śrotum
iccʰāmahe
vayam
prādʰānyena
_api
nāmāni
śrotum
iccʰāmahe
vayam
/3/
Verse: 4
{Sūta
uvāca}
Halfverse: a
bahutvān
nāmadʰeyāni
bʰujagānāṃ
tapodʰana
bahutvān
nāmadʰeyāni
bʰujagānāṃ
tapo-dʰana
/
Halfverse: c
na
kīrtayiṣye
sarveṣāṃ
prādʰānyena
tu
me
śr̥ṇu
na
kīrtayiṣye
sarveṣāṃ
prādʰānyena
tu
me
śr̥ṇu
/4/
Verse: 5
Halfverse: a
śeṣaḥ
pratʰamato
jāto
vāsukis
tadanantaram
śeṣaḥ
pratʰamato
jāto
vāsukis
tad-anantaram
/
Halfverse: c
airāvatas
takṣakaś
ca
karkoṭaka
dʰanaṃjayau
airāvatas
takṣakaś
ca
karkoṭaka
dʰanaṃjayau
/5/
Verse: 6
Halfverse: a
kāliyo
maṇināgaś
ca
nāgaś
cāpūraṇas
tatʰā
kāliyo
maṇi-nāgaś
ca
nāgaś
ca
_apūraṇas
tatʰā
/
Halfverse: c
nāgas
tatʰā
piñjaraka
elā
patro
'tʰa
vāmanaḥ
nāgas
tatʰā
piñjaraka
elā
patro
_atʰa
vāmanaḥ
/6/
Verse: 7
Halfverse: a
nīlānīlau
tatʰā
nāgau
kalmāṣaśabalau
tatʰā
nīla
_anīlau
tatʰā
nāgau
kalmāṣa-śabalau
tatʰā
/
Halfverse: c
āryakaś
cādikaś
caiva
nāgaś
ca
śala
potakaḥ
āryakaś
ca
_ādikaś
caiva
nāgaś
ca
śala
potakaḥ
/7/
Verse: 8
Halfverse: a
sumanomukʰo
dadʰimukʰas
tatʰā
vimalapiṇḍakaḥ
sumano-mukʰo
dadʰi-mukʰas
tatʰā
vimala-piṇḍakaḥ
/
q
Halfverse: c
āptaḥ
koṭanakaś
caiva
śaṅkʰo
vālaśikʰas
tatʰā
āptaḥ
koṭanakaś
caiva
śaṅkʰo
vāla-śikʰas
tatʰā
/8/
Verse: 9
Halfverse: a
niṣṭʰyūnako
hemaguho
nahuṣaḥ
piṅgalas
tatʰā
niṣṭʰyūnako
hema-guho
nahuṣaḥ
piṅgalas
tatʰā
/
Halfverse: c
bāhyakarṇo
hastipadas
tatʰā
mudgarapiṇḍakaḥ
bāhya-karṇo
hasti-padas
tatʰā
mudgara-piṇḍakaḥ
/9/
Verse: 10
Halfverse: a
kambalāśvatarau
cāpi
nāgaḥ
kālīyakas
tatʰā
kambala
_aśvatarau
ca
_api
nāgaḥ
kālīyakas
tatʰā
/
Halfverse: c
vr̥ttasaṃvartakau
nāgau
dvau
ca
padmāv
iti
śrutau
vr̥tta-saṃvartakau
nāgau
dvau
ca
padmāv
iti
śrutau
/10/
Verse: 11
Halfverse: a
nāgaḥ
śaṅkʰanakaś
caiva
tatʰā
ca
spʰaṇḍako
'paraḥ
nāgaḥ
śaṅkʰanakaś
caiva
tatʰā
ca
spʰaṇḍako
_aparaḥ
/
Halfverse: c
kṣemakaś
ca
mahānāgo
nāgaḥ
piṇḍārakas
tatʰā
kṣemakaś
ca
mahā-nāgo
nāgaḥ
piṇḍārakas
tatʰā
/11/
Verse: 12
Halfverse: a
karavīraḥ
puṣpadaṃṣṭra
eḷako
bilvapāṇḍukaḥ
kara-vīraḥ
puṣpa-daṃṣṭra
eḷako
bilva-pāṇḍukaḥ
/
Halfverse: c
mūṣakādaḥ
śaṅkʰaśirāḥ
pūrṇadaṃṣṭro
haridrakaḥ
mūṣaka
_adaḥ
śaṅkʰa-śirāḥ
pūrṇa-daṃṣṭro
haridrakaḥ
/12/
Verse: 13
Halfverse: a
aparājito
jyotikaś
ca
pannagaḥ
śrīvahas
tatʰā
aparājito
jyotikaś
ca
pannagaḥ
śrī-vahas
tatʰā
/
q
Halfverse: c
kauravyo
dʰr̥tarāṣṭraś
ca
puṣkaraḥ
śalyakas
tatʰā
kauravyo
dʰr̥tarāṣṭraś
ca
puṣkaraḥ
śalyakas
tatʰā
/13/
Verse: 14
Halfverse: a
virajāś
ca
subāhuś
ca
śālipiṇḍaś
ca
vīryavān
virajāś
ca
subāhuś
ca
śāli-piṇḍaś
ca
vīryavān
/
Halfverse: c
hastibʰadraḥ
piṭʰarako
mukʰaraḥ
koṇa
vāsanaḥ
hasti-bʰadraḥ
piṭʰarako
mukʰaraḥ
koṇa
vāsanaḥ
/14/
Verse: 15
Halfverse: a
kuñjaraḥ
kuraraś
caiva
tatʰā
nāgaḥ
prabʰā
karaḥ
kuñjaraḥ
kuraraś
caiva
tatʰā
nāgaḥ
prabʰā
karaḥ
/
Halfverse: c
kumudaḥ
kumudākṣaś
ca
tittirir
halikas
tatʰā
kumudaḥ
kumuda
_akṣaś
ca
tittirir
halikas
tatʰā
/
Halfverse: e
karkarākarkarau
cobʰau
kuṇḍodara
mahodarau
karkara
_akarkarau
ca
_ubʰau
kuṇḍa
_udara
mahā
_udarau
/15/
Verse: 16
Halfverse: a
ete
prādʰānyato
nāgāḥ
kīrtitā
dvijasattama
ete
prādʰānyato
nāgāḥ
kīrtitā
dvija-sattama
/
Halfverse: c
bahutvān
nāmadʰeyānām
itare
na
prakīrtitāḥ
bahutvān
nāmadʰeyānām
itare
na
prakīrtitāḥ
/16/
Verse: 17
Halfverse: a
eteṣāṃ
prasavo
yaś
ca
prasavasya
ca
saṃtatiḥ
eteṣāṃ
prasavo
yaś
ca
prasavasya
ca
saṃtatiḥ
/
Halfverse: c
asaṃkʰyeyeti
matvā
tān
na
bravīmi
dvijottama
asaṃkʰyeyā
_iti
matvā
tān
na
bravīmi
dvija
_uttama
/17/
Verse: 18
Halfverse: a
bahūnīha
sahasrāṇi
prayutāny
arbudāni
ca
bahūni
_iha
sahasrāṇi
prayutāny
arbudāni
ca
/
Halfverse: c
aśakyāny
eva
saṃkʰyātuṃ
bʰujagānāṃ
tapodʰana
aśakyāny
eva
saṃkʰyātuṃ
bʰujagānāṃ
tapo-dʰana
/18/
(E)18
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.