TITUS
Mahabharata
Part No. 31
Previous part

Chapter: 31 
Adhyāya 31


Verse: 1  {Śaunaka uvāca}
Halfverse: a    
bʰujaṃgamānāṃ śāpasya   mātrā caiva sutena ca
   
bʰujaṃgamānāṃ śāpasya   mātrā caiva sutena ca /
Halfverse: c    
vinatāyās tvayā proktaṃ   kāraṇaṃ sūtanandana
   
vinatāyās tvayā proktaṃ   kāraṇaṃ sūta-nandana /1/

Verse: 2 
Halfverse: a    
varapradānaṃ bʰartrā ca   kradrū vinatayos tatʰā
   
vara-pradānaṃ bʰartrā ca   kradrū vinatayos tatʰā /
Halfverse: c    
nāmanī caiva te prokte   pakṣiṇor vainateyayoḥ
   
nāmanī caiva te prokte   pakṣiṇor vainateyayoḥ /2/

Verse: 3 
Halfverse: a    
pannagānāṃ tu nāmāni   na kīrtayasi sūtaja
   
pannagānāṃ tu nāmāni   na kīrtayasi sūtaja /
Halfverse: c    
prādʰānyenāpi nāmāni   śrotum iccʰāmahe vayam
   
prādʰānyena_api nāmāni   śrotum iccʰāmahe vayam /3/

Verse: 4 
{Sūta uvāca}
Halfverse: a    
bahutvān nāmadʰeyāni   bʰujagānāṃ tapodʰana
   
bahutvān nāmadʰeyāni   bʰujagānāṃ tapo-dʰana /
Halfverse: c    
na kīrtayiṣye sarveṣāṃ   prādʰānyena tu me śr̥ṇu
   
na kīrtayiṣye sarveṣāṃ   prādʰānyena tu me śr̥ṇu /4/

Verse: 5 
Halfverse: a    
śeṣaḥ pratʰamato jāto   vāsukis tadanantaram
   
śeṣaḥ pratʰamato jāto   vāsukis tad-anantaram /
Halfverse: c    
airāvatas takṣakaś ca   karkoṭaka dʰanaṃjayau
   
airāvatas takṣakaś ca   karkoṭaka dʰanaṃjayau /5/

Verse: 6 
Halfverse: a    
kāliyo maṇināgaś ca   nāgaś cāpūraṇas tatʰā
   
kāliyo maṇi-nāgaś ca   nāgaś ca_apūraṇas tatʰā /
Halfverse: c    
nāgas tatʰā piñjaraka   elā patro 'tʰa vāmanaḥ
   
nāgas tatʰā piñjaraka elā patro_atʰa vāmanaḥ /6/

Verse: 7 
Halfverse: a    
nīlānīlau tatʰā nāgau   kalmāṣaśabalau tatʰā
   
nīla_anīlau tatʰā nāgau   kalmāṣa-śabalau tatʰā /
Halfverse: c    
āryakaś cādikaś caiva   nāgaś ca śala potakaḥ
   
āryakaś ca_ādikaś caiva   nāgaś ca śala potakaḥ /7/

Verse: 8 
Halfverse: a    
sumanomukʰo dadʰimukʰas   tatʰā vimalapiṇḍakaḥ
   
sumano-mukʰo dadʰi-mukʰas   tatʰā vimala-piṇḍakaḥ / q
Halfverse: c    
āptaḥ koṭanakaś caiva   śaṅkʰo vālaśikʰas tatʰā
   
āptaḥ koṭanakaś caiva   śaṅkʰo vāla-śikʰas tatʰā /8/

Verse: 9 
Halfverse: a    
niṣṭʰyūnako hemaguho   nahuṣaḥ piṅgalas tatʰā
   
niṣṭʰyūnako hema-guho   nahuṣaḥ piṅgalas tatʰā /
Halfverse: c    
bāhyakarṇo hastipadas   tatʰā mudgarapiṇḍakaḥ
   
bāhya-karṇo hasti-padas   tatʰā mudgara-piṇḍakaḥ /9/

Verse: 10 
Halfverse: a    
kambalāśvatarau cāpi   nāgaḥ kālīyakas tatʰā
   
kambala_aśvatarau ca_api   nāgaḥ kālīyakas tatʰā /
Halfverse: c    
vr̥ttasaṃvartakau nāgau   dvau ca padmāv iti śrutau
   
vr̥tta-saṃvartakau nāgau   dvau ca padmāv iti śrutau /10/

Verse: 11 
Halfverse: a    
nāgaḥ śaṅkʰanakaś caiva   tatʰā ca spʰaṇḍako 'paraḥ
   
nāgaḥ śaṅkʰanakaś caiva   tatʰā ca spʰaṇḍako_aparaḥ /
Halfverse: c    
kṣemakaś ca mahānāgo   nāgaḥ piṇḍārakas tatʰā
   
kṣemakaś ca mahā-nāgo   nāgaḥ piṇḍārakas tatʰā /11/

Verse: 12 
Halfverse: a    
karavīraḥ puṣpadaṃṣṭra   eḷako bilvapāṇḍukaḥ
   
kara-vīraḥ puṣpa-daṃṣṭra   eḷako bilva-pāṇḍukaḥ /
Halfverse: c    
mūṣakādaḥ śaṅkʰaśirāḥ   pūrṇadaṃṣṭro haridrakaḥ
   
mūṣaka_adaḥ śaṅkʰa-śirāḥ   pūrṇa-daṃṣṭro haridrakaḥ /12/

Verse: 13 
Halfverse: a    
aparājito jyotikaś   ca pannagaḥ śrīvahas tatʰā
   
aparājito jyotikaś   ca pannagaḥ śrī-vahas tatʰā / q
Halfverse: c    
kauravyo dʰr̥tarāṣṭraś ca   puṣkaraḥ śalyakas tatʰā
   
kauravyo dʰr̥tarāṣṭraś ca   puṣkaraḥ śalyakas tatʰā /13/

Verse: 14 
Halfverse: a    
virajāś ca subāhuś ca   śālipiṇḍaś ca vīryavān
   
virajāś ca subāhuś ca   śāli-piṇḍaś ca vīryavān /
Halfverse: c    
hastibʰadraḥ piṭʰarako   mukʰaraḥ koṇa vāsanaḥ
   
hasti-bʰadraḥ piṭʰarako   mukʰaraḥ koṇa vāsanaḥ /14/

Verse: 15 
Halfverse: a    
kuñjaraḥ kuraraś caiva   tatʰā nāgaḥ prabʰā karaḥ
   
kuñjaraḥ kuraraś caiva   tatʰā nāgaḥ prabʰā karaḥ /
Halfverse: c    
kumudaḥ kumudākṣaś ca   tittirir halikas tatʰā
   
kumudaḥ kumuda_akṣaś ca   tittirir halikas tatʰā /
Halfverse: e    
karkarākarkarau cobʰau   kuṇḍodara mahodarau
   
karkara_akarkarau ca_ubʰau   kuṇḍa_udara mahā_udarau /15/

Verse: 16 
Halfverse: a    
ete prādʰānyato nāgāḥ   kīrtitā dvijasattama
   
ete prādʰānyato nāgāḥ   kīrtitā dvija-sattama /
Halfverse: c    
bahutvān nāmadʰeyānām   itare na prakīrtitāḥ
   
bahutvān nāmadʰeyānām   itare na prakīrtitāḥ /16/

Verse: 17 
Halfverse: a    
eteṣāṃ prasavo yaś ca   prasavasya ca saṃtatiḥ
   
eteṣāṃ prasavo yaś ca   prasavasya ca saṃtatiḥ /
Halfverse: c    
asaṃkʰyeyeti matvā tān   na bravīmi dvijottama
   
asaṃkʰyeyā_iti matvā tān   na bravīmi dvija_uttama /17/

Verse: 18 
Halfverse: a    
bahūnīha sahasrāṇi   prayutāny arbudāni ca
   
bahūni_iha sahasrāṇi   prayutāny arbudāni ca /
Halfverse: c    
aśakyāny eva saṃkʰyātuṃ   bʰujagānāṃ tapodʰana
   
aśakyāny eva saṃkʰyātuṃ   bʰujagānāṃ tapo-dʰana /18/ (E)18



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.