TITUS
Mahabharata
Part No. 32
Chapter: 32
Adhyāya
32
Verse: 1
{Śaunaka
uvāca}
Halfverse: a
jātā
vai
bʰujagās
tāta
vīryavanto
durāsadāḥ
jātā
vai
bʰujagās
tāta
vīryavanto
durāsadāḥ
/
Halfverse: c
śāpaṃ
taṃ
tv
atʰa
vijñāya
kr̥tavanto
nu
kiṃ
param
śāpaṃ
taṃ
tv
atʰa
vijñāya
kr̥tavanto
nu
kiṃ
param
/1/
Verse: 2
{Sūta
uvāca}
Halfverse: a
teṣāṃ
tu
bʰagavāñ
śeṣas
tyaktvā
kadrūṃ
mahāyaśāḥ
teṣāṃ
tu
bʰagavān
śeṣas
tyaktvā
kadrūṃ
mahā-yaśāḥ
/
Halfverse: c
tapo
vipulam
ātastʰe
vāyubʰakṣo
yatavrataḥ
tapo
vipulam
ātastʰe
vāyu-bʰakṣo
yata-vrataḥ
/2/
Verse: 3
Halfverse: a
gandʰamādanam
āsādya
badaryāṃ
ca
tapo
rataḥ
gandʰa-mādanam
āsādya
badaryāṃ
ca
tapo
rataḥ
/
Halfverse: c
gokarṇe
puṣkarāraṇye
tatʰā
himavatas
taṭe
go-karṇe
puṣkara
_araṇye
tatʰā
himavatas
taṭe
/3/
Verse: 4
Halfverse: a
teṣu
teṣu
ca
puṇyeṣu
tīrtʰeṣv
āyataneṣu
ca
teṣu
teṣu
ca
puṇyeṣu
tīrtʰeṣv
āyataneṣu
ca
/
Halfverse: c
ekāntaśīlī
niyataḥ
satataṃ
vijitendriyaḥ
ekānta-śīlī
niyataḥ
satataṃ
vijita
_indriyaḥ
/4/
Verse: 5
Halfverse: a
tapyamānaṃ
tapo
gʰoraṃ
taṃ
dadarśa
pitāmahaḥ
tapyamānaṃ
tapo
gʰoraṃ
taṃ
dadarśa
pitāmahaḥ
/
Halfverse: c
pariśuṣkamāṃsatvak
snāyuṃ
jaṭācīradʰaraṃ
prabʰum
pariśuṣka-māṃsa-tvak
snāyuṃ
jaṭā-cīra-dʰaraṃ
prabʰum
/5/
q
Verse: 6
Halfverse: a
tam
abravīt
satyadʰr̥tiṃ
tapyamānaṃ
pitāmahaḥ
tam
abravīt
satya-dʰr̥tiṃ
tapyamānaṃ
pitāmahaḥ
/
Halfverse: c
kim
idaṃ
kuruṣe
śeṣaprajānāṃ
svasti
vai
kuru
kim
idaṃ
kuruṣe
śeṣa-prajānāṃ
svasti
vai
kuru
/6/
Verse: 7
Halfverse: a
tvaṃ
hi
tīvreṇa
tapasā
prajās
tāpayase
'nagʰa
tvaṃ
hi
tīvreṇa
tapasā
prajās
tāpayase
_anagʰa
/
Halfverse: c
brūhi
kāmaṃ
ca
me
śeṣayat
te
hr̥di
ciraṃ
stʰitam
brūhi
kāmaṃ
ca
me
śeṣa-yat
te
hr̥di
ciraṃ
stʰitam
/7/
Verse: 8
{Śeṣa
uvāca}
Halfverse: a
sodaryā
mama
sarve
hi
bʰrātaro
mandacetasaḥ
sodaryā
mama
sarve
hi
bʰrātaro
manda-cetasaḥ
/
Halfverse: c
saha
tair
notsahe
vastuṃ
tad
bʰavān
anumanyatām
saha
tair
na
_utsahe
vastuṃ
tad
bʰavān
anumanyatām
/8/
Verse: 9
Halfverse: a
abʰyasūyanti
satataṃ
parasparam
amitravat
abʰyasūyanti
satataṃ
parasparam
amitravat
/
Halfverse: c
tato
'haṃ
tapa
ātiṣṭʰe
naitān
paśyeyam
ity
uta
tato
_ahaṃ
tapa\
ātiṣṭʰe
na
_etān
paśyeyam
ity
uta
/9/
Verse: 10
Halfverse: a
na
marṣayanti
satataṃ
vinatāṃ
sasutāṃ
ca
te
na
marṣayanti
satataṃ
vinatāṃ
sasutāṃ
ca
te
/
Halfverse: c
asmākaṃ
cāparo
bʰrātā
vainateyaḥ
pitāmaha
asmākaṃ
ca
_aparo
bʰrātā
vainateyaḥ
pitāmaha
/10/
Verse: 11
Halfverse: a
taṃ
ca
dviṣanti
te
'tyartʰaṃ
sa
cāpi
sumahābalaḥ
taṃ
ca
dviṣanti
te
_atyartʰaṃ
sa
ca
_api
sumahā-balaḥ
/
Halfverse: c
varapradānāt
sa
pituḥ
kaśyapasya
mahātmanaḥ
vara-pradānāt
sa
pituḥ
kaśyapasya
mahātmanaḥ
/11/
Verse: 12
Halfverse: a
so
'haṃ
tapaḥ
samāstʰāya
mokṣyāmīdaṃ
kalevaram
so
_ahaṃ
tapaḥ
samāstʰāya
mokṣyāmi
_idaṃ
kalevaram
/
Halfverse: c
katʰaṃ
me
pretya
bʰāve
'pi
na
taiḥ
syāt
saha
saṃgamaḥ
katʰaṃ
me
pretya
bʰāve
_api
na
taiḥ
syāt
saha
saṃgamaḥ
/12/
Verse: 13
{Brahmovāca}
Halfverse: a
jānāmi
śeṣasarveṣāṃ
bʰrātr̥̄ṇāṃ
te
viceṣṭitam
jānāmi
śeṣa-sarveṣāṃ
bʰrātr̥̄ṇāṃ
te
viceṣṭitam
/
Halfverse: c
mātuś
cāpy
aparādʰād
vai
bʰrātr̥̄ṇāṃ
te
mahad
bʰayam
mātuś
ca
_apy
aparādʰād
vai
bʰrātr̥̄ṇāṃ
te
mahad
bʰayam
/13/
Verse: 14
Halfverse: a
kr̥to
'tra
parihāraś
ca
pūrvam
eva
bʰujaṃgama
kr̥to
_atra
parihāraś
ca
pūrvam
eva
bʰujaṃgama
/
Halfverse: c
bʰrātr̥̄ṇāṃ
tava
sarveṣāṃ
na
śokaṃ
kartum
arhasi
bʰrātr̥̄ṇāṃ
tava
sarveṣāṃ
na
śokaṃ
kartum
arhasi
/14/
Verse: 15
Halfverse: a
vr̥ṇīṣva
ca
varaṃ
mattaḥ
śeṣayat
te
'bʰikāṅkṣitam
vr̥ṇīṣva
ca
varaṃ
mattaḥ
śeṣa-yat
te
_abʰikāṅkṣitam
/
Halfverse: c
ditsāmi
hi
varaṃ
te
'dya
prītir
me
paramā
tvayi
ditsāmi
hi
varaṃ
te
_adya
prītir
me
paramā
tvayi
/15/
Verse: 16
Halfverse: a
diṣṭyā
ca
buddʰir
dʰarme
te
niviṣṭā
pannagottama
diṣṭyā
ca
buddʰir
dʰarme
te
niviṣṭā
pannaga
_uttama
/
Halfverse: c
ato
bʰūyaś
ca
te
buddʰir
dʰarme
bʰavatu
sustʰirā
ato
bʰūyaś
ca
te
buddʰir
dʰarme
bʰavatu
sustʰirā
/16/
Verse: 17
{Śeṣa
uvāca}
Halfverse: a
eṣa
eva
varo
me
'dya
kāṅkṣitaḥ
prapitāmaha
eṣa\
eva
varo
me
_adya
kāṅkṣitaḥ
prapitāmaha
/
Halfverse: c
dʰarme
me
ramatāṃ
buddʰiḥ
śame
tapasi
ceśvara
dʰarme
me
ramatāṃ
buddʰiḥ
śame
tapasi
ca
_īśvara
/17/
Verse: 18
{Brahmovāca}
Halfverse: a
prīto
'smy
anena
te
śeṣadamena
praśamena
ca
prīto
_asmy
anena
te
śeṣa-damena
praśamena
ca
/
Halfverse: c
tvayā
tv
idaṃ
vacaḥ
kāryaṃ
manniyogāt
prajāhitam
tvayā
tv
idaṃ
vacaḥ
kāryaṃ
man-niyogāt
prajā-hitam
/18/
Verse: 19
Halfverse: a
imāṃ
mahīṃ
śailavanopapannāṃ
;
sasāgarāṃ
sākara
pattanāṃ
ca
imāṃ
mahīṃ
śaila-vana
_upapannāṃ
sasāgarāṃ
sākara
pattanāṃ
ca
/
Halfverse: c
tvaṃ
śeṣasamyak
calitāṃ
yatʰāvat
;
saṃgr̥hya
tiṣṭʰasva
yatʰācalā
syāt
tvaṃ
śeṣa-samyak
calitāṃ
yatʰāvat
saṃgr̥hya
tiṣṭʰasva
yatʰā
_acalā
syāt
/19/
Verse: 20
{Śeṣa
uvāca}
Halfverse: a
yatʰāha
devo
varadaḥ
prajāpatir
;
mahīpatir
bʰūtapatir
jagatpatiḥ
yatʰā
_āha
devo
varadaḥ
prajāpatir
mahī-patir
bʰūta-patir
jagat-patiḥ
/
Halfverse: c
tatʰā
mahīṃ
dʰārayitāsmi
niścalāṃ
;
prayaccʰa
tāṃ
me
śirasi
prajāpate
tatʰā
mahīṃ
dʰārayitā
_asmi
niścalāṃ
prayaccʰa
tāṃ
me
śirasi
prajāpate
/20/
Verse: 21
{Brahmovāca}
Halfverse: a
adʰo
mahīṃ
gaccʰa
bʰujaṃgamottama
;
svayaṃ
tavaiṣā
vivaraṃ
pradāsyati
adʰo
mahīṃ
gaccʰa
bʰujaṃgama
_uttama
svayaṃ
tava
_eṣā
vivaraṃ
pradāsyati
/
Halfverse: c
imāṃ
dʰarāṃ
dʰārayatā
tvayā
hi
me
;
mahat
priyaṃ
śeṣakr̥taṃ
bʰaviṣyati
imāṃ
dʰarāṃ
dʰārayatā
tvayā
hi
me
mahat
priyaṃ
śeṣa-kr̥taṃ
bʰaviṣyati
/21/
Verse: 22
{Sūta
uvāca}
Halfverse: a
tatʰeti
kr̥tvā
vivaraṃ
praviśya
sa
;
prabʰur
bʰuvo
bʰujaga
varāgrajaḥ
stʰitaḥ
tatʰā
_iti
kr̥tvā
vivaraṃ
praviśya
sa
prabʰur
bʰuvo
bʰujaga
vara
_agrajaḥ
stʰitaḥ
/
q
Halfverse: c
bibʰarti
devīṃ
śirasā
mahīm
imāṃ
;
samudranemiṃ
parigr̥hya
sarvataḥ
bibʰarti
devīṃ
śirasā
mahīm
imāṃ
samudra-nemiṃ
parigr̥hya
sarvataḥ
/22/
Verse: 23
{Brahmovāca}
Halfverse: a
śeṣo
'si
nāgottama
dʰarmadevo
;
mahīm
imāṃ
dʰārayase
yad
ekaḥ
śeṣo
_asi
nāga
_uttama
dʰarma-devo
mahīm
imāṃ
dʰārayase
yad
ekaḥ
/
q
Halfverse: c
ananta
bʰogaḥ
parigr̥hya
sarvāṃ
;
yatʰāham
evaṃ
balabʰid
yatʰā
vā
ananta
bʰogaḥ
parigr̥hya
sarvāṃ
yatʰā
_aham
evaṃ
balabʰid
yatʰā
vā
/23/
Verse: 24
{Sūta
uvāca}
Halfverse: a
adʰo
bʰūmer
vasaty
evaṃ
nāgo
'nantaḥ
pratāpavān
adʰo
bʰūmer
vasaty
evaṃ
nāgo
_anantaḥ
pratāpavān
/
Halfverse: c
dʰārayan
vasudʰām
ekaḥ
śāsanād
brahmaṇo
vibʰuḥ
dʰārayan
vasudʰām
ekaḥ
śāsanād
brahmaṇo
vibʰuḥ
/24/
Verse: 25
Halfverse: a
suparṇaṃ
ca
sakʰāyaṃ
vai
bʰagavān
amarottamaḥ
suparṇaṃ
ca
sakʰāyaṃ
vai
bʰagavān
amara
_uttamaḥ
/
Halfverse: c
prādād
anantāya
tadā
vainateyaṃ
pitāmahaḥ
prādād
anantāya
tadā
vainateyaṃ
pitāmahaḥ
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.