TITUS
Mahabharata
Part No. 32
Previous part

Chapter: 32 
Adhyāya 32


Verse: 1  {Śaunaka uvāca}
Halfverse: a    
jātā vai bʰujagās tāta   vīryavanto durāsadāḥ
   
jātā vai bʰujagās tāta   vīryavanto durāsadāḥ /
Halfverse: c    
śāpaṃ taṃ tv atʰa vijñāya   kr̥tavanto nu kiṃ param
   
śāpaṃ taṃ tv atʰa vijñāya   kr̥tavanto nu kiṃ param /1/

Verse: 2 
{Sūta uvāca}
Halfverse: a    
teṣāṃ tu bʰagavāñ śeṣas   tyaktvā kadrūṃ mahāyaśāḥ
   
teṣāṃ tu bʰagavān śeṣas   tyaktvā kadrūṃ mahā-yaśāḥ /
Halfverse: c    
tapo vipulam ātastʰe   vāyubʰakṣo yatavrataḥ
   
tapo vipulam ātastʰe   vāyu-bʰakṣo yata-vrataḥ /2/

Verse: 3 
Halfverse: a    
gandʰamādanam āsādya   badaryāṃ ca tapo rataḥ
   
gandʰa-mādanam āsādya   badaryāṃ ca tapo rataḥ /
Halfverse: c    
gokarṇe puṣkarāraṇye   tatʰā himavatas taṭe
   
go-karṇe puṣkara_araṇye   tatʰā himavatas taṭe /3/

Verse: 4 
Halfverse: a    
teṣu teṣu ca puṇyeṣu   tīrtʰeṣv āyataneṣu ca
   
teṣu teṣu ca puṇyeṣu   tīrtʰeṣv āyataneṣu ca /
Halfverse: c    
ekāntaśīlī niyataḥ   satataṃ vijitendriyaḥ
   
ekānta-śīlī niyataḥ   satataṃ vijita_indriyaḥ /4/

Verse: 5 
Halfverse: a    
tapyamānaṃ tapo gʰoraṃ   taṃ dadarśa pitāmahaḥ
   
tapyamānaṃ tapo gʰoraṃ   taṃ dadarśa pitāmahaḥ /
Halfverse: c    
pariśuṣkamāṃsatvak snāyuṃ   jaṭācīradʰaraṃ prabʰum
   
pariśuṣka-māṃsa-tvak snāyuṃ   jaṭā-cīra-dʰaraṃ prabʰum /5/ q

Verse: 6 
Halfverse: a    
tam abravīt satyadʰr̥tiṃ   tapyamānaṃ pitāmahaḥ
   
tam abravīt satya-dʰr̥tiṃ   tapyamānaṃ pitāmahaḥ /
Halfverse: c    
kim idaṃ kuruṣe śeṣaprajānāṃ   svasti vai kuru
   
kim idaṃ kuruṣe śeṣa-prajānāṃ   svasti vai kuru /6/

Verse: 7 
Halfverse: a    
tvaṃ hi tīvreṇa tapasā   prajās tāpayase 'nagʰa
   
tvaṃ hi tīvreṇa tapasā   prajās tāpayase_anagʰa /
Halfverse: c    
brūhi kāmaṃ ca me śeṣayat   te hr̥di ciraṃ stʰitam
   
brūhi kāmaṃ ca me śeṣa-yat   te hr̥di ciraṃ stʰitam /7/

Verse: 8 
{Śeṣa uvāca}
Halfverse: a    
sodaryā mama sarve hi   bʰrātaro mandacetasaḥ
   
sodaryā mama sarve hi   bʰrātaro manda-cetasaḥ /
Halfverse: c    
saha tair notsahe vastuṃ   tad bʰavān anumanyatām
   
saha tair na_utsahe vastuṃ   tad bʰavān anumanyatām /8/

Verse: 9 
Halfverse: a    
abʰyasūyanti satataṃ   parasparam amitravat
   
abʰyasūyanti satataṃ   parasparam amitravat /
Halfverse: c    
tato 'haṃ tapa ātiṣṭʰe   naitān paśyeyam ity uta
   
tato_ahaṃ tapa\ ātiṣṭʰe   na_etān paśyeyam ity uta /9/

Verse: 10 
Halfverse: a    
na marṣayanti satataṃ   vinatāṃ sasutāṃ ca te
   
na marṣayanti satataṃ   vinatāṃ sasutāṃ ca te /
Halfverse: c    
asmākaṃ cāparo bʰrātā   vainateyaḥ pitāmaha
   
asmākaṃ ca_aparo bʰrātā   vainateyaḥ pitāmaha /10/

Verse: 11 
Halfverse: a    
taṃ ca dviṣanti te 'tyartʰaṃ   sa cāpi sumahābalaḥ
   
taṃ ca dviṣanti te_atyartʰaṃ   sa ca_api sumahā-balaḥ /
Halfverse: c    
varapradānāt sa pituḥ   kaśyapasya mahātmanaḥ
   
vara-pradānāt sa pituḥ   kaśyapasya mahātmanaḥ /11/

Verse: 12 
Halfverse: a    
so 'haṃ tapaḥ samāstʰāya   mokṣyāmīdaṃ kalevaram
   
so_ahaṃ tapaḥ samāstʰāya   mokṣyāmi_idaṃ kalevaram /
Halfverse: c    
katʰaṃ me pretya bʰāve 'pi   na taiḥ syāt saha saṃgamaḥ
   
katʰaṃ me pretya bʰāve_api   na taiḥ syāt saha saṃgamaḥ /12/

Verse: 13 
{Brahmovāca}
Halfverse: a    
jānāmi śeṣasarveṣāṃ   bʰrātr̥̄ṇāṃ te viceṣṭitam
   
jānāmi śeṣa-sarveṣāṃ   bʰrātr̥̄ṇāṃ te viceṣṭitam /
Halfverse: c    
mātuś cāpy aparādʰād vai   bʰrātr̥̄ṇāṃ te mahad bʰayam
   
mātuś ca_apy aparādʰād vai   bʰrātr̥̄ṇāṃ te mahad bʰayam /13/

Verse: 14 
Halfverse: a    
kr̥to 'tra parihāraś ca   pūrvam eva bʰujaṃgama
   
kr̥to_atra parihāraś ca   pūrvam eva bʰujaṃgama /
Halfverse: c    
bʰrātr̥̄ṇāṃ tava sarveṣāṃ   na śokaṃ kartum arhasi
   
bʰrātr̥̄ṇāṃ tava sarveṣāṃ   na śokaṃ kartum arhasi /14/

Verse: 15 
Halfverse: a    
vr̥ṇīṣva ca varaṃ mattaḥ   śeṣayat te 'bʰikāṅkṣitam
   
vr̥ṇīṣva ca varaṃ mattaḥ   śeṣa-yat te_abʰikāṅkṣitam /
Halfverse: c    
ditsāmi hi varaṃ te 'dya   prītir me paramā tvayi
   
ditsāmi hi varaṃ te_adya   prītir me paramā tvayi /15/

Verse: 16 
Halfverse: a    
diṣṭyā ca buddʰir dʰarme te   niviṣṭā pannagottama
   
diṣṭyā ca buddʰir dʰarme te   niviṣṭā pannaga_uttama /
Halfverse: c    
ato bʰūyaś ca te buddʰir   dʰarme bʰavatu sustʰirā
   
ato bʰūyaś ca te buddʰir   dʰarme bʰavatu sustʰirā /16/

Verse: 17 
{Śeṣa uvāca}
Halfverse: a    
eṣa eva varo me 'dya   kāṅkṣitaḥ prapitāmaha
   
eṣa\ eva varo me_adya   kāṅkṣitaḥ prapitāmaha /
Halfverse: c    
dʰarme me ramatāṃ buddʰiḥ   śame tapasi ceśvara
   
dʰarme me ramatāṃ buddʰiḥ   śame tapasi ca_īśvara /17/

Verse: 18 
{Brahmovāca}
Halfverse: a    
prīto 'smy anena te śeṣadamena   praśamena ca
   
prīto_asmy anena te śeṣa-damena   praśamena ca /
Halfverse: c    
tvayā tv idaṃ vacaḥ kāryaṃ   manniyogāt prajāhitam
   
tvayā tv idaṃ vacaḥ kāryaṃ   man-niyogāt prajā-hitam /18/


Verse: 19 
Halfverse: a    
imāṃ mahīṃ śailavanopapannāṃ; sasāgarāṃ sākara pattanāṃ ca
   
imāṃ mahīṃ śaila-vana_upapannāṃ   sasāgarāṃ sākara pattanāṃ ca /
Halfverse: c    
tvaṃ śeṣasamyak calitāṃ yatʰāvat; saṃgr̥hya tiṣṭʰasva yatʰācalā syāt
   
tvaṃ śeṣa-samyak calitāṃ yatʰāvat   saṃgr̥hya tiṣṭʰasva yatʰā_acalā syāt /19/

Verse: 20 
{Śeṣa uvāca}
Halfverse: a    
yatʰāha devo varadaḥ prajāpatir; mahīpatir bʰūtapatir jagatpatiḥ
   
yatʰā_āha devo varadaḥ prajāpatir   mahī-patir bʰūta-patir jagat-patiḥ /
Halfverse: c    
tatʰā mahīṃ dʰārayitāsmi niścalāṃ; prayaccʰa tāṃ me śirasi prajāpate
   
tatʰā mahīṃ dʰārayitā_asmi niścalāṃ   prayaccʰa tāṃ me śirasi prajāpate /20/

Verse: 21 
{Brahmovāca}
Halfverse: a    
adʰo mahīṃ gaccʰa bʰujaṃgamottama; svayaṃ tavaiṣā vivaraṃ pradāsyati
   
adʰo mahīṃ gaccʰa bʰujaṃgama_uttama   svayaṃ tava_eṣā vivaraṃ pradāsyati /
Halfverse: c    
imāṃ dʰarāṃ dʰārayatā tvayā hi me; mahat priyaṃ śeṣakr̥taṃ bʰaviṣyati
   
imāṃ dʰarāṃ dʰārayatā tvayā hi me   mahat priyaṃ śeṣa-kr̥taṃ bʰaviṣyati /21/

Verse: 22 
{Sūta uvāca}
Halfverse: a    
tatʰeti kr̥tvā vivaraṃ praviśya sa; prabʰur bʰuvo bʰujaga varāgrajaḥ stʰitaḥ
   
tatʰā_iti kr̥tvā vivaraṃ praviśya sa   prabʰur bʰuvo bʰujaga vara_agrajaḥ stʰitaḥ / q
Halfverse: c    
bibʰarti devīṃ śirasā mahīm imāṃ; samudranemiṃ parigr̥hya sarvataḥ
   
bibʰarti devīṃ śirasā mahīm imāṃ   samudra-nemiṃ parigr̥hya sarvataḥ /22/

Verse: 23 
{Brahmovāca}
Halfverse: a    
śeṣo 'si nāgottama dʰarmadevo; mahīm imāṃ dʰārayase yad ekaḥ
   
śeṣo_asi nāga_uttama dʰarma-devo   mahīm imāṃ dʰārayase yad ekaḥ / q
Halfverse: c    
ananta bʰogaḥ parigr̥hya sarvāṃ; yatʰāham evaṃ balabʰid yatʰā
   
ananta bʰogaḥ parigr̥hya sarvāṃ   yatʰā_aham evaṃ balabʰid yatʰā /23/


Verse: 24 
{Sūta uvāca}
Halfverse: a    
adʰo bʰūmer vasaty evaṃ   nāgo 'nantaḥ pratāpavān
   
adʰo bʰūmer vasaty evaṃ   nāgo_anantaḥ pratāpavān /
Halfverse: c    
dʰārayan vasudʰām ekaḥ   śāsanād brahmaṇo vibʰuḥ
   
dʰārayan vasudʰām ekaḥ   śāsanād brahmaṇo vibʰuḥ /24/

Verse: 25 
Halfverse: a    
suparṇaṃ ca sakʰāyaṃ vai   bʰagavān amarottamaḥ
   
suparṇaṃ ca sakʰāyaṃ vai   bʰagavān amara_uttamaḥ /
Halfverse: c    
prādād anantāya tadā   vainateyaṃ pitāmahaḥ
   
prādād anantāya tadā   vainateyaṃ pitāmahaḥ /25/ (E)25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.