TITUS
Mahabharata
Part No. 33
Previous part

Chapter: 33 
Adhyāya 33


Verse: 1  {Sūta uvāca}
Halfverse: a    
mātuḥ sakāśāt taṃ śāpaṃ   śrutvā pannagasattamaḥ
   
mātuḥ sakāśāt taṃ śāpaṃ   śrutvā pannaga-sattamaḥ /
Halfverse: c    
vāsukiś cintayām āsa   śāpo 'yaṃ na bʰavet katʰam
   
vāsukiś cintayām āsa   śāpo_ayaṃ na bʰavet katʰam /1/

Verse: 2 
Halfverse: a    
tataḥ sa mantrayām āsa   bʰrātr̥bʰiḥ saha sarvaśaḥ
   
tataḥ sa mantrayām āsa   bʰrātr̥bʰiḥ saha sarvaśaḥ /
Halfverse: c    
airāvataprabʰr̥tibʰir   ye sma dʰarmaparāyaṇāḥ
   
airāvata-prabʰr̥tibʰir   ye sma dʰarma-parāyaṇāḥ /2/

Verse: 3 
{Vāsukir uvāca}
Halfverse: a    
ayaṃ śāpo yatʰoddʰiṣṭo   viditaṃ vas tatʰānagʰāḥ
   
ayaṃ śāpo yatʰā_uddʰiṣṭo   viditaṃ vas tatʰā_anagʰāḥ /
Halfverse: c    
tasya śāpasya mokṣārtʰaṃ   mantrayitvā yatāmahe
   
tasya śāpasya mokṣa_artʰaṃ   mantrayitvā yatāmahe /3/

Verse: 4 
Halfverse: a    
sarveṣām eva śāpānāṃ   pratigʰāto hi vidyate
   
sarveṣām eva śāpānāṃ   pratigʰāto hi vidyate /
Halfverse: c    
na tu mātrābʰiśaptānāṃ   mokṣo vidyeta pannagāḥ
   
na tu mātrā_abʰiśaptānāṃ   mokṣo vidyeta pannagāḥ /4/

Verse: 5 
Halfverse: a    
avyayasyāprameyasya   satyasya ca tatʰāgrataḥ
   
avyayasya_aprameyasya   satyasya ca tatʰā_agrataḥ /
Halfverse: c    
śaptā ity eva me śrutvā   jāyate hr̥di vepatʰuḥ
   
śaptā\ ity eva me śrutvā   jāyate hr̥di vepatʰuḥ /5/

Verse: 6 
Halfverse: a    
nūnaṃ sarvavināśo 'yam   asmākaṃ samudāhr̥taḥ
   
nūnaṃ sarva-vināśo_ayam   asmākaṃ samudāhr̥taḥ /
Halfverse: c    
na hy enāṃ so 'vyayo devaḥ   śapantīṃ pratyaṣedʰayat
   
na hy enāṃ so_avyayo devaḥ   śapantīṃ pratyaṣedʰayat /6/

Verse: 7 
Halfverse: a    
tasmāt saṃmantrayāmo 'tra   bʰujagānām anāmayam
   
tasmāt saṃmantrayāmo_atra   bʰujagānām anāmayam /
Halfverse: c    
yatʰā bʰaveta sarveṣāṃ    naḥ kālo 'tyagād ayam
   
yatʰā bʰaveta sarveṣāṃ    naḥ kālo_atyagād ayam /7/

Verse: 8 
Halfverse: a    
api mantrayamāṇā hi   hetuṃ paśyāma mokṣaṇe
   
api mantrayamāṇā hi   hetuṃ paśyāma mokṣaṇe /
Halfverse: c    
yatʰā naṣṭaṃ purā devā   gūḍʰam agniṃ guhā gatam
   
yatʰā naṣṭaṃ purā devā   gūḍʰam agniṃ guhā gatam /8/

Verse: 9 
Halfverse: a    
yatʰā sa yajño na bʰaved   yatʰā vāpi parābʰavet
   
yatʰā sa yajño na bʰaved   yatʰā _api parābʰavet /
Halfverse: c    
janamejayasya sarpāṇāṃ   vināśakaraṇāya hi
   
janamejayasya sarpāṇāṃ   vināśa-karaṇāya hi /9/ q

Verse: 10 
{Sūta uvāca}
Halfverse: a    
tatʰety uktvā tu te sarve   kādraveyāḥ samāgatāḥ
   
tatʰā_ity uktvā tu te sarve   kādraveyāḥ samāgatāḥ /
Halfverse: c    
samayaṃ cakrire tatra   mantrabuddʰiviśāradāḥ
   
samayaṃ cakrire tatra   mantra-buddʰi-viśāradāḥ /10/

Verse: 11 
Halfverse: a    
eke tatrābruvan nāgā   vayaṃ bʰūtvā dvijarṣabʰāḥ
   
eke tatra_abruvan nāgā   vayaṃ bʰūtvā dvija-r̥ṣabʰāḥ /
Halfverse: c    
janamejayaṃ taṃ bʰikṣāmo   yajñas te na bʰaved iti
   
janamejayaṃ taṃ bʰikṣāmo   yajñas te na bʰaved iti /11/ q

Verse: 12 
Halfverse: a    
apare tv abruvan nāgās   tatra paṇḍitamāninaḥ
   
apare tv abruvan nāgās   tatra paṇḍita-māninaḥ /
Halfverse: c    
mantriṇo 'sya vayaṃ sarve   bʰaviṣyāmaḥ susaṃmatāḥ
   
mantriṇo_asya vayaṃ sarve   bʰaviṣyāmaḥ susaṃmatāḥ /12/

Verse: 13 
Halfverse: a    
sa naḥ prakṣyati sarveṣu   kāryeṣv artʰaviniścayam
   
sa naḥ prakṣyati sarveṣu   kāryeṣv artʰa-viniścayam /
Halfverse: c    
tatra buddʰiṃ pravakṣyāmo   yatʰā yajño nivartate
   
tatra buddʰiṃ pravakṣyāmo   yatʰā yajño nivartate /13/

Verse: 14 
Halfverse: a    
sa no bahumatān rājā   buddʰvā buddʰimatāṃ varaḥ
   
sa no bahu-matān rājā   buddʰvā buddʰimatāṃ varaḥ /
Halfverse: c    
yajñārtʰaṃ prakṣyati vyaktaṃ   neti vakṣyāmahe vayam
   
yajña_artʰaṃ prakṣyati vyaktaṃ   na_iti vakṣyāmahe vayam /14/

Verse: 15 
Halfverse: a    
darśayanto bahūn doṣān   pretya ceha ca dāruṇān
   
darśayanto bahūn doṣān   pretya ca_iha ca dāruṇān /
Halfverse: c    
hetubʰiḥ kāraṇaiś caiva   yatʰā yajño bʰaven na saḥ
   
hetubʰiḥ kāraṇaiś caiva   yatʰā yajño bʰaven na saḥ /15/

Verse: 16 
Halfverse: a    
atʰavā ya upādʰyāyaḥ   kratau tasmin bʰaviṣyati
   
atʰavā ya\ upādʰyāyaḥ   kratau tasmin bʰaviṣyati /
Halfverse: c    
sarpasatra vidʰānajño   rājakāryahite rataḥ
   
sarpa-satra vidʰānajño   rāja-kārya-hite rataḥ /16/

Verse: 17 
Halfverse: a    
taṃ gatvā daśatāṃ kaś cid   bʰujagaḥ sa mariṣyati
   
taṃ gatvā daśatāṃ kaścid   bʰujagaḥ sa mariṣyati /
Halfverse: c    
tasmin hate yajñakare   kratuḥ sa na bʰaviṣyati
   
tasmin hate yajña-kare   kratuḥ sa na bʰaviṣyati /17/

Verse: 18 
Halfverse: a    
ye cānye sarpasatrajñā   bʰaviṣyanty asya r̥tvijaḥ
   
ye ca_anye sarpa-satrajñā   bʰaviṣyanty asya\ r̥tvijaḥ / ՙ
Halfverse: c    
tāṃś ca sarvān daśiṣyāmaḥ   kr̥tam evaṃ bʰaviṣyati
   
tāṃś ca sarvān daśiṣyāmaḥ   kr̥tam evaṃ bʰaviṣyati /18/

Verse: 19 
Halfverse: a    
tatrāpare 'mantrayanta   dʰarmātmāno bʰujaṃgamāḥ
   
tatra_apare_amantrayanta   dʰarma_ātmāno bʰujaṃgamāḥ /
Halfverse: c    
abuddʰir eṣā yuṣmākaṃ   brahmahatyā na śobʰanā
   
abuddʰir eṣā yuṣmākaṃ   brahma-hatyā na śobʰanā /19/

Verse: 20 
Halfverse: a    
samyak sad dʰarmamūlā hi   vyasane śāntir uttamā
   
samyak sad dʰarma-mūlā hi   vyasane śāntir uttamā /
Halfverse: c    
adʰarmottaratā nāma   kr̥tsnaṃ vyāpādayej jagat
   
adʰarma_uttaratā nāma   kr̥tsnaṃ vyāpādayej jagat /20/

Verse: 21 
Halfverse: a    
apare tv abruvan nāgāḥ   samiddʰaṃ jātavedasam
   
apare tv abruvan nāgāḥ   samiddʰaṃ jāta-vedasam /
Halfverse: c    
varṣair nirvāpayiṣyāmo   megʰā bʰūtvā savidyutaḥ
   
varṣair nirvāpayiṣyāmo   megʰā bʰūtvā savidyutaḥ /21/

Verse: 22 
Halfverse: a    
srugbʰāṇḍaṃ niśi gatvā    apare bʰujagottamāḥ
   
srug-bʰāṇḍaṃ niśi gatvā apare bʰujaga_uttamāḥ /
Halfverse: c    
pramattānāṃ harantv āśu   vigʰna evaṃ bʰaviṣyati
   
pramattānāṃ harantv āśu   vigʰna\ evaṃ bʰaviṣyati /22/

Verse: 23 
Halfverse: a    
yajñe bʰujagās tasmiñ   śataśo 'tʰa sahasraśaḥ
   
yajñe bʰujagās tasmin   śataśo_atʰa sahasraśaḥ /
Halfverse: c    
janaṃ daśantu vai sarvam   evaṃ trāso bʰaviṣyati
   
janaṃ daśantu vai sarvam   evaṃ trāso bʰaviṣyati /23/

Verse: 24 
Halfverse: a    
atʰavā saṃskr̥taṃ bʰojyaṃ   dūṣayantu bʰujaṃgamāḥ
   
atʰavā saṃskr̥taṃ bʰojyaṃ   dūṣayantu bʰujaṃgamāḥ /
Halfverse: c    
svena mūtra purīṣeṇa   sarvabʰojya vināśinā
   
svena mūtra purīṣeṇa   sarva-bʰojya vināśinā /24/

Verse: 25 
Halfverse: a    
apare tv abruvaṃs tatra   r̥tvijo 'sya bʰavāmahe
   
apare tv abruvaṃs tatra r̥tvijo_asya bʰavāmahe /
Halfverse: c    
yajñavigʰnaṃ kariṣyāmo   dīyatāṃ dakṣiṇā iti
   
yajña-vigʰnaṃ kariṣyāmo   dīyatāṃ dakṣiṇā\ iti /
Halfverse: e    
vaśyatāṃ ca gato 'sau naḥ   kariṣyati yatʰepṣitam
   
vaśyatāṃ ca gato_asau naḥ   kariṣyati yatʰā_īpṣitam /25/

Verse: 26 
Halfverse: a    
apare tv abruvaṃs tatra   jale prakrīḍitaṃ nr̥pam
   
apare tv abruvaṃs tatra   jale prakrīḍitaṃ nr̥pam /
Halfverse: c    
gr̥ham ānīya badʰnīmaḥ   kratur evaṃ bʰaven na saḥ
   
gr̥ham ānīya badʰnīmaḥ   kratur evaṃ bʰaven na saḥ /26/

Verse: 27 
Halfverse: a    
apare tv abruvaṃs tatra   nāgāḥ sukr̥takāriṇaḥ
   
apare tv abruvaṃs tatra   nāgāḥ sukr̥ta-kāriṇaḥ /
Halfverse: c    
daśāmainaṃ pragr̥hyāśu   kr̥tam evaṃ bʰaviṣyati
   
daśāma_enaṃ pragr̥hya_āśu   kr̥tam evaṃ bʰaviṣyati /
Halfverse: e    
cʰinnaṃ mūlam anartʰānāṃ   mr̥te tasmin bʰaviṣyati
   
cʰinnaṃ mūlam anartʰānāṃ   mr̥te tasmin bʰaviṣyati /27/

Verse: 28 
Halfverse: a    
eṣā vai naiṣṭʰikī buddʰiḥ   sarveṣām eva saṃmatā
   
eṣā vai naiṣṭʰikī buddʰiḥ   sarveṣām eva saṃmatā /
Halfverse: c    
yatʰā manyase rājaṃs   tat kṣipraṃ saṃvidʰīyatām
   
yatʰā manyase rājaṃs   tat kṣipraṃ saṃvidʰīyatām /28/

Verse: 29 
Halfverse: a    
ity uktvā samudaikṣanta   vāsukiṃ pannageśvaram
   
ity uktvā samudaikṣanta   vāsukiṃ pannaga_īśvaram /
Halfverse: c    
vāsukiś cāpi saṃcintya   tān uvāca bʰujaṃgamān
   
vāsukiś ca_api saṃcintya   tān uvāca bʰujaṃgamān /29/

Verse: 30 
Halfverse: a    
naiṣā vo naiṣṭʰikī buddʰir   matā kartuṃ bʰujaṃgamāḥ
   
na_eṣā vo naiṣṭʰikī buddʰir   matā kartuṃ bʰujaṃgamāḥ /
Halfverse: c    
sarveṣām eva me buddʰiḥ   pannagānāṃ na rocate
   
sarveṣām eva me buddʰiḥ   pannagānāṃ na rocate /30/

Verse: 31 
Halfverse: a    
kiṃ tv atra saṃvidʰātavyaṃ   bʰavatāṃ yad bʰaved dʰitam
   
kiṃ tv atra saṃvidʰātavyaṃ   bʰavatāṃ yad bʰavedd^hitam /
Halfverse: c    
anenāhaṃ bʰr̥śaṃ tapye   guṇadoṣau madāśrayau
   
anena_ahaṃ bʰr̥śaṃ tapye   guṇa-doṣau mad-āśrayau /31/ (E)31



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.