TITUS
Mahabharata
Part No. 33
Chapter: 33
Adhyāya
33
Verse: 1
{Sūta
uvāca}
Halfverse: a
mātuḥ
sakāśāt
taṃ
śāpaṃ
śrutvā
pannagasattamaḥ
mātuḥ
sakāśāt
taṃ
śāpaṃ
śrutvā
pannaga-sattamaḥ
/
Halfverse: c
vāsukiś
cintayām
āsa
śāpo
'yaṃ
na
bʰavet
katʰam
vāsukiś
cintayām
āsa
śāpo
_ayaṃ
na
bʰavet
katʰam
/1/
Verse: 2
Halfverse: a
tataḥ
sa
mantrayām
āsa
bʰrātr̥bʰiḥ
saha
sarvaśaḥ
tataḥ
sa
mantrayām
āsa
bʰrātr̥bʰiḥ
saha
sarvaśaḥ
/
Halfverse: c
airāvataprabʰr̥tibʰir
ye
sma
dʰarmaparāyaṇāḥ
airāvata-prabʰr̥tibʰir
ye
sma
dʰarma-parāyaṇāḥ
/2/
Verse: 3
{Vāsukir
uvāca}
Halfverse: a
ayaṃ
śāpo
yatʰoddʰiṣṭo
viditaṃ
vas
tatʰānagʰāḥ
ayaṃ
śāpo
yatʰā
_uddʰiṣṭo
viditaṃ
vas
tatʰā
_anagʰāḥ
/
Halfverse: c
tasya
śāpasya
mokṣārtʰaṃ
mantrayitvā
yatāmahe
tasya
śāpasya
mokṣa
_artʰaṃ
mantrayitvā
yatāmahe
/3/
Verse: 4
Halfverse: a
sarveṣām
eva
śāpānāṃ
pratigʰāto
hi
vidyate
sarveṣām
eva
śāpānāṃ
pratigʰāto
hi
vidyate
/
Halfverse: c
na
tu
mātrābʰiśaptānāṃ
mokṣo
vidyeta
pannagāḥ
na
tu
mātrā
_abʰiśaptānāṃ
mokṣo
vidyeta
pannagāḥ
/4/
Verse: 5
Halfverse: a
avyayasyāprameyasya
satyasya
ca
tatʰāgrataḥ
avyayasya
_aprameyasya
satyasya
ca
tatʰā
_agrataḥ
/
Halfverse: c
śaptā
ity
eva
me
śrutvā
jāyate
hr̥di
vepatʰuḥ
śaptā\
ity
eva
me
śrutvā
jāyate
hr̥di
vepatʰuḥ
/5/
Verse: 6
Halfverse: a
nūnaṃ
sarvavināśo
'yam
asmākaṃ
samudāhr̥taḥ
nūnaṃ
sarva-vināśo
_ayam
asmākaṃ
samudāhr̥taḥ
/
Halfverse: c
na
hy
enāṃ
so
'vyayo
devaḥ
śapantīṃ
pratyaṣedʰayat
na
hy
enāṃ
so
_avyayo
devaḥ
śapantīṃ
pratyaṣedʰayat
/6/
Verse: 7
Halfverse: a
tasmāt
saṃmantrayāmo
'tra
bʰujagānām
anāmayam
tasmāt
saṃmantrayāmo
_atra
bʰujagānām
anāmayam
/
Halfverse: c
yatʰā
bʰaveta
sarveṣāṃ
mā
naḥ
kālo
'tyagād
ayam
yatʰā
bʰaveta
sarveṣāṃ
mā
naḥ
kālo
_atyagād
ayam
/7/
Verse: 8
Halfverse: a
api
mantrayamāṇā
hi
hetuṃ
paśyāma
mokṣaṇe
api
mantrayamāṇā
hi
hetuṃ
paśyāma
mokṣaṇe
/
Halfverse: c
yatʰā
naṣṭaṃ
purā
devā
gūḍʰam
agniṃ
guhā
gatam
yatʰā
naṣṭaṃ
purā
devā
gūḍʰam
agniṃ
guhā
gatam
/8/
Verse: 9
Halfverse: a
yatʰā
sa
yajño
na
bʰaved
yatʰā
vāpi
parābʰavet
yatʰā
sa
yajño
na
bʰaved
yatʰā
vā
_api
parābʰavet
/
Halfverse: c
janamejayasya
sarpāṇāṃ
vināśakaraṇāya
hi
janamejayasya
sarpāṇāṃ
vināśa-karaṇāya
hi
/9/
q
Verse: 10
{Sūta
uvāca}
Halfverse: a
tatʰety
uktvā
tu
te
sarve
kādraveyāḥ
samāgatāḥ
tatʰā
_ity
uktvā
tu
te
sarve
kādraveyāḥ
samāgatāḥ
/
Halfverse: c
samayaṃ
cakrire
tatra
mantrabuddʰiviśāradāḥ
samayaṃ
cakrire
tatra
mantra-buddʰi-viśāradāḥ
/10/
Verse: 11
Halfverse: a
eke
tatrābruvan
nāgā
vayaṃ
bʰūtvā
dvijarṣabʰāḥ
eke
tatra
_abruvan
nāgā
vayaṃ
bʰūtvā
dvija-r̥ṣabʰāḥ
/
Halfverse: c
janamejayaṃ
taṃ
bʰikṣāmo
yajñas
te
na
bʰaved
iti
janamejayaṃ
taṃ
bʰikṣāmo
yajñas
te
na
bʰaved
iti
/11/
q
Verse: 12
Halfverse: a
apare
tv
abruvan
nāgās
tatra
paṇḍitamāninaḥ
apare
tv
abruvan
nāgās
tatra
paṇḍita-māninaḥ
/
Halfverse: c
mantriṇo
'sya
vayaṃ
sarve
bʰaviṣyāmaḥ
susaṃmatāḥ
mantriṇo
_asya
vayaṃ
sarve
bʰaviṣyāmaḥ
susaṃmatāḥ
/12/
Verse: 13
Halfverse: a
sa
naḥ
prakṣyati
sarveṣu
kāryeṣv
artʰaviniścayam
sa
naḥ
prakṣyati
sarveṣu
kāryeṣv
artʰa-viniścayam
/
Halfverse: c
tatra
buddʰiṃ
pravakṣyāmo
yatʰā
yajño
nivartate
tatra
buddʰiṃ
pravakṣyāmo
yatʰā
yajño
nivartate
/13/
Verse: 14
Halfverse: a
sa
no
bahumatān
rājā
buddʰvā
buddʰimatāṃ
varaḥ
sa
no
bahu-matān
rājā
buddʰvā
buddʰimatāṃ
varaḥ
/
Halfverse: c
yajñārtʰaṃ
prakṣyati
vyaktaṃ
neti
vakṣyāmahe
vayam
yajña
_artʰaṃ
prakṣyati
vyaktaṃ
na
_iti
vakṣyāmahe
vayam
/14/
Verse: 15
Halfverse: a
darśayanto
bahūn
doṣān
pretya
ceha
ca
dāruṇān
darśayanto
bahūn
doṣān
pretya
ca
_iha
ca
dāruṇān
/
Halfverse: c
hetubʰiḥ
kāraṇaiś
caiva
yatʰā
yajño
bʰaven
na
saḥ
hetubʰiḥ
kāraṇaiś
caiva
yatʰā
yajño
bʰaven
na
saḥ
/15/
Verse: 16
Halfverse: a
atʰavā
ya
upādʰyāyaḥ
kratau
tasmin
bʰaviṣyati
atʰavā
ya\
upādʰyāyaḥ
kratau
tasmin
bʰaviṣyati
/
Halfverse: c
sarpasatra
vidʰānajño
rājakāryahite
rataḥ
sarpa-satra
vidʰānajño
rāja-kārya-hite
rataḥ
/16/
Verse: 17
Halfverse: a
taṃ
gatvā
daśatāṃ
kaś
cid
bʰujagaḥ
sa
mariṣyati
taṃ
gatvā
daśatāṃ
kaścid
bʰujagaḥ
sa
mariṣyati
/
Halfverse: c
tasmin
hate
yajñakare
kratuḥ
sa
na
bʰaviṣyati
tasmin
hate
yajña-kare
kratuḥ
sa
na
bʰaviṣyati
/17/
Verse: 18
Halfverse: a
ye
cānye
sarpasatrajñā
bʰaviṣyanty
asya
r̥tvijaḥ
ye
ca
_anye
sarpa-satrajñā
bʰaviṣyanty
asya\
r̥tvijaḥ
/
ՙ
Halfverse: c
tāṃś
ca
sarvān
daśiṣyāmaḥ
kr̥tam
evaṃ
bʰaviṣyati
tāṃś
ca
sarvān
daśiṣyāmaḥ
kr̥tam
evaṃ
bʰaviṣyati
/18/
Verse: 19
Halfverse: a
tatrāpare
'mantrayanta
dʰarmātmāno
bʰujaṃgamāḥ
tatra
_apare
_amantrayanta
dʰarma
_ātmāno
bʰujaṃgamāḥ
/
Halfverse: c
abuddʰir
eṣā
yuṣmākaṃ
brahmahatyā
na
śobʰanā
abuddʰir
eṣā
yuṣmākaṃ
brahma-hatyā
na
śobʰanā
/19/
Verse: 20
Halfverse: a
samyak
sad
dʰarmamūlā
hi
vyasane
śāntir
uttamā
samyak
sad
dʰarma-mūlā
hi
vyasane
śāntir
uttamā
/
Halfverse: c
adʰarmottaratā
nāma
kr̥tsnaṃ
vyāpādayej
jagat
adʰarma
_uttaratā
nāma
kr̥tsnaṃ
vyāpādayej
jagat
/20/
Verse: 21
Halfverse: a
apare
tv
abruvan
nāgāḥ
samiddʰaṃ
jātavedasam
apare
tv
abruvan
nāgāḥ
samiddʰaṃ
jāta-vedasam
/
Halfverse: c
varṣair
nirvāpayiṣyāmo
megʰā
bʰūtvā
savidyutaḥ
varṣair
nirvāpayiṣyāmo
megʰā
bʰūtvā
savidyutaḥ
/21/
Verse: 22
Halfverse: a
srugbʰāṇḍaṃ
niśi
gatvā
vā
apare
bʰujagottamāḥ
srug-bʰāṇḍaṃ
niśi
gatvā
vā
apare
bʰujaga
_uttamāḥ
/
Halfverse: c
pramattānāṃ
harantv
āśu
vigʰna
evaṃ
bʰaviṣyati
pramattānāṃ
harantv
āśu
vigʰna\
evaṃ
bʰaviṣyati
/22/
Verse: 23
Halfverse: a
yajñe
vā
bʰujagās
tasmiñ
śataśo
'tʰa
sahasraśaḥ
yajñe
vā
bʰujagās
tasmin
śataśo
_atʰa
sahasraśaḥ
/
Halfverse: c
janaṃ
daśantu
vai
sarvam
evaṃ
trāso
bʰaviṣyati
janaṃ
daśantu
vai
sarvam
evaṃ
trāso
bʰaviṣyati
/23/
Verse: 24
Halfverse: a
atʰavā
saṃskr̥taṃ
bʰojyaṃ
dūṣayantu
bʰujaṃgamāḥ
atʰavā
saṃskr̥taṃ
bʰojyaṃ
dūṣayantu
bʰujaṃgamāḥ
/
Halfverse: c
svena
mūtra
purīṣeṇa
sarvabʰojya
vināśinā
svena
mūtra
purīṣeṇa
sarva-bʰojya
vināśinā
/24/
Verse: 25
Halfverse: a
apare
tv
abruvaṃs
tatra
r̥tvijo
'sya
bʰavāmahe
apare
tv
abruvaṃs
tatra
r̥tvijo
_asya
bʰavāmahe
/
Halfverse: c
yajñavigʰnaṃ
kariṣyāmo
dīyatāṃ
dakṣiṇā
iti
yajña-vigʰnaṃ
kariṣyāmo
dīyatāṃ
dakṣiṇā\
iti
/
Halfverse: e
vaśyatāṃ
ca
gato
'sau
naḥ
kariṣyati
yatʰepṣitam
vaśyatāṃ
ca
gato
_asau
naḥ
kariṣyati
yatʰā
_īpṣitam
/25/
Verse: 26
Halfverse: a
apare
tv
abruvaṃs
tatra
jale
prakrīḍitaṃ
nr̥pam
apare
tv
abruvaṃs
tatra
jale
prakrīḍitaṃ
nr̥pam
/
Halfverse: c
gr̥ham
ānīya
badʰnīmaḥ
kratur
evaṃ
bʰaven
na
saḥ
gr̥ham
ānīya
badʰnīmaḥ
kratur
evaṃ
bʰaven
na
saḥ
/26/
Verse: 27
Halfverse: a
apare
tv
abruvaṃs
tatra
nāgāḥ
sukr̥takāriṇaḥ
apare
tv
abruvaṃs
tatra
nāgāḥ
sukr̥ta-kāriṇaḥ
/
Halfverse: c
daśāmainaṃ
pragr̥hyāśu
kr̥tam
evaṃ
bʰaviṣyati
daśāma
_enaṃ
pragr̥hya
_āśu
kr̥tam
evaṃ
bʰaviṣyati
/
Halfverse: e
cʰinnaṃ
mūlam
anartʰānāṃ
mr̥te
tasmin
bʰaviṣyati
cʰinnaṃ
mūlam
anartʰānāṃ
mr̥te
tasmin
bʰaviṣyati
/27/
Verse: 28
Halfverse: a
eṣā
vai
naiṣṭʰikī
buddʰiḥ
sarveṣām
eva
saṃmatā
eṣā
vai
naiṣṭʰikī
buddʰiḥ
sarveṣām
eva
saṃmatā
/
Halfverse: c
yatʰā
vā
manyase
rājaṃs
tat
kṣipraṃ
saṃvidʰīyatām
yatʰā
vā
manyase
rājaṃs
tat
kṣipraṃ
saṃvidʰīyatām
/28/
Verse: 29
Halfverse: a
ity
uktvā
samudaikṣanta
vāsukiṃ
pannageśvaram
ity
uktvā
samudaikṣanta
vāsukiṃ
pannaga
_īśvaram
/
Halfverse: c
vāsukiś
cāpi
saṃcintya
tān
uvāca
bʰujaṃgamān
vāsukiś
ca
_api
saṃcintya
tān
uvāca
bʰujaṃgamān
/29/
Verse: 30
Halfverse: a
naiṣā
vo
naiṣṭʰikī
buddʰir
matā
kartuṃ
bʰujaṃgamāḥ
na
_eṣā
vo
naiṣṭʰikī
buddʰir
matā
kartuṃ
bʰujaṃgamāḥ
/
Halfverse: c
sarveṣām
eva
me
buddʰiḥ
pannagānāṃ
na
rocate
sarveṣām
eva
me
buddʰiḥ
pannagānāṃ
na
rocate
/30/
Verse: 31
Halfverse: a
kiṃ
tv
atra
saṃvidʰātavyaṃ
bʰavatāṃ
yad
bʰaved
dʰitam
kiṃ
tv
atra
saṃvidʰātavyaṃ
bʰavatāṃ
yad
bʰavedd^hitam
/
Halfverse: c
anenāhaṃ
bʰr̥śaṃ
tapye
guṇadoṣau
madāśrayau
anena
_ahaṃ
bʰr̥śaṃ
tapye
guṇa-doṣau
mad-āśrayau
/31/
(E)31
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.