TITUS
Mahabharata
Part No. 34
Chapter: 34
Adhyāya
34
Verse: 1
{Sūta
uvāca}
Halfverse: a
śrutvā
tu
vacanaṃ
teṣāṃ
sarveṣām
iti
ceti
ca
śrutvā
tu
vacanaṃ
teṣāṃ
sarveṣām
iti
ca
_iti
ca
/
Halfverse: c
vāsukeś
ca
vacaḥ
śrutvā
elāpatro
'bravīd
idam
vāsukeś
ca
vacaḥ
śrutvā
elāpatro
_abravīd
idam
/1/
ՙ
Verse: 2
Halfverse: a
na
sa
yajño
na
bʰavitā
na
sa
rājā
tatʰāvidʰaḥ
na
sa
yajño
na
bʰavitā
na
sa
rājā
tatʰā-vidʰaḥ
/
Halfverse: c
janamejayaḥ
pāṇḍaveyo
yato
'smākaṃ
mahābʰayam
janamejayaḥ
pāṇḍaveyo
yato
_asmākaṃ
mahā-bʰayam
/2/
q
Verse: 3
Halfverse: a
daivenopahato
rājanyo
bʰaved
iha
pūruṣaḥ
daivena
_upahato
rājanyo
bʰaved
iha
pūruṣaḥ
/
Halfverse: c
sa
daivam
evāśrayate
nānyat
tatra
parāyaṇam
sa
daivam
eva
_āśrayate
na
_anyat
tatra
parāyaṇam
/3/
Verse: 4
Halfverse: a
tad
idaṃ
daivam
asmākaṃ
bʰayaṃ
pannagasattamāḥ
tad
idaṃ
daivam
asmākaṃ
bʰayaṃ
pannaga-sattamāḥ
/
Halfverse: c
daivam
evāśrayāmo
'tra
śr̥ṇudʰvaṃ
ca
vaco
mama
daivam
eva
_āśrayāmo
_atra
śr̥ṇudʰvaṃ
ca
vaco
mama
/4/
Verse: 5
Halfverse: a
ahaṃ
śāpe
samutsr̥ṣṭe
samaśrauṣaṃ
vacas
tadā
ahaṃ
śāpe
samutsr̥ṣṭe
samaśrauṣaṃ
vacas
tadā
/
Halfverse: c
mātur
utsaṅgam
ārūḍʰo
bʰayāt
pannagasattamāḥ
mātur
utsaṅgam
ārūḍʰo
bʰayāt
pannaga-sattamāḥ
/5/
Verse: 6
Halfverse: a
devānāṃ
pannagaśreṣṭʰās
tīkṣṇās
tīkṣṇā
iti
prabʰo
devānāṃ
pannaga-śreṣṭʰās
tīkṣṇās
tīkṣṇā\
iti
prabʰo
/
Halfverse: c
pitāmaham
upāgamya
duḥkʰārtānāṃ
mahādyute
pitāmaham
upāgamya
duḥkʰa
_ārtānāṃ
mahā-dyute
/6/
Verse: 7
{Devā
ūcuḥ}
Halfverse: a
kā
hi
labdʰvā
priyān
putrāñ
śaped
evaṃ
pitāmaha
kā
hi
labdʰvā
priyān
putrān
śaped
evaṃ
pitāmaha
/
Halfverse: c
r̥te
kadrūṃ
tīkṣṇarūpāṃ
devadeva
tavāgrataḥ
r̥te
kadrūṃ
tīkṣṇa-rūpāṃ
deva-deva
tava
_agrataḥ
/7/
Verse: 8
Halfverse: a
tatʰeti
ca
vacas
tasyās
tvayāpy
uktaṃ
pitāmaha
tatʰā
_iti
ca
vacas
tasyās
tvayā
_apy
uktaṃ
pitāmaha
/
Halfverse: c
etad
iccʰāma
vijñātuṃ
kāraṇaṃ
yan
na
vāritā
etad
iccʰāma
vijñātuṃ
kāraṇaṃ
yan
na
vāritā
/8/
Verse: 9
{Brahmovāca}
Halfverse: a
bahavaḥ
pannagās
tīkṣṇā
bʰīmavīryā
viṣolbaṇāḥ
bahavaḥ
pannagās
tīkṣṇā
bʰīma-vīryā
viṣa
_ulbaṇāḥ
/
Halfverse: c
prajānāṃ
hitakāmo
'haṃ
na
nivāritavāṃs
tadā
prajānāṃ
hita-kāmo
_ahaṃ
na
nivāritavāṃs
tadā
/9/
Verse: 10
Halfverse: a
ye
danda
śūkāḥ
kṣudrāś
ca
pāpacārā
viṣolbaṇāḥ
ye
danda
śūkāḥ
kṣudrāś
ca
pāpa-cārā
viṣa
_ulbaṇāḥ
/
Halfverse: c
teṣāṃ
vināśo
bʰavitā
na
tu
ye
dʰarmacāriṇaḥ
teṣāṃ
vināśo
bʰavitā
na
tu
ye
dʰarma-cāriṇaḥ
/10/
Verse: 11
Halfverse: a
yannimittaṃ
ca
bʰavitā
mokṣas
teṣāṃ
mahābʰayāt
yan-nimittaṃ
ca
bʰavitā
mokṣas
teṣāṃ
mahā-bʰayāt
/
Halfverse: c
pannagānāṃ
nibodʰadʰvaṃ
tasmin
kāle
tatʰāgate
pannagānāṃ
nibodʰadʰvaṃ
tasmin
kāle
tatʰā-gate
/11/
Verse: 12
Halfverse: a
yāyāvara
kule
dʰīmān
bʰaviṣyati
mahān
r̥ṣiḥ
yāyāvara
kule
dʰīmān
bʰaviṣyati
mahān
r̥ṣiḥ
/
Halfverse: c
jaratkārur
iti
kʰyātas
tejasvī
niyatendriyaḥ
jaratkārur
iti
kʰyātas
tejasvī
niyata
_indriyaḥ
/12/
Verse: 13
Halfverse: a
tasya
putro
jaratkāror
utpatsyati
mahātapāḥ
tasya
putro
jaratkāror
utpatsyati
mahā-tapāḥ
/
Halfverse: c
āstīko
nāmayajñaṃ
sa
pratiṣetsyati
taṃ
tadā
āstīko
nāma-yajñaṃ
sa
pratiṣetsyati
taṃ
tadā
/
Halfverse: e
tatra
mokṣyanti
bʰujagā
ye
bʰaviṣyanti
dʰārmikāḥ
tatra
mokṣyanti
bʰujagā
ye
bʰaviṣyanti
dʰārmikāḥ
/13/
Verse: 14
{Devā
ūcuḥ}
Halfverse: a
sa
munipravaro
deva
jarat
kārur
mahātapāḥ
sa
munipravaro
deva
jarat
kārur
mahā-tapāḥ
/
Halfverse: c
kasyāṃ
putraṃ
mahātmānaṃ
janayiṣyati
vīryavān
kasyāṃ
putraṃ
mahātmānaṃ
janayiṣyati
vīryavān
/14/
Verse: 15
{Brahmovāca}
Halfverse: a
sanāmāyāṃ
sanāmā
sa
kanyāyāṃ
dvijasattamaḥ
sanāmāyāṃ
sanāmā
sa
kanyāyāṃ
dvija-sattamaḥ
/
Halfverse: c
apatyaṃ
vīryavān
devā
vīryavaj
janayiṣyati
apatyaṃ
vīryavān
devā
vīryavaj
janayiṣyati
/15/
Verse: 16
{Elāpatra
uvāca}
Halfverse: a
evam
astv
iti
taṃ
devāḥ
pitāmaham
atʰābruvan
evam
astv
iti
taṃ
devāḥ
pitāmaham
atʰa
_abruvan
/
Halfverse: c
uktvā
caivaṃ
gatā
devāḥ
sa
ca
devaḥ
pitāmahaḥ
uktvā
ca
_evaṃ
gatā
devāḥ
sa
ca
devaḥ
pitāmahaḥ
/16/
Verse: 17
Halfverse: a
so
'ham
evaṃ
prapaśyāmi
vāsuke
bʰaginīṃ
tava
so
_aham
evaṃ
prapaśyāmi
vāsuke
bʰaginīṃ
tava
/
Halfverse: c
jaratkārur
iti
kʰyātāṃ
tāṃ
tasmai
pratipādaya
jaratkārur
iti
kʰyātāṃ
tāṃ
tasmai
pratipādaya
/17/
Verse: 18
Halfverse: a
bʰaikṣavad
bʰikṣamāṇāya
nāgānāṃ
bʰayaśāntaye
bʰaikṣavad
bʰikṣamāṇāya
nāgānāṃ
bʰaya-śāntaye
/
Halfverse: c
r̥ṣaye
suvratāya
tvam
eṣa
mokṣaḥ
śruto
mayā
r̥ṣaye
suvratāya
tvam
eṣa
mokṣaḥ
śruto
mayā
/18/
(E)18
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.