TITUS
Mahabharata
Part No. 34
Previous part

Chapter: 34 
Adhyāya 34


Verse: 1  {Sūta uvāca}
Halfverse: a    
śrutvā tu vacanaṃ teṣāṃ   sarveṣām iti ceti ca
   
śrutvā tu vacanaṃ teṣāṃ   sarveṣām iti ca_iti ca /
Halfverse: c    
vāsukeś ca vacaḥ śrutvā   elāpatro 'bravīd idam
   
vāsukeś ca vacaḥ śrutvā elāpatro_abravīd idam /1/ ՙ

Verse: 2 
Halfverse: a    
na sa yajño na bʰavitā   na sa rājā tatʰāvidʰaḥ
   
na sa yajño na bʰavitā   na sa rājā tatʰā-vidʰaḥ /
Halfverse: c    
janamejayaḥ pāṇḍaveyo   yato 'smākaṃ mahābʰayam
   
janamejayaḥ pāṇḍaveyo   yato_asmākaṃ mahā-bʰayam /2/ q

Verse: 3 
Halfverse: a    
daivenopahato rājanyo   bʰaved iha pūruṣaḥ
   
daivena_upahato rājanyo   bʰaved iha pūruṣaḥ /
Halfverse: c    
sa daivam evāśrayate   nānyat tatra parāyaṇam
   
sa daivam eva_āśrayate   na_anyat tatra parāyaṇam /3/

Verse: 4 
Halfverse: a    
tad idaṃ daivam asmākaṃ   bʰayaṃ pannagasattamāḥ
   
tad idaṃ daivam asmākaṃ   bʰayaṃ pannaga-sattamāḥ /
Halfverse: c    
daivam evāśrayāmo 'tra   śr̥ṇudʰvaṃ ca vaco mama
   
daivam eva_āśrayāmo_atra   śr̥ṇudʰvaṃ ca vaco mama /4/

Verse: 5 
Halfverse: a    
ahaṃ śāpe samutsr̥ṣṭe   samaśrauṣaṃ vacas tadā
   
ahaṃ śāpe samutsr̥ṣṭe   samaśrauṣaṃ vacas tadā /
Halfverse: c    
mātur utsaṅgam ārūḍʰo   bʰayāt pannagasattamāḥ
   
mātur utsaṅgam ārūḍʰo   bʰayāt pannaga-sattamāḥ /5/

Verse: 6 
Halfverse: a    
devānāṃ pannagaśreṣṭʰās   tīkṣṇās tīkṣṇā iti prabʰo
   
devānāṃ pannaga-śreṣṭʰās   tīkṣṇās tīkṣṇā\ iti prabʰo /
Halfverse: c    
pitāmaham upāgamya   duḥkʰārtānāṃ mahādyute
   
pitāmaham upāgamya   duḥkʰa_ārtānāṃ mahā-dyute /6/

Verse: 7 
{Devā ūcuḥ}
Halfverse: a    
hi labdʰvā priyān putrāñ   śaped evaṃ pitāmaha
   
hi labdʰvā priyān putrān   śaped evaṃ pitāmaha /
Halfverse: c    
r̥te kadrūṃ tīkṣṇarūpāṃ   devadeva tavāgrataḥ
   
r̥te kadrūṃ tīkṣṇa-rūpāṃ   deva-deva tava_agrataḥ /7/

Verse: 8 
Halfverse: a    
tatʰeti ca vacas tasyās   tvayāpy uktaṃ pitāmaha
   
tatʰā_iti ca vacas tasyās   tvayā_apy uktaṃ pitāmaha /
Halfverse: c    
etad iccʰāma vijñātuṃ   kāraṇaṃ yan na vāritā
   
etad iccʰāma vijñātuṃ   kāraṇaṃ yan na vāritā /8/

Verse: 9 
{Brahmovāca}
Halfverse: a    
bahavaḥ pannagās tīkṣṇā   bʰīmavīryā viṣolbaṇāḥ
   
bahavaḥ pannagās tīkṣṇā   bʰīma-vīryā viṣa_ulbaṇāḥ /
Halfverse: c    
prajānāṃ hitakāmo 'haṃ   na nivāritavāṃs tadā
   
prajānāṃ hita-kāmo_ahaṃ   na nivāritavāṃs tadā /9/

Verse: 10 
Halfverse: a    
ye danda śūkāḥ kṣudrāś ca   pāpacārā viṣolbaṇāḥ
   
ye danda śūkāḥ kṣudrāś ca   pāpa-cārā viṣa_ulbaṇāḥ /
Halfverse: c    
teṣāṃ vināśo bʰavitā   na tu ye dʰarmacāriṇaḥ
   
teṣāṃ vināśo bʰavitā   na tu ye dʰarma-cāriṇaḥ /10/

Verse: 11 
Halfverse: a    
yannimittaṃ ca bʰavitā   mokṣas teṣāṃ mahābʰayāt
   
yan-nimittaṃ ca bʰavitā   mokṣas teṣāṃ mahā-bʰayāt /
Halfverse: c    
pannagānāṃ nibodʰadʰvaṃ   tasmin kāle tatʰāgate
   
pannagānāṃ nibodʰadʰvaṃ   tasmin kāle tatʰā-gate /11/

Verse: 12 
Halfverse: a    
yāyāvara kule dʰīmān   bʰaviṣyati mahān r̥ṣiḥ
   
yāyāvara kule dʰīmān   bʰaviṣyati mahān r̥ṣiḥ /
Halfverse: c    
jaratkārur iti kʰyātas   tejasvī niyatendriyaḥ
   
jaratkārur iti kʰyātas   tejasvī niyata_indriyaḥ /12/

Verse: 13 
Halfverse: a    
tasya putro jaratkāror   utpatsyati mahātapāḥ
   
tasya putro jaratkāror   utpatsyati mahā-tapāḥ /
Halfverse: c    
āstīko nāmayajñaṃ sa   pratiṣetsyati taṃ tadā
   
āstīko nāma-yajñaṃ sa   pratiṣetsyati taṃ tadā /
Halfverse: e    
tatra mokṣyanti bʰujagā   ye bʰaviṣyanti dʰārmikāḥ
   
tatra mokṣyanti bʰujagā   ye bʰaviṣyanti dʰārmikāḥ /13/

Verse: 14 
{Devā ūcuḥ}
Halfverse: a    
sa munipravaro deva   jarat kārur mahātapāḥ
   
sa munipravaro deva   jarat kārur mahā-tapāḥ /
Halfverse: c    
kasyāṃ putraṃ mahātmānaṃ   janayiṣyati vīryavān
   
kasyāṃ putraṃ mahātmānaṃ   janayiṣyati vīryavān /14/

Verse: 15 
{Brahmovāca}
Halfverse: a    
sanāmāyāṃ sanāmā sa   kanyāyāṃ dvijasattamaḥ
   
sanāmāyāṃ sanāmā sa   kanyāyāṃ dvija-sattamaḥ /
Halfverse: c    
apatyaṃ vīryavān devā   vīryavaj janayiṣyati
   
apatyaṃ vīryavān devā   vīryavaj janayiṣyati /15/

Verse: 16 
{Elāpatra uvāca}
Halfverse: a    
evam astv iti taṃ devāḥ   pitāmaham atʰābruvan
   
evam astv iti taṃ devāḥ   pitāmaham atʰa_abruvan /
Halfverse: c    
uktvā caivaṃ gatā devāḥ   sa ca devaḥ pitāmahaḥ
   
uktvā ca_evaṃ gatā devāḥ   sa ca devaḥ pitāmahaḥ /16/

Verse: 17 
Halfverse: a    
so 'ham evaṃ prapaśyāmi   vāsuke bʰaginīṃ tava
   
so_aham evaṃ prapaśyāmi   vāsuke bʰaginīṃ tava /
Halfverse: c    
jaratkārur iti kʰyātāṃ   tāṃ tasmai pratipādaya
   
jaratkārur iti kʰyātāṃ   tāṃ tasmai pratipādaya /17/

Verse: 18 
Halfverse: a    
bʰaikṣavad bʰikṣamāṇāya   nāgānāṃ bʰayaśāntaye
   
bʰaikṣavad bʰikṣamāṇāya   nāgānāṃ bʰaya-śāntaye /
Halfverse: c    
r̥ṣaye suvratāya tvam   eṣa mokṣaḥ śruto mayā
   
r̥ṣaye suvratāya tvam   eṣa mokṣaḥ śruto mayā /18/ (E)18



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.