TITUS
Mahabharata
Part No. 35
Previous part

Chapter: 35 
Adhyāya 35


Verse: 1  {Sūta uvāca}
Halfverse: a    
elāpatrasya tu vacaḥ   śrutvā nāgā dvijottama
   
elāpatrasya tu vacaḥ   śrutvā nāgā dvija_uttama / ՙ
Halfverse: c    
sarve prahr̥ṣṭamanasaḥ   sādʰu sādʰv ity apūjayan
   
sarve prahr̥ṣṭa-manasaḥ   sādʰu sādʰv ity apūjayan /1/

Verse: 2 
Halfverse: a    
tataḥ prabʰr̥ti tāṃ kanyāṃ   vāsukiḥ paryarakṣata
   
tataḥ prabʰr̥ti tāṃ kanyāṃ   vāsukiḥ paryarakṣata /
Halfverse: c    
jaratkāruṃ svasāraṃ vai   paraṃ harṣam avāpa ca
   
jaratkāruṃ svasāraṃ vai   paraṃ harṣam avāpa ca /2/

Verse: 3 
Halfverse: a    
tato nātimahān kālaḥ   samatīta ivābʰavat
   
tato nātimahān kālaḥ   samatīta\ iva_abʰavat /
Halfverse: c    
atʰa devāsurāḥ sarve   mamantʰur varuṇālayam
   
atʰa deva_asurāḥ sarve   mamantʰur varuṇa_ālayam /3/

Verse: 4 
Halfverse: a    
tatra netram abʰūn nāgo   vāsukir balināṃ varaḥ
   
tatra netram abʰūn nāgo   vāsukir balināṃ varaḥ /
Halfverse: c    
samāpyaiva ca tat karma   pitāmaham upāgaman
   
samāpya_eva ca tat karma   pitāmaham upāgaman /4/

Verse: 5 
Halfverse: a    
devā vāsukinā sārdʰaṃ   pitāmaham atʰābruvan
   
devā vāsukinā sārdʰaṃ   pitāmaham atʰa_abruvan /
Halfverse: c    
bʰagavañ śāpabʰīto 'yaṃ   vāsukis tapyate bʰr̥śam
   
bʰagavan śāpa-bʰīto_ayaṃ   vāsukis tapyate bʰr̥śam /5/

Verse: 6 
Halfverse: a    
tasyedaṃ mānasaṃ śalyaṃ   samuddʰartuṃ tvam arhasi
   
tasya_idaṃ mānasaṃ śalyaṃ   samuddʰartuṃ tvam arhasi /
Halfverse: c    
jananyāḥ śāpajaṃ deva   jñātīnāṃ hitakāṅkṣiṇaḥ
   
jananyāḥ śāpajaṃ deva   jñātīnāṃ hita-kāṅkṣiṇaḥ /6/

Verse: 7 
Halfverse: a    
hito hy ayaṃ sadāsmākaṃ   priyakārī ca nāgarāṭ
   
hito hy ayaṃ sadā_asmākaṃ   priya-kārī ca nāga-rāṭ /
Halfverse: c    
kuru prasādaṃ deveśa   śamayāsya mano jvaram
   
kuru prasādaṃ deva_īśa   śamaya_asya mano jvaram /7/

Verse: 8 
{Brahmovāca}
Halfverse: a    
mayaivaitad vitīrṇaṃ vai   vacanaṃ manasāmarāḥ
   
mayā_eva_etad vitīrṇaṃ vai   vacanaṃ manasā_amarāḥ /
Halfverse: c    
elāpatreṇa nāgena   yad asyābʰihitaṃ purā
   
elāpatreṇa nāgena   yad asya_abʰihitaṃ purā /8/

Verse: 9 
Halfverse: a    
tat karotv eṣa nāgendraḥ   prāptakālaṃ vacas tatʰā
   
tat karotv eṣa nāga_indraḥ   prāpta-kālaṃ vacas tatʰā /
Halfverse: c    
vinaśiṣyanti ye pāpā   na tu ye dʰarmacāriṇaḥ
   
vinaśiṣyanti ye pāpā   na tu ye dʰarma-cāriṇaḥ /9/

Verse: 10 
Halfverse: a    
utpannaḥ sa jarat kārus   tapasy ugre rato dvijaḥ
   
utpannaḥ sa jarat kārus   tapasy ugre rato dvijaḥ /
Halfverse: c    
tasyaiṣa bʰaginīṃ kāle   jaratkāruṃ prayaccʰatu
   
tasya_eṣa bʰaginīṃ kāle   jaratkāruṃ prayaccʰatu /10/

Verse: 11 
Halfverse: a    
yad elāpatreṇa vacas   tadoktaṃ bʰujagena ha
   
yad elāpatreṇa vacas   tadā_uktaṃ bʰujagena ha /
Halfverse: c    
pannagānāṃ hitaṃ devās   tat tatʰā na tad anyatʰā
   
pannagānāṃ hitaṃ devās   tat tatʰā na tad anyatʰā /11/

Verse: 12 
{Sūta uvāca}
Halfverse: a    
etac cʰrutvā sa nāgendraḥ   pitāmahavacas tadā
   
etat śrutvā sa nāga_indraḥ   pitāmaha-vacas tadā /
Halfverse: c    
sarpān banūñ jaratkārau   nityayuktān samādadʰat
   
sarpān banūn jaratkārau   nitya-yuktān samādadʰat /12/

Verse: 13 
Halfverse: a    
jaratkārur yadā bʰāryām   iccʰed varayituṃ prabʰuḥ
   
jaratkārur yadā bʰāryām   iccʰed varayituṃ prabʰuḥ /
Halfverse: c    
śīgʰram etya mamākʰyeyaṃ   tan naḥ śreyo bʰaviṣyati
   
śīgʰram etya mama_ākʰyeyaṃ   tan naḥ śreyo bʰaviṣyati /13/ (E)13



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.