TITUS
Mahabharata
Part No. 35
Chapter: 35
Adhyāya
35
Verse: 1
{Sūta
uvāca}
Halfverse: a
elāpatrasya
tu
vacaḥ
śrutvā
nāgā
dvijottama
elāpatrasya
tu
vacaḥ
śrutvā
nāgā
dvija
_uttama
/
ՙ
Halfverse: c
sarve
prahr̥ṣṭamanasaḥ
sādʰu
sādʰv
ity
apūjayan
sarve
prahr̥ṣṭa-manasaḥ
sādʰu
sādʰv
ity
apūjayan
/1/
Verse: 2
Halfverse: a
tataḥ
prabʰr̥ti
tāṃ
kanyāṃ
vāsukiḥ
paryarakṣata
tataḥ
prabʰr̥ti
tāṃ
kanyāṃ
vāsukiḥ
paryarakṣata
/
Halfverse: c
jaratkāruṃ
svasāraṃ
vai
paraṃ
harṣam
avāpa
ca
jaratkāruṃ
svasāraṃ
vai
paraṃ
harṣam
avāpa
ca
/2/
Verse: 3
Halfverse: a
tato
nātimahān
kālaḥ
samatīta
ivābʰavat
tato
nātimahān
kālaḥ
samatīta\
iva
_abʰavat
/
Halfverse: c
atʰa
devāsurāḥ
sarve
mamantʰur
varuṇālayam
atʰa
deva
_asurāḥ
sarve
mamantʰur
varuṇa
_ālayam
/3/
Verse: 4
Halfverse: a
tatra
netram
abʰūn
nāgo
vāsukir
balināṃ
varaḥ
tatra
netram
abʰūn
nāgo
vāsukir
balināṃ
varaḥ
/
Halfverse: c
samāpyaiva
ca
tat
karma
pitāmaham
upāgaman
samāpya
_eva
ca
tat
karma
pitāmaham
upāgaman
/4/
Verse: 5
Halfverse: a
devā
vāsukinā
sārdʰaṃ
pitāmaham
atʰābruvan
devā
vāsukinā
sārdʰaṃ
pitāmaham
atʰa
_abruvan
/
Halfverse: c
bʰagavañ
śāpabʰīto
'yaṃ
vāsukis
tapyate
bʰr̥śam
bʰagavan
śāpa-bʰīto
_ayaṃ
vāsukis
tapyate
bʰr̥śam
/5/
Verse: 6
Halfverse: a
tasyedaṃ
mānasaṃ
śalyaṃ
samuddʰartuṃ
tvam
arhasi
tasya
_idaṃ
mānasaṃ
śalyaṃ
samuddʰartuṃ
tvam
arhasi
/
Halfverse: c
jananyāḥ
śāpajaṃ
deva
jñātīnāṃ
hitakāṅkṣiṇaḥ
jananyāḥ
śāpajaṃ
deva
jñātīnāṃ
hita-kāṅkṣiṇaḥ
/6/
Verse: 7
Halfverse: a
hito
hy
ayaṃ
sadāsmākaṃ
priyakārī
ca
nāgarāṭ
hito
hy
ayaṃ
sadā
_asmākaṃ
priya-kārī
ca
nāga-rāṭ
/
Halfverse: c
kuru
prasādaṃ
deveśa
śamayāsya
mano
jvaram
kuru
prasādaṃ
deva
_īśa
śamaya
_asya
mano
jvaram
/7/
Verse: 8
{Brahmovāca}
Halfverse: a
mayaivaitad
vitīrṇaṃ
vai
vacanaṃ
manasāmarāḥ
mayā
_eva
_etad
vitīrṇaṃ
vai
vacanaṃ
manasā
_amarāḥ
/
Halfverse: c
elāpatreṇa
nāgena
yad
asyābʰihitaṃ
purā
elāpatreṇa
nāgena
yad
asya
_abʰihitaṃ
purā
/8/
Verse: 9
Halfverse: a
tat
karotv
eṣa
nāgendraḥ
prāptakālaṃ
vacas
tatʰā
tat
karotv
eṣa
nāga
_indraḥ
prāpta-kālaṃ
vacas
tatʰā
/
Halfverse: c
vinaśiṣyanti
ye
pāpā
na
tu
ye
dʰarmacāriṇaḥ
vinaśiṣyanti
ye
pāpā
na
tu
ye
dʰarma-cāriṇaḥ
/9/
Verse: 10
Halfverse: a
utpannaḥ
sa
jarat
kārus
tapasy
ugre
rato
dvijaḥ
utpannaḥ
sa
jarat
kārus
tapasy
ugre
rato
dvijaḥ
/
Halfverse: c
tasyaiṣa
bʰaginīṃ
kāle
jaratkāruṃ
prayaccʰatu
tasya
_eṣa
bʰaginīṃ
kāle
jaratkāruṃ
prayaccʰatu
/10/
Verse: 11
Halfverse: a
yad
elāpatreṇa
vacas
tadoktaṃ
bʰujagena
ha
yad
elāpatreṇa
vacas
tadā
_uktaṃ
bʰujagena
ha
/
Halfverse: c
pannagānāṃ
hitaṃ
devās
tat
tatʰā
na
tad
anyatʰā
pannagānāṃ
hitaṃ
devās
tat
tatʰā
na
tad
anyatʰā
/11/
Verse: 12
{Sūta
uvāca}
Halfverse: a
etac
cʰrutvā
sa
nāgendraḥ
pitāmahavacas
tadā
etat
śrutvā
sa
nāga
_indraḥ
pitāmaha-vacas
tadā
/
Halfverse: c
sarpān
banūñ
jaratkārau
nityayuktān
samādadʰat
sarpān
banūn
jaratkārau
nitya-yuktān
samādadʰat
/12/
Verse: 13
Halfverse: a
jaratkārur
yadā
bʰāryām
iccʰed
varayituṃ
prabʰuḥ
jaratkārur
yadā
bʰāryām
iccʰed
varayituṃ
prabʰuḥ
/
Halfverse: c
śīgʰram
etya
mamākʰyeyaṃ
tan
naḥ
śreyo
bʰaviṣyati
śīgʰram
etya
mama
_ākʰyeyaṃ
tan
naḥ
śreyo
bʰaviṣyati
/13/
(E)13
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.