TITUS
Mahabharata
Part No. 36
Previous part

Chapter: 36 
Adhyāya 36


Verse: 1  {Śaunaka uvāca}
Halfverse: a    
jaratkārur iti proktaṃ   yat tvayā sūtanandana
   
jaratkārur iti proktaṃ   yat tvayā sūta-nandana /
Halfverse: c    
iccʰāmy etad ahaṃ tasya   r̥ṣeḥ śrotuṃ mahātmanaḥ
   
iccʰāmy etad ahaṃ tasya r̥ṣeḥ śrotuṃ mahātmanaḥ /1/

Verse: 2 
Halfverse: a    
kiṃ kāraṇaṃ jaratkāror   nāmaitat pratʰitaṃ bʰuvi
   
kiṃ kāraṇaṃ jaratkāror   nāma_etat pratʰitaṃ bʰuvi /
Halfverse: c    
jaratkāru niruktaṃ tvaṃ   yatʰāvad vaktum arhasi
   
jaratkāru niruktaṃ tvaṃ   yatʰāvad vaktum arhasi /2/

Verse: 3 
{Sūta uvāca}
Halfverse: a    
jareti kṣayam āhur vai   dāruṇaṃ kāru saṃjñitam
   
jarā_iti kṣayam āhur vai   dāruṇaṃ kāru saṃjñitam /
Halfverse: c    
śarīraṃ kāru tasyāsīt   tat sa dʰīmāñ śanaiḥ śanaiḥ
   
śarīraṃ kāru tasya_āsīt   tat sa dʰīmān śanaiḥ śanaiḥ /3/

Verse: 4 
Halfverse: a    
kṣapayām āsa tīvreṇa   tapasety ata ucyate
   
kṣapayām āsa tīvreṇa   tapasā_ity ata\ ucyate /
Halfverse: c    
jaratkārur iti brahman   vāsuker bʰaginī tatʰā
   
jaratkārur iti brahman   vāsuker bʰaginī tatʰā /4/

Verse: 5 
Halfverse: a    
evam uktas tu dʰarmātmā   śaunakaḥ prāhasat tadā
   
evam uktas tu dʰarma_ātmā   śaunakaḥ prāhasat tadā /
Halfverse: c    
ugraśravasam āmantrya   upapannam iti bruvan
   
ugra-śravasam āmantrya upapannam iti bruvan /5/ ՙ

Verse: 6 
{Sūta uvāca}
Halfverse: a    
atʰa kālasya mahataḥ   sa muniḥ saṃśitavrataḥ
   
atʰa kālasya mahataḥ   sa muniḥ saṃśita-vrataḥ /
Halfverse: c    
tapasy abʰirato dʰīmān   na dārān abʰyakāṅkṣata
   
tapasy abʰirato dʰīmān   na dārān abʰyakāṅkṣata /6/


Verse: 7 
Halfverse: a    
sa ūrdʰvaretās tapasi prasaktaḥ; svādʰyāyavān vītabʰayaklamaḥ san
   
sa\ ūrdʰva-retās tapasi prasaktaḥ   svādʰyāyavān vīta-bʰaya-klamaḥ san / ՙ
Halfverse: c    
cacāra sarvāṃ pr̥tʰivīṃ mahātmā; na cāpi dārān manasāpy akāṅkṣat
   
cacāra sarvāṃ pr̥tʰivīṃ mahātmā   na ca_api dārān manasā_apy akāṅkṣat /7/


Verse: 8 
Halfverse: a    
tato 'parasmin saṃprāpte   kāle kasmiṃś cid eva tu
   
tato_aparasmin saṃprāpte   kāle kasmiṃścid eva tu /
Halfverse: c    
parikṣid iti vikʰyāto   rājā kauravavaṃśabʰr̥t
   
parikṣid iti vikʰyāto   rājā kaurava-vaṃśa-bʰr̥t /8/

Verse: 9 
Halfverse: a    
yatʰā pāṇḍur mahābāhur   dʰanurdʰara varo bʰuvi
   
yatʰā pāṇḍur mahā-bāhur   dʰanur-dʰara varo bʰuvi /
Halfverse: c    
babʰūva mr̥gayā śīlaḥ   purāsya prapitāmahaḥ
   
babʰūva mr̥gayā śīlaḥ   purā_asya prapitāmahaḥ /9/

Verse: 10 
Halfverse: a    
mr̥gān vidʰyan vahārāṃś ca   tarakṣūn mahiṣāṃs tatʰā
   
mr̥gān vidʰyan vahārāṃś ca   tarakṣūn mahiṣāṃs tatʰā /
Halfverse: c    
anyāṃś ca vividʰān vanyāṃś   cacāra pr̥tʰivīpatiḥ
   
anyāṃś ca vividʰān vanyāṃś   cacāra pr̥tʰivī-patiḥ /10/

Verse: 11 
Halfverse: a    
sa kadā cin mr̥gaṃ viddʰvā   bāṇena nataparvaṇā
   
sa kadācin mr̥gaṃ viddʰvā   bāṇena nata-parvaṇā /
Halfverse: c    
pr̥ṣṭʰato dʰanur ādāya   sasāra gahane vane
   
pr̥ṣṭʰato dʰanur ādāya   sasāra gahane vane /11/

Verse: 12 
Halfverse: a    
yatʰā hi bʰagavān rudro   viddʰvā yajñamr̥gaṃ divi
   
yatʰā hi bʰagavān rudro   viddʰvā yajña-mr̥gaṃ divi /
Halfverse: c    
anvagaccʰad dʰanuṣpāṇiḥ   paryanveṣaṃs tatas tataḥ
   
anvagaccʰad dʰanuṣ-pāṇiḥ   paryanveṣaṃs tatas tataḥ /12/

Verse: 13 
Halfverse: a    
na hi tena mr̥go viddʰo   jīvan gaccʰati vai vanam
   
na hi tena mr̥go viddʰo   jīvan gaccʰati vai vanam /
Halfverse: c    
pūrvarūpaṃ tu tan nūnam   āsīt svargagatiṃ prati {!}
   
pūrva-rūpaṃ tu tan nūnam   āsīt svarga-gatiṃ prati / {!}
Halfverse: e    
parikṣitas tasya rājño   viddʰo yan naṣṭavān mr̥gaḥ
   
parikṣitas tasya rājño   viddʰo yan naṣṭavān mr̥gaḥ /13/

Verse: 14 
Halfverse: a    
dūraṃ cāpahr̥tas tena   mr̥geṇa sa mahīpatiḥ
   
dūraṃ ca_apahr̥tas tena   mr̥geṇa sa mahī-patiḥ /
Halfverse: c    
pariśrāntaḥ pipāsārta   āsasāda muniṃ vane
   
pariśrāntaḥ pipāsā_ārta āsasāda muniṃ vane /14/ ՙ

Verse: 15 
Halfverse: a    
gavāṃ pracāreṣv āsīnaṃ   vatsānāṃ mukʰaniḥsr̥tam
   
gavāṃ pracāreṣv āsīnaṃ   vatsānāṃ mukʰa-niḥsr̥tam /
Halfverse: c    
bʰūyiṣṭʰam upayuñjānaṃ   pʰenam āpibatāṃ payaḥ
   
bʰūyiṣṭʰam upayuñjānaṃ   pʰenam āpibatāṃ payaḥ /15/

Verse: 16 
Halfverse: a    
tam abʰidrutya vegena   sa rājā saṃśitavratam
   
tam abʰidrutya vegena   sa rājā saṃśita-vratam /
Halfverse: c    
apr̥ccʰad dʰanur udyamya   taṃ muniṃ kṣuccʰramānvitaḥ
   
apr̥ccʰad dʰanur udyamya   taṃ muniṃ kṣut-śrama_anvitaḥ /16/

Verse: 17 
Halfverse: a    
bʰo bʰo brahmann ahaṃ rājā   parikṣid abʰimanyujaḥ
   
bʰo bʰo brahmann ahaṃ rājā   parikṣid abʰimanyujaḥ /
Halfverse: c    
mayā viddʰo mr̥go naṣṭaḥ   kac cit tvaṃ dr̥ṣṭavān asi
   
mayā viddʰo mr̥go naṣṭaḥ   kaccit tvaṃ dr̥ṣṭavān asi /17/

Verse: 18 
Halfverse: a    
sa munis tasya novāca   kiṃ cin mauna vrate stʰitaḥ
   
sa munis tasya na_uvāca   kiṃcin mauna vrate stʰitaḥ /
Halfverse: c    
tasya skandʰe mr̥taṃ sarpaṃ   kruddʰo rājā samāsajat
   
tasya skandʰe mr̥taṃ sarpaṃ   kruddʰo rājā samāsajat /18/

Verse: 19 
Halfverse: a    
dʰanuṣ koṭyā samutkṣipya   sa cainaṃ samudaikṣata
   
dʰanuṣ koṭyā samutkṣipya   sa ca_enaṃ samudaikṣata /
Halfverse: c    
na ca kiṃ cid uvācainaṃ   śubʰaṃ yadi vāśubʰam
   
na ca kiṃcid uvāca_enaṃ   śubʰaṃ yadi _aśubʰam /19/

Verse: 20 
Halfverse: a    
sa rājā krodʰam utsr̥jya   vyatʰitas taṃ tatʰāgatam
   
sa rājā krodʰam utsr̥jya   vyatʰitas taṃ tatʰā-gatam /
Halfverse: c    
dr̥ṣṭvā jagāma nagaram   r̥ṣis tv āste tatʰaiva saḥ
   
dr̥ṣṭvā jagāma nagaram   r̥ṣis tv āste tatʰaiva saḥ /20/

Verse: 21 
Halfverse: a    
taruṇas tasya putro 'bʰūt   tigmatejā mahātapāḥ
   
taruṇas tasya putro_abʰūt   tigma-tejā mahā-tapāḥ /
Halfverse: c    
śr̥ṅgī nāma mahākrodʰo   duṣprasādo mahāvrataḥ {!}
   
śr̥ṅgī nāma mahā-krodʰo   duṣprasādo mahā-vrataḥ /21/ {!}

Verse: 22 
Halfverse: a    
sa devaṃ param īśānaṃ   sarvabʰūtahite ratam
   
sa devaṃ param īśānaṃ   sarva-bʰūta-hite ratam /
Halfverse: c    
brahmāṇam upatastʰe vai   kāle kāle susaṃyataḥ
   
brahmāṇam upatastʰe vai   kāle kāle susaṃyataḥ /
Halfverse: e    
sa tena samanujñāto   brahmaṇā gr̥ham īyivān
   
sa tena samanujñāto   brahmaṇā gr̥ham īyivān /22/

Verse: 23 
Halfverse: a    
sakʰyoktaḥ krīḍamānena   sa tatra hasatā kila
   
sakʰyā_uktaḥ krīḍamānena   sa tatra hasatā kila /
Halfverse: c    
saṃrambʰī kopano 'tīva   viṣakalpa r̥ṣeḥ sutaḥ
   
saṃrambʰī kopano_atīva   viṣa-kalpa\ r̥ṣeḥ sutaḥ /
Halfverse: e    
r̥ṣiputreṇa narmārtʰaṃ   kr̥śena dvijasattamaḥ
   
r̥ṣi-putreṇa narma_artʰaṃ   kr̥śena dvija-sattamaḥ /23/

Verse: 24 
Halfverse: a    
tejasvinas tava pitā   tatʰaiva ca tapasvinaḥ
   
tejasvinas tava pitā   tatʰaiva ca tapasvinaḥ /
Halfverse: c    
śavaṃ skandʰena vahati    śr̥ṅgin garvito bʰava
   
śavaṃ skandʰena vahati    śr̥ṅgin garvito bʰava /24/

Verse: 25 
Halfverse: a    
vyāharatsv r̥ṣiputreṣu    sma kiṃ cid vaco vadīḥ
   
vyāharatsv r̥ṣi-putreṣu    sma kiṃcid vaco vadīḥ /
Halfverse: c    
asmadvidʰeṣu siddʰeṣu   brahmavitsu tapasviṣu
   
asmad-vidʰeṣu siddʰeṣu   brahmavitsu tapasviṣu /25/

Verse: 26 
Halfverse: a    
kva te puruṣamānitvaṃ   kva te vācas tatʰāvidʰaḥ
   
kva te puruṣa-mānitvaṃ   kva te vācas tatʰā-vidʰaḥ /
Halfverse: c    
darpajāḥ pitaraṃ yas tvaṃ   draṣṭā śavadʰaraṃ tatʰā
   
darpajāḥ pitaraṃ yas tvaṃ   draṣṭā śava-dʰaraṃ tatʰā /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.