TITUS
Mahabharata
Part No. 36
Chapter: 36
Adhyāya
36
Verse: 1
{Śaunaka
uvāca}
Halfverse: a
jaratkārur
iti
proktaṃ
yat
tvayā
sūtanandana
jaratkārur
iti
proktaṃ
yat
tvayā
sūta-nandana
/
Halfverse: c
iccʰāmy
etad
ahaṃ
tasya
r̥ṣeḥ
śrotuṃ
mahātmanaḥ
iccʰāmy
etad
ahaṃ
tasya
r̥ṣeḥ
śrotuṃ
mahātmanaḥ
/1/
Verse: 2
Halfverse: a
kiṃ
kāraṇaṃ
jaratkāror
nāmaitat
pratʰitaṃ
bʰuvi
kiṃ
kāraṇaṃ
jaratkāror
nāma
_etat
pratʰitaṃ
bʰuvi
/
Halfverse: c
jaratkāru
niruktaṃ
tvaṃ
yatʰāvad
vaktum
arhasi
jaratkāru
niruktaṃ
tvaṃ
yatʰāvad
vaktum
arhasi
/2/
Verse: 3
{Sūta
uvāca}
Halfverse: a
jareti
kṣayam
āhur
vai
dāruṇaṃ
kāru
saṃjñitam
jarā
_iti
kṣayam
āhur
vai
dāruṇaṃ
kāru
saṃjñitam
/
Halfverse: c
śarīraṃ
kāru
tasyāsīt
tat
sa
dʰīmāñ
śanaiḥ
śanaiḥ
śarīraṃ
kāru
tasya
_āsīt
tat
sa
dʰīmān
śanaiḥ
śanaiḥ
/3/
Verse: 4
Halfverse: a
kṣapayām
āsa
tīvreṇa
tapasety
ata
ucyate
kṣapayām
āsa
tīvreṇa
tapasā
_ity
ata\
ucyate
/
Halfverse: c
jaratkārur
iti
brahman
vāsuker
bʰaginī
tatʰā
jaratkārur
iti
brahman
vāsuker
bʰaginī
tatʰā
/4/
Verse: 5
Halfverse: a
evam
uktas
tu
dʰarmātmā
śaunakaḥ
prāhasat
tadā
evam
uktas
tu
dʰarma
_ātmā
śaunakaḥ
prāhasat
tadā
/
Halfverse: c
ugraśravasam
āmantrya
upapannam
iti
bruvan
ugra-śravasam
āmantrya
upapannam
iti
bruvan
/5/
ՙ
Verse: 6
{Sūta
uvāca}
Halfverse: a
atʰa
kālasya
mahataḥ
sa
muniḥ
saṃśitavrataḥ
atʰa
kālasya
mahataḥ
sa
muniḥ
saṃśita-vrataḥ
/
Halfverse: c
tapasy
abʰirato
dʰīmān
na
dārān
abʰyakāṅkṣata
tapasy
abʰirato
dʰīmān
na
dārān
abʰyakāṅkṣata
/6/
Verse: 7
Halfverse: a
sa
ūrdʰvaretās
tapasi
prasaktaḥ
;
svādʰyāyavān
vītabʰayaklamaḥ
san
sa\
ūrdʰva-retās
tapasi
prasaktaḥ
svādʰyāyavān
vīta-bʰaya-klamaḥ
san
/
ՙ
Halfverse: c
cacāra
sarvāṃ
pr̥tʰivīṃ
mahātmā
;
na
cāpi
dārān
manasāpy
akāṅkṣat
cacāra
sarvāṃ
pr̥tʰivīṃ
mahātmā
na
ca
_api
dārān
manasā
_apy
akāṅkṣat
/7/
Verse: 8
Halfverse: a
tato
'parasmin
saṃprāpte
kāle
kasmiṃś
cid
eva
tu
tato
_aparasmin
saṃprāpte
kāle
kasmiṃścid
eva
tu
/
Halfverse: c
parikṣid
iti
vikʰyāto
rājā
kauravavaṃśabʰr̥t
parikṣid
iti
vikʰyāto
rājā
kaurava-vaṃśa-bʰr̥t
/8/
Verse: 9
Halfverse: a
yatʰā
pāṇḍur
mahābāhur
dʰanurdʰara
varo
bʰuvi
yatʰā
pāṇḍur
mahā-bāhur
dʰanur-dʰara
varo
bʰuvi
/
Halfverse: c
babʰūva
mr̥gayā
śīlaḥ
purāsya
prapitāmahaḥ
babʰūva
mr̥gayā
śīlaḥ
purā
_asya
prapitāmahaḥ
/9/
Verse: 10
Halfverse: a
mr̥gān
vidʰyan
vahārāṃś
ca
tarakṣūn
mahiṣāṃs
tatʰā
mr̥gān
vidʰyan
vahārāṃś
ca
tarakṣūn
mahiṣāṃs
tatʰā
/
Halfverse: c
anyāṃś
ca
vividʰān
vanyāṃś
cacāra
pr̥tʰivīpatiḥ
anyāṃś
ca
vividʰān
vanyāṃś
cacāra
pr̥tʰivī-patiḥ
/10/
Verse: 11
Halfverse: a
sa
kadā
cin
mr̥gaṃ
viddʰvā
bāṇena
nataparvaṇā
sa
kadācin
mr̥gaṃ
viddʰvā
bāṇena
nata-parvaṇā
/
Halfverse: c
pr̥ṣṭʰato
dʰanur
ādāya
sasāra
gahane
vane
pr̥ṣṭʰato
dʰanur
ādāya
sasāra
gahane
vane
/11/
Verse: 12
Halfverse: a
yatʰā
hi
bʰagavān
rudro
viddʰvā
yajñamr̥gaṃ
divi
yatʰā
hi
bʰagavān
rudro
viddʰvā
yajña-mr̥gaṃ
divi
/
Halfverse: c
anvagaccʰad
dʰanuṣpāṇiḥ
paryanveṣaṃs
tatas
tataḥ
anvagaccʰad
dʰanuṣ-pāṇiḥ
paryanveṣaṃs
tatas
tataḥ
/12/
Verse: 13
Halfverse: a
na
hi
tena
mr̥go
viddʰo
jīvan
gaccʰati
vai
vanam
na
hi
tena
mr̥go
viddʰo
jīvan
gaccʰati
vai
vanam
/
Halfverse: c
pūrvarūpaṃ
tu
tan
nūnam
āsīt
svargagatiṃ
prati
{!}
pūrva-rūpaṃ
tu
tan
nūnam
āsīt
svarga-gatiṃ
prati
/
{!}
Halfverse: e
parikṣitas
tasya
rājño
viddʰo
yan
naṣṭavān
mr̥gaḥ
parikṣitas
tasya
rājño
viddʰo
yan
naṣṭavān
mr̥gaḥ
/13/
Verse: 14
Halfverse: a
dūraṃ
cāpahr̥tas
tena
mr̥geṇa
sa
mahīpatiḥ
dūraṃ
ca
_apahr̥tas
tena
mr̥geṇa
sa
mahī-patiḥ
/
Halfverse: c
pariśrāntaḥ
pipāsārta
āsasāda
muniṃ
vane
pariśrāntaḥ
pipāsā
_ārta
āsasāda
muniṃ
vane
/14/
ՙ
Verse: 15
Halfverse: a
gavāṃ
pracāreṣv
āsīnaṃ
vatsānāṃ
mukʰaniḥsr̥tam
gavāṃ
pracāreṣv
āsīnaṃ
vatsānāṃ
mukʰa-niḥsr̥tam
/
Halfverse: c
bʰūyiṣṭʰam
upayuñjānaṃ
pʰenam
āpibatāṃ
payaḥ
bʰūyiṣṭʰam
upayuñjānaṃ
pʰenam
āpibatāṃ
payaḥ
/15/
Verse: 16
Halfverse: a
tam
abʰidrutya
vegena
sa
rājā
saṃśitavratam
tam
abʰidrutya
vegena
sa
rājā
saṃśita-vratam
/
Halfverse: c
apr̥ccʰad
dʰanur
udyamya
taṃ
muniṃ
kṣuccʰramānvitaḥ
apr̥ccʰad
dʰanur
udyamya
taṃ
muniṃ
kṣut-śrama
_anvitaḥ
/16/
Verse: 17
Halfverse: a
bʰo
bʰo
brahmann
ahaṃ
rājā
parikṣid
abʰimanyujaḥ
bʰo
bʰo
brahmann
ahaṃ
rājā
parikṣid
abʰimanyujaḥ
/
Halfverse: c
mayā
viddʰo
mr̥go
naṣṭaḥ
kac
cit
tvaṃ
dr̥ṣṭavān
asi
mayā
viddʰo
mr̥go
naṣṭaḥ
kaccit
tvaṃ
dr̥ṣṭavān
asi
/17/
Verse: 18
Halfverse: a
sa
munis
tasya
novāca
kiṃ
cin
mauna
vrate
stʰitaḥ
sa
munis
tasya
na
_uvāca
kiṃcin
mauna
vrate
stʰitaḥ
/
Halfverse: c
tasya
skandʰe
mr̥taṃ
sarpaṃ
kruddʰo
rājā
samāsajat
tasya
skandʰe
mr̥taṃ
sarpaṃ
kruddʰo
rājā
samāsajat
/18/
Verse: 19
Halfverse: a
dʰanuṣ
koṭyā
samutkṣipya
sa
cainaṃ
samudaikṣata
dʰanuṣ
koṭyā
samutkṣipya
sa
ca
_enaṃ
samudaikṣata
/
Halfverse: c
na
ca
kiṃ
cid
uvācainaṃ
śubʰaṃ
vā
yadi
vāśubʰam
na
ca
kiṃcid
uvāca
_enaṃ
śubʰaṃ
vā
yadi
vā
_aśubʰam
/19/
Verse: 20
Halfverse: a
sa
rājā
krodʰam
utsr̥jya
vyatʰitas
taṃ
tatʰāgatam
sa
rājā
krodʰam
utsr̥jya
vyatʰitas
taṃ
tatʰā-gatam
/
Halfverse: c
dr̥ṣṭvā
jagāma
nagaram
r̥ṣis
tv
āste
tatʰaiva
saḥ
dr̥ṣṭvā
jagāma
nagaram
r̥ṣis
tv
āste
tatʰaiva
saḥ
/20/
Verse: 21
Halfverse: a
taruṇas
tasya
putro
'bʰūt
tigmatejā
mahātapāḥ
taruṇas
tasya
putro
_abʰūt
tigma-tejā
mahā-tapāḥ
/
Halfverse: c
śr̥ṅgī
nāma
mahākrodʰo
duṣprasādo
mahāvrataḥ
{!}
śr̥ṅgī
nāma
mahā-krodʰo
duṣprasādo
mahā-vrataḥ
/21/
{!}
Verse: 22
Halfverse: a
sa
devaṃ
param
īśānaṃ
sarvabʰūtahite
ratam
sa
devaṃ
param
īśānaṃ
sarva-bʰūta-hite
ratam
/
Halfverse: c
brahmāṇam
upatastʰe
vai
kāle
kāle
susaṃyataḥ
brahmāṇam
upatastʰe
vai
kāle
kāle
susaṃyataḥ
/
Halfverse: e
sa
tena
samanujñāto
brahmaṇā
gr̥ham
īyivān
sa
tena
samanujñāto
brahmaṇā
gr̥ham
īyivān
/22/
Verse: 23
Halfverse: a
sakʰyoktaḥ
krīḍamānena
sa
tatra
hasatā
kila
sakʰyā
_uktaḥ
krīḍamānena
sa
tatra
hasatā
kila
/
Halfverse: c
saṃrambʰī
kopano
'tīva
viṣakalpa
r̥ṣeḥ
sutaḥ
saṃrambʰī
kopano
_atīva
viṣa-kalpa\
r̥ṣeḥ
sutaḥ
/
Halfverse: e
r̥ṣiputreṇa
narmārtʰaṃ
kr̥śena
dvijasattamaḥ
r̥ṣi-putreṇa
narma
_artʰaṃ
kr̥śena
dvija-sattamaḥ
/23/
Verse: 24
Halfverse: a
tejasvinas
tava
pitā
tatʰaiva
ca
tapasvinaḥ
tejasvinas
tava
pitā
tatʰaiva
ca
tapasvinaḥ
/
Halfverse: c
śavaṃ
skandʰena
vahati
mā
śr̥ṅgin
garvito
bʰava
śavaṃ
skandʰena
vahati
mā
śr̥ṅgin
garvito
bʰava
/24/
Verse: 25
Halfverse: a
vyāharatsv
r̥ṣiputreṣu
mā
sma
kiṃ
cid
vaco
vadīḥ
vyāharatsv
r̥ṣi-putreṣu
mā
sma
kiṃcid
vaco
vadīḥ
/
Halfverse: c
asmadvidʰeṣu
siddʰeṣu
brahmavitsu
tapasviṣu
asmad-vidʰeṣu
siddʰeṣu
brahmavitsu
tapasviṣu
/25/
Verse: 26
Halfverse: a
kva
te
puruṣamānitvaṃ
kva
te
vācas
tatʰāvidʰaḥ
kva
te
puruṣa-mānitvaṃ
kva
te
vācas
tatʰā-vidʰaḥ
/
Halfverse: c
darpajāḥ
pitaraṃ
yas
tvaṃ
draṣṭā
śavadʰaraṃ
tatʰā
darpajāḥ
pitaraṃ
yas
tvaṃ
draṣṭā
śava-dʰaraṃ
tatʰā
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.