TITUS
Mahabharata
Part No. 37
Previous part

Chapter: 37 
Adhyāya 37


Verse: 1  {Sūta uvāca}
Halfverse: a    
evam uktaḥ sa tejasvī   śr̥ṅgī kopasamanvitaḥ
   
evam uktaḥ sa tejasvī   śr̥ṅgī kopa-samanvitaḥ /
Halfverse: c    
mr̥tadʰāraṃ guruṃ śrutvā   paryatapyata manyunā
   
mr̥ta-dʰāraṃ guruṃ śrutvā   paryatapyata manyunā /1/

Verse: 2 
Halfverse: a    
sa taṃ kr̥śam abʰipreṣkya   sūnr̥tāṃ vācam utsr̥jan
   
sa taṃ kr̥śam abʰipreṣkya   sūnr̥tāṃ vācam utsr̥jan /
Halfverse: c    
apr̥ccʰata katʰaṃ tātaḥ   sa me 'dya mr̥tadʰārakaḥ
   
apr̥ccʰata katʰaṃ tātaḥ   sa me_adya mr̥ta-dʰārakaḥ /2/

Verse: 3 
{Kṛśa uvāca}
Halfverse: a    
rājñā parikṣitā tāta   mr̥gayāṃ paridʰāvatā
   
rājñā parikṣitā tāta   mr̥gayāṃ paridʰāvatā /
Halfverse: c    
avasaktaḥ pitus te 'dya   mr̥taḥ skandʰe bʰujaṃgamaḥ
   
avasaktaḥ pitus te_adya   mr̥taḥ skandʰe bʰujaṃgamaḥ /3/

Verse: 4 
{Śr̥ṅgy uvāca}
Halfverse: a    
kiṃ me pitrā kr̥taṃ tasya   rājño 'niṣṭaṃ durātmanaḥ
   
kiṃ me pitrā kr̥taṃ tasya   rājño_aniṣṭaṃ durātmanaḥ /
Halfverse: c    
brūhi tvaṃ kr̥śa tattvena   paśya me tapaso balam
   
brūhi tvaṃ kr̥śa tattvena   paśya me tapaso balam /4/

Verse: 5 
{Kr̥śa uvāca}
Halfverse: a    
sa rājā mr̥gayāṃ yātaḥ   parikṣid abʰimanyujaḥ
   
sa rājā mr̥gayāṃ yātaḥ   parikṣid abʰimanyujaḥ /
Halfverse: c    
sasāra mr̥gam ekākī   viddʰvā bāṇena patriṇā
   
sasāra mr̥gam ekākī   viddʰvā bāṇena patriṇā /5/

Verse: 6 
Halfverse: a    
na cāpaśyan mr̥gaṃ rājā   caraṃs tasmin mahāvane
   
na ca_apaśyan mr̥gaṃ rājā   caraṃs tasmin mahā-vane /
Halfverse: c    
pitaraṃ te sa dr̥ṣṭvaiva   papraccʰānabʰibʰāṣiṇam
   
pitaraṃ te sa dr̥ṣṭvā_eva   papraccʰa_anabʰibʰāṣiṇam /6/

Verse: 7 
Halfverse: a    
taṃ stʰāṇubʰūtaṃ tiṣṭʰantaṃ   kṣutpipāsā śramāturaḥ
   
taṃ stʰāṇu-bʰūtaṃ tiṣṭʰantaṃ   kṣut-pipāsā śrama_āturaḥ /
Halfverse: c    
punaḥ punar mr̥gaṃ naṣṭaṃ   papraccʰa pitaraṃ tava
   
punaḥ punar mr̥gaṃ naṣṭaṃ   papraccʰa pitaraṃ tava /7/

Verse: 8 
Halfverse: a    
sa ca mauna vratopeto   naiva taṃ pratyabʰāṣata
   
sa ca mauna vrata_upeto   na_eva taṃ pratyabʰāṣata /
Halfverse: c    
tasya rājā dʰanuṣ koṭyā   sarpaṃ skandʰe samāsr̥jat
   
tasya rājā dʰanuṣ koṭyā   sarpaṃ skandʰe samāsr̥jat /8/

Verse: 9 
Halfverse: a    
śr̥ṅgiṃs tava pitādyāsau   tatʰaivāste yatavrataḥ
   
śr̥ṅgiṃs tava pitā_adya_asau   tatʰaiva_āste yata-vrataḥ /
Halfverse: c    
so 'pi rājā svanagaraṃ   pratiyāto gajāhvayam
   
so_api rājā sva-nagaraṃ   pratiyāto gaja_āhvayam /9/

Verse: 10 
{Sūta uvāca}
Halfverse: a    
śrutvaivam r̥ṣiputras tu   divaṃ stabdʰveva viṣṭʰitaḥ
   
śrutvā_evam r̥ṣi-putras tu   divaṃ stabdʰvā_iva viṣṭʰitaḥ /
Halfverse: c    
kopasaṃrakta nayanaḥ   prajvalann iva manyunā
   
kopa-saṃrakta nayanaḥ   prajvalann iva manyunā /10/

Verse: 11 
Halfverse: a    
āviṣṭaḥ sa tu kopena   śaśāpa nr̥patiṃ tadā
   
āviṣṭaḥ sa tu kopena   śaśāpa nr̥-patiṃ tadā /
Halfverse: c    
vāry upaspr̥śya tejasvī   krodʰavegabalāt kr̥taḥ
   
vāry upaspr̥śya tejasvī   krodʰa-vega-balāt kr̥taḥ /11/

Verse: 12 
{Śr̥ṅgy uvāca}
Halfverse: a    
yo 'sau vr̥ddʰasya tātasya   tatʰā kr̥ccʰragatasya ca
   
yo_asau vr̥ddʰasya tātasya   tatʰā kr̥ccʰra-gatasya ca /
Halfverse: c    
skandʰe mr̥tam avāsrākṣīt   pannagaṃ rājakilbiṣī
   
skandʰe mr̥tam avāsrākṣīt   pannagaṃ rāja-kilbiṣī /12/

Verse: 13 
Halfverse: a    
taṃ pāpam atisaṃkruddʰas   takṣakaḥ pannagottamaḥ
   
taṃ pāpam atisaṃkruddʰas   takṣakaḥ pannaga_uttamaḥ /
Halfverse: c    
āśīviṣas tigmatejā   madvākyabalacoditaḥ
   
āśī-viṣas tigma-tejā   mad-vākya-bala-coditaḥ /13/

Verse: 14 
Halfverse: a    
saptarātrādito netā   yamasya sadanaṃ prati
   
sapta-rātra_ādito netā   yamasya sadanaṃ prati /
Halfverse: c    
dvijānām avamantāraṃ   kurūṇām ayaśaḥ karam
   
dvijānām avamantāraṃ   kurūṇām ayaśaḥ karam /14/

Verse: 15 
{Sūta uvāca}
Halfverse: a    
iti śaptvā nr̥paṃ kruddʰaḥ   śr̥ṅgī pitaram abʰyayāt
   
iti śaptvā nr̥paṃ kruddʰaḥ   śr̥ṅgī pitaram abʰyayāt /
Halfverse: c    
āsīnaṃ gocare tasmin   vahantaṃ śavapannagam
   
āsīnaṃ gocare tasmin   vahantaṃ śava-pannagam /15/

Verse: 16 
Halfverse: a    
sa tam ālakṣya pitaraṃ   śr̥ṅgī skʰandʰagatena vai {!}
   
sa tam ālakṣya pitaraṃ   śr̥ṅgī skʰandʰa-gatena vai / {!}
Halfverse: c    
śavena bʰujagenāsīd   bʰūyaḥ krodʰasamanvitaḥ
   
śavena bʰujagena_āsīd   bʰūyaḥ krodʰa-samanvitaḥ /16/

Verse: 17 
Halfverse: a    
duḥkʰāc cāśrūṇi mumuce   pitaraṃ cedam abravīt
   
duḥkʰāc ca_aśrūṇi mumuce   pitaraṃ ca_idam abravīt /
Halfverse: c    
śrutvemāṃ dʰarṣaṇāṃ tāta   tava tena durātmanā
   
śrutvā_imāṃ dʰarṣaṇāṃ tāta   tava tena durātmanā /17/

Verse: 18 
Halfverse: a    
rājñā parikṣitā kopād   aśapaṃ tam ahaṃ nr̥pam
   
rājñā parikṣitā kopād   aśapaṃ tam ahaṃ nr̥pam /
Halfverse: c    
yatʰārhati sa evograṃ   śāpaṃ kuru kulādʰamaḥ
   
yatʰā_arhati sa\ eva_ugraṃ   śāpaṃ kuru kula_adʰamaḥ /18/

Verse: 19 
Halfverse: a    
saptame 'hani taṃ pāpaṃ   takṣakaḥ pannagottamaḥ
   
saptame_ahani taṃ pāpaṃ   takṣakaḥ pannaga_uttamaḥ /
Halfverse: c    
vaivasvatasya bʰavanaṃ   netā paramadāruṇam
   
vaivasvatasya bʰavanaṃ   netā parama-dāruṇam /19/

Verse: 20 
Halfverse: a    
tam abravīt pitā brahmaṃs   tatʰā kopasamanvitam
   
tam abravīt pitā brahmaṃs   tatʰā kopasamanvitam /
Halfverse: c    
na me priyaṃ kr̥taṃ tāta   naiṣa dʰarmas tapasvinām
   
na me priyaṃ kr̥taṃ tāta   na_eṣa dʰarmas tapasvinām /20/

Verse: 21 
Halfverse: a    
vayaṃ tasya narendrasya   viṣaye nivasāmahe
   
vayaṃ tasya nara_indrasya   viṣaye nivasāmahe /
Halfverse: c    
nyāyato rakṣitās tena   tasya pāpaṃ na rocaye
   
nyāyato rakṣitās tena   tasya pāpaṃ na rocaye /21/

Verse: 22 
Halfverse: a    
sarvatʰā vartamānasya   rājño hy asmadvidʰaiḥ sadā
   
sarvatʰā vartamānasya   rājño hy asmad-vidʰaiḥ sadā /
Halfverse: c    
kṣantavyaṃ putra dʰarmo hi   hato hanti na saṃśayaḥ
   
kṣantavyaṃ putra dʰarmo hi   hato hanti na saṃśayaḥ /22/

Verse: 23 
Halfverse: a    
yadi rājā na rakṣeta   pīḍā vai naḥ parā bʰavet
   
yadi rājā na rakṣeta   pīḍā vai naḥ parā bʰavet /
Halfverse: c    
na śaknuyāma carituṃ   dʰarmaṃ putra yatʰāsukʰam
   
na śaknuyāma carituṃ   dʰarmaṃ putra yatʰā-sukʰam /23/

Verse: 24 
Halfverse: a    
rakṣyamāṇā vayaṃ tāta   rājabʰiḥ śāstradr̥ṣṭibʰiḥ
   
rakṣyamāṇā vayaṃ tāta   rājabʰiḥ śāstra-dr̥ṣṭibʰiḥ /
Halfverse: c    
carāmo vipulaṃ dʰarmaṃ   teṣāṃ cāṃśo 'sti dʰarmataḥ
   
carāmo vipulaṃ dʰarmaṃ   teṣāṃ ca_aṃśo_asti dʰarmataḥ /24/

Verse: 25 
Halfverse: a    
parikṣit tu viśeṣeṇa   yatʰāsya prapitāmahaḥ
   
parikṣit tu viśeṣeṇa   yatʰā_asya prapitāmahaḥ /
Halfverse: c    
rakṣaty asmān yatʰā rājñā   rakṣitavyāḥ prajās tatʰā
   
rakṣaty asmān yatʰā rājñā   rakṣitavyāḥ prajās tatʰā /25/

Verse: 26 
Halfverse: a    
teneha kṣudʰitenādya   śrāntena ca tapasvinā
   
tena_iha kṣudʰitena_adya   śrāntena ca tapasvinā /
Halfverse: c    
ajānatā vratam idaṃ   kr̥tam etad asaṃśayam
   
ajānatā vratam idaṃ   kr̥tam etad asaṃśayam /26/

Verse: 27 
Halfverse: a    
tasmād idaṃ tvayā bālyāt   sahasā duṣkr̥taṃ kr̥tam
   
tasmād idaṃ tvayā bālyāt   sahasā duṣkr̥taṃ kr̥tam /
Halfverse: c    
na hy arhati nr̥paḥ śāpam   asmattaḥ putra sarvatʰā
   
na hy arhati nr̥paḥ śāpam   asmattaḥ putra sarvatʰā /27/ (E)27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.