TITUS
Mahabharata
Part No. 37
Chapter: 37
Adhyāya
37
Verse: 1
{Sūta
uvāca}
Halfverse: a
evam
uktaḥ
sa
tejasvī
śr̥ṅgī
kopasamanvitaḥ
evam
uktaḥ
sa
tejasvī
śr̥ṅgī
kopa-samanvitaḥ
/
Halfverse: c
mr̥tadʰāraṃ
guruṃ
śrutvā
paryatapyata
manyunā
mr̥ta-dʰāraṃ
guruṃ
śrutvā
paryatapyata
manyunā
/1/
Verse: 2
Halfverse: a
sa
taṃ
kr̥śam
abʰipreṣkya
sūnr̥tāṃ
vācam
utsr̥jan
sa
taṃ
kr̥śam
abʰipreṣkya
sūnr̥tāṃ
vācam
utsr̥jan
/
Halfverse: c
apr̥ccʰata
katʰaṃ
tātaḥ
sa
me
'dya
mr̥tadʰārakaḥ
apr̥ccʰata
katʰaṃ
tātaḥ
sa
me
_adya
mr̥ta-dʰārakaḥ
/2/
Verse: 3
{Kṛśa
uvāca}
Halfverse: a
rājñā
parikṣitā
tāta
mr̥gayāṃ
paridʰāvatā
rājñā
parikṣitā
tāta
mr̥gayāṃ
paridʰāvatā
/
Halfverse: c
avasaktaḥ
pitus
te
'dya
mr̥taḥ
skandʰe
bʰujaṃgamaḥ
avasaktaḥ
pitus
te
_adya
mr̥taḥ
skandʰe
bʰujaṃgamaḥ
/3/
Verse: 4
{Śr̥ṅgy
uvāca}
Halfverse: a
kiṃ
me
pitrā
kr̥taṃ
tasya
rājño
'niṣṭaṃ
durātmanaḥ
kiṃ
me
pitrā
kr̥taṃ
tasya
rājño
_aniṣṭaṃ
durātmanaḥ
/
Halfverse: c
brūhi
tvaṃ
kr̥śa
tattvena
paśya
me
tapaso
balam
brūhi
tvaṃ
kr̥śa
tattvena
paśya
me
tapaso
balam
/4/
Verse: 5
{Kr̥śa
uvāca}
Halfverse: a
sa
rājā
mr̥gayāṃ
yātaḥ
parikṣid
abʰimanyujaḥ
sa
rājā
mr̥gayāṃ
yātaḥ
parikṣid
abʰimanyujaḥ
/
Halfverse: c
sasāra
mr̥gam
ekākī
viddʰvā
bāṇena
patriṇā
sasāra
mr̥gam
ekākī
viddʰvā
bāṇena
patriṇā
/5/
Verse: 6
Halfverse: a
na
cāpaśyan
mr̥gaṃ
rājā
caraṃs
tasmin
mahāvane
na
ca
_apaśyan
mr̥gaṃ
rājā
caraṃs
tasmin
mahā-vane
/
Halfverse: c
pitaraṃ
te
sa
dr̥ṣṭvaiva
papraccʰānabʰibʰāṣiṇam
pitaraṃ
te
sa
dr̥ṣṭvā
_eva
papraccʰa
_anabʰibʰāṣiṇam
/6/
Verse: 7
Halfverse: a
taṃ
stʰāṇubʰūtaṃ
tiṣṭʰantaṃ
kṣutpipāsā
śramāturaḥ
taṃ
stʰāṇu-bʰūtaṃ
tiṣṭʰantaṃ
kṣut-pipāsā
śrama
_āturaḥ
/
Halfverse: c
punaḥ
punar
mr̥gaṃ
naṣṭaṃ
papraccʰa
pitaraṃ
tava
punaḥ
punar
mr̥gaṃ
naṣṭaṃ
papraccʰa
pitaraṃ
tava
/7/
Verse: 8
Halfverse: a
sa
ca
mauna
vratopeto
naiva
taṃ
pratyabʰāṣata
sa
ca
mauna
vrata
_upeto
na
_eva
taṃ
pratyabʰāṣata
/
Halfverse: c
tasya
rājā
dʰanuṣ
koṭyā
sarpaṃ
skandʰe
samāsr̥jat
tasya
rājā
dʰanuṣ
koṭyā
sarpaṃ
skandʰe
samāsr̥jat
/8/
Verse: 9
Halfverse: a
śr̥ṅgiṃs
tava
pitādyāsau
tatʰaivāste
yatavrataḥ
śr̥ṅgiṃs
tava
pitā
_adya
_asau
tatʰaiva
_āste
yata-vrataḥ
/
Halfverse: c
so
'pi
rājā
svanagaraṃ
pratiyāto
gajāhvayam
so
_api
rājā
sva-nagaraṃ
pratiyāto
gaja
_āhvayam
/9/
Verse: 10
{Sūta
uvāca}
Halfverse: a
śrutvaivam
r̥ṣiputras
tu
divaṃ
stabdʰveva
viṣṭʰitaḥ
śrutvā
_evam
r̥ṣi-putras
tu
divaṃ
stabdʰvā
_iva
viṣṭʰitaḥ
/
Halfverse: c
kopasaṃrakta
nayanaḥ
prajvalann
iva
manyunā
kopa-saṃrakta
nayanaḥ
prajvalann
iva
manyunā
/10/
Verse: 11
Halfverse: a
āviṣṭaḥ
sa
tu
kopena
śaśāpa
nr̥patiṃ
tadā
āviṣṭaḥ
sa
tu
kopena
śaśāpa
nr̥-patiṃ
tadā
/
Halfverse: c
vāry
upaspr̥śya
tejasvī
krodʰavegabalāt
kr̥taḥ
vāry
upaspr̥śya
tejasvī
krodʰa-vega-balāt
kr̥taḥ
/11/
Verse: 12
{Śr̥ṅgy
uvāca}
Halfverse: a
yo
'sau
vr̥ddʰasya
tātasya
tatʰā
kr̥ccʰragatasya
ca
yo
_asau
vr̥ddʰasya
tātasya
tatʰā
kr̥ccʰra-gatasya
ca
/
Halfverse: c
skandʰe
mr̥tam
avāsrākṣīt
pannagaṃ
rājakilbiṣī
skandʰe
mr̥tam
avāsrākṣīt
pannagaṃ
rāja-kilbiṣī
/12/
Verse: 13
Halfverse: a
taṃ
pāpam
atisaṃkruddʰas
takṣakaḥ
pannagottamaḥ
taṃ
pāpam
atisaṃkruddʰas
takṣakaḥ
pannaga
_uttamaḥ
/
Halfverse: c
āśīviṣas
tigmatejā
madvākyabalacoditaḥ
āśī-viṣas
tigma-tejā
mad-vākya-bala-coditaḥ
/13/
Verse: 14
Halfverse: a
saptarātrādito
netā
yamasya
sadanaṃ
prati
sapta-rātra
_ādito
netā
yamasya
sadanaṃ
prati
/
Halfverse: c
dvijānām
avamantāraṃ
kurūṇām
ayaśaḥ
karam
dvijānām
avamantāraṃ
kurūṇām
ayaśaḥ
karam
/14/
Verse: 15
{Sūta
uvāca}
Halfverse: a
iti
śaptvā
nr̥paṃ
kruddʰaḥ
śr̥ṅgī
pitaram
abʰyayāt
iti
śaptvā
nr̥paṃ
kruddʰaḥ
śr̥ṅgī
pitaram
abʰyayāt
/
Halfverse: c
āsīnaṃ
gocare
tasmin
vahantaṃ
śavapannagam
āsīnaṃ
gocare
tasmin
vahantaṃ
śava-pannagam
/15/
Verse: 16
Halfverse: a
sa
tam
ālakṣya
pitaraṃ
śr̥ṅgī
skʰandʰagatena
vai
{!}
sa
tam
ālakṣya
pitaraṃ
śr̥ṅgī
skʰandʰa-gatena
vai
/
{!}
Halfverse: c
śavena
bʰujagenāsīd
bʰūyaḥ
krodʰasamanvitaḥ
śavena
bʰujagena
_āsīd
bʰūyaḥ
krodʰa-samanvitaḥ
/16/
Verse: 17
Halfverse: a
duḥkʰāc
cāśrūṇi
mumuce
pitaraṃ
cedam
abravīt
duḥkʰāc
ca
_aśrūṇi
mumuce
pitaraṃ
ca
_idam
abravīt
/
Halfverse: c
śrutvemāṃ
dʰarṣaṇāṃ
tāta
tava
tena
durātmanā
śrutvā
_imāṃ
dʰarṣaṇāṃ
tāta
tava
tena
durātmanā
/17/
Verse: 18
Halfverse: a
rājñā
parikṣitā
kopād
aśapaṃ
tam
ahaṃ
nr̥pam
rājñā
parikṣitā
kopād
aśapaṃ
tam
ahaṃ
nr̥pam
/
Halfverse: c
yatʰārhati
sa
evograṃ
śāpaṃ
kuru
kulādʰamaḥ
yatʰā
_arhati
sa\
eva
_ugraṃ
śāpaṃ
kuru
kula
_adʰamaḥ
/18/
Verse: 19
Halfverse: a
saptame
'hani
taṃ
pāpaṃ
takṣakaḥ
pannagottamaḥ
saptame
_ahani
taṃ
pāpaṃ
takṣakaḥ
pannaga
_uttamaḥ
/
Halfverse: c
vaivasvatasya
bʰavanaṃ
netā
paramadāruṇam
vaivasvatasya
bʰavanaṃ
netā
parama-dāruṇam
/19/
Verse: 20
Halfverse: a
tam
abravīt
pitā
brahmaṃs
tatʰā
kopasamanvitam
tam
abravīt
pitā
brahmaṃs
tatʰā
kopasamanvitam
/
Halfverse: c
na
me
priyaṃ
kr̥taṃ
tāta
naiṣa
dʰarmas
tapasvinām
na
me
priyaṃ
kr̥taṃ
tāta
na
_eṣa
dʰarmas
tapasvinām
/20/
Verse: 21
Halfverse: a
vayaṃ
tasya
narendrasya
viṣaye
nivasāmahe
vayaṃ
tasya
nara
_indrasya
viṣaye
nivasāmahe
/
Halfverse: c
nyāyato
rakṣitās
tena
tasya
pāpaṃ
na
rocaye
nyāyato
rakṣitās
tena
tasya
pāpaṃ
na
rocaye
/21/
Verse: 22
Halfverse: a
sarvatʰā
vartamānasya
rājño
hy
asmadvidʰaiḥ
sadā
sarvatʰā
vartamānasya
rājño
hy
asmad-vidʰaiḥ
sadā
/
Halfverse: c
kṣantavyaṃ
putra
dʰarmo
hi
hato
hanti
na
saṃśayaḥ
kṣantavyaṃ
putra
dʰarmo
hi
hato
hanti
na
saṃśayaḥ
/22/
Verse: 23
Halfverse: a
yadi
rājā
na
rakṣeta
pīḍā
vai
naḥ
parā
bʰavet
yadi
rājā
na
rakṣeta
pīḍā
vai
naḥ
parā
bʰavet
/
Halfverse: c
na
śaknuyāma
carituṃ
dʰarmaṃ
putra
yatʰāsukʰam
na
śaknuyāma
carituṃ
dʰarmaṃ
putra
yatʰā-sukʰam
/23/
Verse: 24
Halfverse: a
rakṣyamāṇā
vayaṃ
tāta
rājabʰiḥ
śāstradr̥ṣṭibʰiḥ
rakṣyamāṇā
vayaṃ
tāta
rājabʰiḥ
śāstra-dr̥ṣṭibʰiḥ
/
Halfverse: c
carāmo
vipulaṃ
dʰarmaṃ
teṣāṃ
cāṃśo
'sti
dʰarmataḥ
carāmo
vipulaṃ
dʰarmaṃ
teṣāṃ
ca
_aṃśo
_asti
dʰarmataḥ
/24/
Verse: 25
Halfverse: a
parikṣit
tu
viśeṣeṇa
yatʰāsya
prapitāmahaḥ
parikṣit
tu
viśeṣeṇa
yatʰā
_asya
prapitāmahaḥ
/
Halfverse: c
rakṣaty
asmān
yatʰā
rājñā
rakṣitavyāḥ
prajās
tatʰā
rakṣaty
asmān
yatʰā
rājñā
rakṣitavyāḥ
prajās
tatʰā
/25/
Verse: 26
Halfverse: a
teneha
kṣudʰitenādya
śrāntena
ca
tapasvinā
tena
_iha
kṣudʰitena
_adya
śrāntena
ca
tapasvinā
/
Halfverse: c
ajānatā
vratam
idaṃ
kr̥tam
etad
asaṃśayam
ajānatā
vratam
idaṃ
kr̥tam
etad
asaṃśayam
/26/
Verse: 27
Halfverse: a
tasmād
idaṃ
tvayā
bālyāt
sahasā
duṣkr̥taṃ
kr̥tam
tasmād
idaṃ
tvayā
bālyāt
sahasā
duṣkr̥taṃ
kr̥tam
/
Halfverse: c
na
hy
arhati
nr̥paḥ
śāpam
asmattaḥ
putra
sarvatʰā
na
hy
arhati
nr̥paḥ
śāpam
asmattaḥ
putra
sarvatʰā
/27/
(E)27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.