TITUS
Mahabharata
Part No. 38
Previous part

Chapter: 38 
Adhyāya 38


Verse: 1  {Śr̥ṅgy uvāca}
Halfverse: a    
yady etat sāhasaṃ tāta   yadi duṣkr̥taṃ kr̥tam
   
yady etat sāhasaṃ tāta   yadi duṣkr̥taṃ kr̥tam /
Halfverse: c    
priyaṃ vāpy apriyaṃ te   vāg uktā na mr̥ṣā mayā
   
priyaṃ _apy apriyaṃ te   vāg uktā na mr̥ṣā mayā /1/

Verse: 2 
Halfverse: a    
naivānyatʰedaṃ bʰavitā   pitar eṣa bravīmi te
   
na_eva_anyatʰā_idaṃ bʰavitā   pitar eṣa bravīmi te /
Halfverse: c    
nāhaṃ mr̥ṣā prabravīmi   svaireṣv api kutaḥ śapan
   
na_ahaṃ mr̥ṣā prabravīmi   svaireṣv api kutaḥ śapan /2/

Verse: 3 
{Śamīka uvāca}
Halfverse: a    
jānāmy ugraprabʰāvaṃ tvāṃ   putra satyagiraṃ tatʰā
   
jānāmy ugra-prabʰāvaṃ tvāṃ   putra satya-giraṃ tatʰā /
Halfverse: c    
nānr̥taṃ hy uktapūrvaṃ te   naitan mitʰyā bʰaviṣyati
   
na_anr̥taṃ hy ukta-pūrvaṃ te   na_etan mitʰyā bʰaviṣyati /3/

Verse: 4 
Halfverse: a    
pitrā putro vayaḥstʰo 'pi   satataṃ vācya eva tu
   
pitrā putro vayaḥstʰo_api   satataṃ vācya\ eva tu /
Halfverse: c    
yatʰā syād guṇasaṃyuktaḥ   prāpnuyāc ca mahad yaśaḥ
   
yatʰā syād guṇa-saṃyuktaḥ   prāpnuyāc ca mahad yaśaḥ /4/

Verse: 5 
Halfverse: a    
kiṃ punar bāla eva tvaṃ   tapasā bʰāvitaḥ prabʰo
   
kiṃ punar bāla\ eva tvaṃ   tapasā bʰāvitaḥ prabʰo /
Halfverse: c    
vardʰate ca prabʰavatāṃ   kopo 'tīva mahātmanām
   
vardʰate ca prabʰavatāṃ   kopo_atīva mahātmanām /5/ ՙ

Verse: 6 
Halfverse: a    
so 'haṃ paśyāmi vaktavyaṃ   tvayi dʰarmabʰr̥tāṃ vara
   
so_ahaṃ paśyāmi vaktavyaṃ   tvayi dʰarma-bʰr̥tāṃ vara /
Halfverse: c    
putratvaṃ bālatāṃ caiva   tavāvekṣya ca sāhasam
   
putratvaṃ bālatāṃ caiva   tava_avekṣya ca sāhasam /6/

Verse: 7 
Halfverse: a    
sa tvaṃ śama yuto bʰūtvā   vanyam āhāram āharan
   
sa tvaṃ śama yuto bʰūtvā   vanyam āhāram āharan /
Halfverse: c    
cara krodʰam imaṃ tyaktvā   naivaṃ dʰarmaṃ prahāsyasi
   
cara krodʰam imaṃ tyaktvā   na_evaṃ dʰarmaṃ prahāsyasi /7/

Verse: 8 
Halfverse: a    
krodʰo hi dʰarmaṃ harati   yatīnāṃ duḥkʰasaṃcitam
   
krodʰo hi dʰarmaṃ harati   yatīnāṃ duḥkʰa-saṃcitam /
Halfverse: c    
tato dʰarmavihīnānāṃ   gatir iṣṭā na vidyate
   
tato dʰarma-vihīnānāṃ   gatir iṣṭā na vidyate /8/

Verse: 9 
Halfverse: a    
śama eva yatīnāṃ hi   kṣamiṇāṃ siddʰikārakaḥ
   
śama\ eva yatīnāṃ hi   kṣamiṇāṃ siddʰi-kārakaḥ /
Halfverse: c    
kṣamāvatām ayaṃ lokaḥ   paraś caiva kṣamāvatām
   
kṣamāvatām ayaṃ lokaḥ   paraś caiva kṣamāvatām /9/

Verse: 10 
Halfverse: a    
tasmāc caretʰāḥ satataṃ   kṣamā śīlo jitendriyaḥ
   
tasmāc caretʰāḥ satataṃ   kṣamā śīlo jita_indriyaḥ /
Halfverse: c    
kṣamayā prāpsyase lokān   brahmaṇaḥ samanantarān
   
kṣamayā prāpsyase lokān   brahmaṇaḥ samanantarān /10/

Verse: 11 
Halfverse: a    
mayā tu śamam āstʰāya   yac cʰakyaṃ kartum adya vai
   
mayā tu śamam āstʰāya   yat śakyaṃ kartum adya vai /
Halfverse: c    
tat kariṣye 'dya tātāhaṃ   preṣayiṣye nr̥pāya vai
   
tat kariṣye_adya tāta_ahaṃ   preṣayiṣye nr̥pāya vai /11/

Verse: 12 
Halfverse: a    
mama putreṇa śapto 'si   bālenākr̥ta buddʰinā
   
mama putreṇa śapto_asi   bālena_akr̥ta buddʰinā /
Halfverse: c    
mamemāṃ dʰarṣaṇāṃ tvattaḥ   prekṣya rājann amarṣiṇā
   
mama_imāṃ dʰarṣaṇāṃ tvattaḥ   prekṣya rājann amarṣiṇā /12/

Verse: 13 
{Sūta uvāca}
Halfverse: a    
evamādiśya śiṣyaṃ sa   preṣayām āsa suvrataḥ
   
evam-ādiśya śiṣyaṃ sa   preṣayām āsa suvrataḥ /
Halfverse: c    
parikṣite nr̥pataye   dayāpanno mahātapāḥ
   
parikṣite nr̥-pataye   dayā_āpanno mahā-tapāḥ /13/

Verse: 14 
Halfverse: a    
saṃdiśya kuśalapraśnaṃ   kāryavr̥ttāntam eva ca
   
saṃdiśya kuśala-praśnaṃ   kārya-vr̥tta_antam eva ca /
Halfverse: c    
śiṣyaṃ gaura mukʰaṃ nāma   śīlavantaṃ samāhitam
   
śiṣyaṃ gaura mukʰaṃ nāma   śīlavantaṃ samāhitam /14/

Verse: 15 
Halfverse: a    
so 'bʰigamya tataḥ śīgʰraṃ   narendraṃ kuruvardʰanam
   
so_abʰigamya tataḥ śīgʰraṃ   nara_indraṃ kuru-vardʰanam /
Halfverse: c    
viveśa bʰavanaṃ rājñaḥ   pūrvaṃ dvāḥstʰair niveditaḥ
   
viveśa bʰavanaṃ rājñaḥ   pūrvaṃ dvāḥstʰair niveditaḥ /15/

Verse: 16 
Halfverse: a    
pūjitaś ca narendreṇa   dvijo gaura mukʰas tataḥ
   
pūjitaś ca nara_indreṇa   dvijo gaura mukʰas tataḥ /
Halfverse: c    
ācakʰyau pariviśrānto   rājñe sarvam aśeṣataḥ
   
ācakʰyau pariviśrānto   rājñe sarvam aśeṣataḥ /
Halfverse: e    
śamīka vacanaṃ gʰoraṃ   yatʰoktaṃ mantrisaṃnidʰau
   
śamīka vacanaṃ gʰoraṃ   yatʰā_uktaṃ mantri-saṃnidʰau /16/

Verse: 17 
Halfverse: a    
śamīko nāma rājendra   viṣaye vartate tava
   
śamīko nāma rāja_indra   viṣaye vartate tava /
Halfverse: c    
r̥ṣiḥ paramadʰarmātmā   dāntaḥ śānto mahātapāḥ
   
r̥ṣiḥ parama-dʰarma_ātmā   dāntaḥ śānto mahā-tapāḥ /17/

Verse: 18 
Halfverse: a    
tasya tvayā naravyāgʰra   sarpaḥ prāṇair viyojitaḥ
   
tasya tvayā nara-vyāgʰra   sarpaḥ prāṇair viyojitaḥ /
Halfverse: c    
avasakto dʰanuṣ koṭyā   skʰandʰe bʰaratasattama
   
avasakto dʰanuṣ koṭyā   skʰandʰe bʰarata-sattama /
Halfverse: e    
kṣāntavāṃs tava tat karma   putras tasya na cakṣame
   
kṣāntavāṃs tava tat karma   putras tasya na cakṣame /18/

Verse: 19 
Halfverse: a    
tena śapto 'si rājendra   pitur ajñātam adya vai
   
tena śapto_asi rāja_indra   pitur ajñātam adya vai /
Halfverse: c    
takṣakaḥ saptarātreṇa   mr̥tyus te vai bʰaviṣyati
   
takṣakaḥ sapta-rātreṇa   mr̥tyus te vai bʰaviṣyati /19/

Verse: 20 
Halfverse: a    
tatra rakṣāṃ kuruṣveti   punaḥ punar atʰābravīt
   
tatra rakṣāṃ kuruṣva_iti   punaḥ punar atʰa_abravīt /
Halfverse: c    
tad anyatʰā na śakyaṃ ca   kartuṃ kena cid apy uta
   
tad anyatʰā na śakyaṃ ca   kartuṃ kenacid apy uta /20/

Verse: 21 
Halfverse: a    
na hi śaknoti saṃyantuṃ   putraṃ kopasamanvitam
   
na hi śaknoti saṃyantuṃ   putraṃ kopa-samanvitam /
Halfverse: c    
tato 'haṃ preṣitas tena   tava rājan hitārtʰinā
   
tato_ahaṃ preṣitas tena   tava rājan hita_artʰinā /21/

Verse: 22 
Halfverse: a    
iti śrutvā vaco gʰoraṃ   sa rājā kurunandanaḥ
   
iti śrutvā vaco gʰoraṃ   sa rājā kuru-nandanaḥ /
Halfverse: c    
paryatapyata tat pāpaṃ   kr̥tvā rājā mahātapāḥ
   
paryatapyata tat pāpaṃ   kr̥tvā rājā mahā-tapāḥ /22/

Verse: 23 
Halfverse: a    
taṃ ca mauna vratadʰaraṃ   śrutvā munivaraṃ tadā
   
taṃ ca mauna vrata-dʰaraṃ   śrutvā muni-varaṃ tadā /
Halfverse: c    
bʰūya evābʰavad rājā   śokasaṃtapta mānasaḥ
   
bʰūya\ eva_abʰavad rājā   śoka-saṃtapta mānasaḥ /23/

Verse: 24 
Halfverse: a    
anukrośātmatāṃ tasya   śamīkasyāvadʰārya tu
   
anukrośa_ātmatāṃ tasya   śamīkasya_avadʰārya tu /
Halfverse: c    
paryatapyata bʰūyo 'pi   kr̥tvā tat kilbiṣaṃ muneḥ
   
paryatapyata bʰūyo_api   kr̥tvā tat kilbiṣaṃ muneḥ /24/

Verse: 25 
Halfverse: a    
na hi mr̥tyuṃ tatʰā rājā   śrutvā vai so 'nvatapyata
   
na hi mr̥tyuṃ tatʰā rājā   śrutvā vai so_anvatapyata /
Halfverse: c    
aśocad amaraprakʰyo   yatʰā kr̥tveha karma tat
   
aśocad amara-prakʰyo   yatʰā kr̥tvā_iha karma tat /25/

Verse: 26 
Halfverse: a    
tatas taṃ preṣayām āsa   rājā gaura mukʰaṃ tadā
   
tatas taṃ preṣayām āsa   rājā gaura mukʰaṃ tadā /
Halfverse: c    
bʰūyaḥ prasādaṃ bʰagavān   karotv iti mameti vai
   
bʰūyaḥ prasādaṃ bʰagavān   karotv iti mama_iti vai /26/

Verse: 27 
Halfverse: a    
tasmiṃś ca gatamātre vai   rājā gaura mukʰe tadā
   
tasmiṃś ca gata-mātre vai   rājā gaura mukʰe tadā /
Halfverse: c    
mantribʰir mantrayām āsa   saha saṃvignamānasaḥ
   
mantribʰir mantrayām āsa   saha saṃvigna-mānasaḥ /27/

Verse: 28 
Halfverse: a    
niścitya mantribʰiś caiva   sahito mantratattvavit
   
niścitya mantribʰiś caiva   sahito mantra-tattvavit /
Halfverse: c    
prāsādaṃ kārayām āsa   ekastambʰaṃ surakṣitam
   
prāsādaṃ kārayām āsa eka-stambʰaṃ surakṣitam /28/

Verse: 29 
Halfverse: a    
rakṣāṃ ca vidadʰe tatra   bʰiṣajaś cauṣadʰāni ca
   
rakṣāṃ ca vidadʰe tatra   bʰiṣajaś ca_auṣadʰāni ca /
Halfverse: c    
brāhmaṇān siddʰamantrāṃś ca   sarvato vai nyaveśayat
   
brāhmaṇān siddʰa-mantrāṃś ca   sarvato vai nyaveśayat /29/

Verse: 30 
Halfverse: a    
rājakāryāṇi tatrastʰaḥ   sarvāṇy evākaroc ca saḥ
   
rāja-kāryāṇi tatrastʰaḥ   sarvāṇy eva_akaroc ca saḥ /
Halfverse: c    
mantribʰiḥ sahadʰarmajñaḥ   samantāt parirakṣitaḥ
   
mantribʰiḥ saha-dʰarmajñaḥ   samantāt parirakṣitaḥ /30/

Verse: 31 
Halfverse: a    
prāpte tu divase tasmin   saptame dvijasattama
   
prāpte tu divase tasmin   saptame dvija-sattama /
Halfverse: c    
kāśyapo 'bʰyāgamad vidvāṃs   taṃ rājānaṃ cikitsitum
   
kāśyapo_abʰyāgamad vidvāṃs   taṃ rājānaṃ cikitsitum /31/

Verse: 32 
Halfverse: a    
śrutaṃ hi tena tad abʰūd   adya taṃ rājasattamam
   
śrutaṃ hi tena tad abʰūd   adya taṃ rāja-sattamam /
Halfverse: c    
takṣakaḥ pannagaśreṣṭʰo   neṣyate yamasādanam
   
takṣakaḥ pannaga-śreṣṭʰo   neṣyate yama-sādanam /32/

Verse: 33 
Halfverse: a    
taṃ daṣṭaṃ pannagendreṇa   kariṣye 'ham apajvaram
   
taṃ daṣṭaṃ pannaga_indreṇa   kariṣye_aham apajvaram /
Halfverse: c    
tatra me 'rtʰaś ca dʰarmaś ca   bʰaviteti vicintayan
   
tatra me_artʰaś ca dʰarmaś ca   bʰavitā_iti vicintayan /33/

Verse: 34 
Halfverse: a    
taṃ dadarśa sa nāgendras   takṣakaḥ kāśyapaṃ patʰi
   
taṃ dadarśa sa nāga_indras   takṣakaḥ kāśyapaṃ patʰi /
Halfverse: c    
gaccʰantam ekamanasaṃ   dvijo bʰūtvā vayo 'tigaḥ
   
gaccʰantam eka-manasaṃ   dvijo bʰūtvā vayo_atigaḥ /34/

Verse: 35 
Halfverse: a    
tam abravīt pannagendraḥ   kāśyapaṃ munipuṃgavam
   
tam abravīt pannaga_indraḥ   kāśyapaṃ muni-puṃgavam /
Halfverse: c    
kva bʰavāṃs tvarito yāti   kiṃ ca kāryaṃ cikīrṣati
   
kva bʰavāṃs tvarito yāti   kiṃ ca kāryaṃ cikīrṣati /35/

Verse: 36 
{Kr̥śa uvāca}
Halfverse: a    
nr̥paṃ kuru kulotpannaṃ   parikṣitam ariṃdamam
   
nr̥paṃ kuru kula_utpannaṃ   parikṣitam ariṃdamam /
Halfverse: c    
takṣakaḥ pannagaśreṣṭʰas   tejasādya pradʰakṣyati
   
takṣakaḥ pannaga-śreṣṭʰas   tejasā_adya pradʰakṣyati /36/

Verse: 37 
Halfverse: a    
taṃ daṣṭaṃ pannagendreṇa   tenāgnisamatejasā
   
taṃ daṣṭaṃ pannaga_indreṇa   tena_agni-sama-tejasā /
Halfverse: c    
pāṇḍavānāṃ kulakaraṃ   rājānam amitaujasam
   
pāṇḍavānāṃ kula-karaṃ   rājānam amita_ojasam /
Halfverse: e    
gaccʰāmi saumya tvaritaṃ   sadyaḥ kartum apajvaram
   
gaccʰāmi saumya tvaritaṃ   sadyaḥ kartum apajvaram /37/

Verse: 38 
{Takṣaka uvāca}
Halfverse: a    
ahaṃ sa takṣako brahmaṃs   taṃ dʰakṣyāmi mahīpatim
   
ahaṃ sa takṣako brahmaṃs   taṃ dʰakṣyāmi mahī-patim /
Halfverse: c    
nivartasva na śaktas tvaṃ   mayā daṣṭaṃ cikitsitum
   
nivartasva na śaktas tvaṃ   mayā daṣṭaṃ cikitsitum /38/

Verse: 39 
{Kr̥śa uvāca}
Halfverse: a    
ahaṃ taṃ nr̥patiṃ nāga   tvayā daṣṭam apajvaram
   
ahaṃ taṃ nr̥patiṃ nāga   tvayā daṣṭam apajvaram /
Halfverse: c    
kariṣya iti me buddʰir   vidyā balam upāśritaḥ
   
kariṣya\ iti me buddʰir   vidyā balam upāśritaḥ /39/ (E)39




Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.