TITUS
Mahabharata
Part No. 38
Chapter: 38
Adhyāya
38
Verse: 1
{Śr̥ṅgy
uvāca}
Halfverse: a
yady
etat
sāhasaṃ
tāta
yadi
vā
duṣkr̥taṃ
kr̥tam
yady
etat
sāhasaṃ
tāta
yadi
vā
duṣkr̥taṃ
kr̥tam
/
Halfverse: c
priyaṃ
vāpy
apriyaṃ
vā
te
vāg
uktā
na
mr̥ṣā
mayā
priyaṃ
vā
_apy
apriyaṃ
vā
te
vāg
uktā
na
mr̥ṣā
mayā
/1/
Verse: 2
Halfverse: a
naivānyatʰedaṃ
bʰavitā
pitar
eṣa
bravīmi
te
na
_eva
_anyatʰā
_idaṃ
bʰavitā
pitar
eṣa
bravīmi
te
/
Halfverse: c
nāhaṃ
mr̥ṣā
prabravīmi
svaireṣv
api
kutaḥ
śapan
na
_ahaṃ
mr̥ṣā
prabravīmi
svaireṣv
api
kutaḥ
śapan
/2/
Verse: 3
{Śamīka
uvāca}
Halfverse: a
jānāmy
ugraprabʰāvaṃ
tvāṃ
putra
satyagiraṃ
tatʰā
jānāmy
ugra-prabʰāvaṃ
tvāṃ
putra
satya-giraṃ
tatʰā
/
Halfverse: c
nānr̥taṃ
hy
uktapūrvaṃ
te
naitan
mitʰyā
bʰaviṣyati
na
_anr̥taṃ
hy
ukta-pūrvaṃ
te
na
_etan
mitʰyā
bʰaviṣyati
/3/
Verse: 4
Halfverse: a
pitrā
putro
vayaḥstʰo
'pi
satataṃ
vācya
eva
tu
pitrā
putro
vayaḥstʰo
_api
satataṃ
vācya\
eva
tu
/
Halfverse: c
yatʰā
syād
guṇasaṃyuktaḥ
prāpnuyāc
ca
mahad
yaśaḥ
yatʰā
syād
guṇa-saṃyuktaḥ
prāpnuyāc
ca
mahad
yaśaḥ
/4/
Verse: 5
Halfverse: a
kiṃ
punar
bāla
eva
tvaṃ
tapasā
bʰāvitaḥ
prabʰo
kiṃ
punar
bāla\
eva
tvaṃ
tapasā
bʰāvitaḥ
prabʰo
/
Halfverse: c
vardʰate
ca
prabʰavatāṃ
kopo
'tīva
mahātmanām
vardʰate
ca
prabʰavatāṃ
kopo
_atīva
mahātmanām
/5/
ՙ
Verse: 6
Halfverse: a
so
'haṃ
paśyāmi
vaktavyaṃ
tvayi
dʰarmabʰr̥tāṃ
vara
so
_ahaṃ
paśyāmi
vaktavyaṃ
tvayi
dʰarma-bʰr̥tāṃ
vara
/
Halfverse: c
putratvaṃ
bālatāṃ
caiva
tavāvekṣya
ca
sāhasam
putratvaṃ
bālatāṃ
caiva
tava
_avekṣya
ca
sāhasam
/6/
Verse: 7
Halfverse: a
sa
tvaṃ
śama
yuto
bʰūtvā
vanyam
āhāram
āharan
sa
tvaṃ
śama
yuto
bʰūtvā
vanyam
āhāram
āharan
/
Halfverse: c
cara
krodʰam
imaṃ
tyaktvā
naivaṃ
dʰarmaṃ
prahāsyasi
cara
krodʰam
imaṃ
tyaktvā
na
_evaṃ
dʰarmaṃ
prahāsyasi
/7/
Verse: 8
Halfverse: a
krodʰo
hi
dʰarmaṃ
harati
yatīnāṃ
duḥkʰasaṃcitam
krodʰo
hi
dʰarmaṃ
harati
yatīnāṃ
duḥkʰa-saṃcitam
/
Halfverse: c
tato
dʰarmavihīnānāṃ
gatir
iṣṭā
na
vidyate
tato
dʰarma-vihīnānāṃ
gatir
iṣṭā
na
vidyate
/8/
Verse: 9
Halfverse: a
śama
eva
yatīnāṃ
hi
kṣamiṇāṃ
siddʰikārakaḥ
śama\
eva
yatīnāṃ
hi
kṣamiṇāṃ
siddʰi-kārakaḥ
/
Halfverse: c
kṣamāvatām
ayaṃ
lokaḥ
paraś
caiva
kṣamāvatām
kṣamāvatām
ayaṃ
lokaḥ
paraś
caiva
kṣamāvatām
/9/
Verse: 10
Halfverse: a
tasmāc
caretʰāḥ
satataṃ
kṣamā
śīlo
jitendriyaḥ
tasmāc
caretʰāḥ
satataṃ
kṣamā
śīlo
jita
_indriyaḥ
/
Halfverse: c
kṣamayā
prāpsyase
lokān
brahmaṇaḥ
samanantarān
kṣamayā
prāpsyase
lokān
brahmaṇaḥ
samanantarān
/10/
Verse: 11
Halfverse: a
mayā
tu
śamam
āstʰāya
yac
cʰakyaṃ
kartum
adya
vai
mayā
tu
śamam
āstʰāya
yat
śakyaṃ
kartum
adya
vai
/
Halfverse: c
tat
kariṣye
'dya
tātāhaṃ
preṣayiṣye
nr̥pāya
vai
tat
kariṣye
_adya
tāta
_ahaṃ
preṣayiṣye
nr̥pāya
vai
/11/
Verse: 12
Halfverse: a
mama
putreṇa
śapto
'si
bālenākr̥ta
buddʰinā
mama
putreṇa
śapto
_asi
bālena
_akr̥ta
buddʰinā
/
Halfverse: c
mamemāṃ
dʰarṣaṇāṃ
tvattaḥ
prekṣya
rājann
amarṣiṇā
mama
_imāṃ
dʰarṣaṇāṃ
tvattaḥ
prekṣya
rājann
amarṣiṇā
/12/
Verse: 13
{Sūta
uvāca}
Halfverse: a
evamādiśya
śiṣyaṃ
sa
preṣayām
āsa
suvrataḥ
evam-ādiśya
śiṣyaṃ
sa
preṣayām
āsa
suvrataḥ
/
Halfverse: c
parikṣite
nr̥pataye
dayāpanno
mahātapāḥ
parikṣite
nr̥-pataye
dayā
_āpanno
mahā-tapāḥ
/13/
Verse: 14
Halfverse: a
saṃdiśya
kuśalapraśnaṃ
kāryavr̥ttāntam
eva
ca
saṃdiśya
kuśala-praśnaṃ
kārya-vr̥tta
_antam
eva
ca
/
Halfverse: c
śiṣyaṃ
gaura
mukʰaṃ
nāma
śīlavantaṃ
samāhitam
śiṣyaṃ
gaura
mukʰaṃ
nāma
śīlavantaṃ
samāhitam
/14/
Verse: 15
Halfverse: a
so
'bʰigamya
tataḥ
śīgʰraṃ
narendraṃ
kuruvardʰanam
so
_abʰigamya
tataḥ
śīgʰraṃ
nara
_indraṃ
kuru-vardʰanam
/
Halfverse: c
viveśa
bʰavanaṃ
rājñaḥ
pūrvaṃ
dvāḥstʰair
niveditaḥ
viveśa
bʰavanaṃ
rājñaḥ
pūrvaṃ
dvāḥstʰair
niveditaḥ
/15/
Verse: 16
Halfverse: a
pūjitaś
ca
narendreṇa
dvijo
gaura
mukʰas
tataḥ
pūjitaś
ca
nara
_indreṇa
dvijo
gaura
mukʰas
tataḥ
/
Halfverse: c
ācakʰyau
pariviśrānto
rājñe
sarvam
aśeṣataḥ
ācakʰyau
pariviśrānto
rājñe
sarvam
aśeṣataḥ
/
Halfverse: e
śamīka
vacanaṃ
gʰoraṃ
yatʰoktaṃ
mantrisaṃnidʰau
śamīka
vacanaṃ
gʰoraṃ
yatʰā
_uktaṃ
mantri-saṃnidʰau
/16/
Verse: 17
Halfverse: a
śamīko
nāma
rājendra
viṣaye
vartate
tava
śamīko
nāma
rāja
_indra
viṣaye
vartate
tava
/
Halfverse: c
r̥ṣiḥ
paramadʰarmātmā
dāntaḥ
śānto
mahātapāḥ
r̥ṣiḥ
parama-dʰarma
_ātmā
dāntaḥ
śānto
mahā-tapāḥ
/17/
Verse: 18
Halfverse: a
tasya
tvayā
naravyāgʰra
sarpaḥ
prāṇair
viyojitaḥ
tasya
tvayā
nara-vyāgʰra
sarpaḥ
prāṇair
viyojitaḥ
/
Halfverse: c
avasakto
dʰanuṣ
koṭyā
skʰandʰe
bʰaratasattama
avasakto
dʰanuṣ
koṭyā
skʰandʰe
bʰarata-sattama
/
Halfverse: e
kṣāntavāṃs
tava
tat
karma
putras
tasya
na
cakṣame
kṣāntavāṃs
tava
tat
karma
putras
tasya
na
cakṣame
/18/
Verse: 19
Halfverse: a
tena
śapto
'si
rājendra
pitur
ajñātam
adya
vai
tena
śapto
_asi
rāja
_indra
pitur
ajñātam
adya
vai
/
Halfverse: c
takṣakaḥ
saptarātreṇa
mr̥tyus
te
vai
bʰaviṣyati
takṣakaḥ
sapta-rātreṇa
mr̥tyus
te
vai
bʰaviṣyati
/19/
Verse: 20
Halfverse: a
tatra
rakṣāṃ
kuruṣveti
punaḥ
punar
atʰābravīt
tatra
rakṣāṃ
kuruṣva
_iti
punaḥ
punar
atʰa
_abravīt
/
Halfverse: c
tad
anyatʰā
na
śakyaṃ
ca
kartuṃ
kena
cid
apy
uta
tad
anyatʰā
na
śakyaṃ
ca
kartuṃ
kenacid
apy
uta
/20/
Verse: 21
Halfverse: a
na
hi
śaknoti
saṃyantuṃ
putraṃ
kopasamanvitam
na
hi
śaknoti
saṃyantuṃ
putraṃ
kopa-samanvitam
/
Halfverse: c
tato
'haṃ
preṣitas
tena
tava
rājan
hitārtʰinā
tato
_ahaṃ
preṣitas
tena
tava
rājan
hita
_artʰinā
/21/
Verse: 22
Halfverse: a
iti
śrutvā
vaco
gʰoraṃ
sa
rājā
kurunandanaḥ
iti
śrutvā
vaco
gʰoraṃ
sa
rājā
kuru-nandanaḥ
/
Halfverse: c
paryatapyata
tat
pāpaṃ
kr̥tvā
rājā
mahātapāḥ
paryatapyata
tat
pāpaṃ
kr̥tvā
rājā
mahā-tapāḥ
/22/
Verse: 23
Halfverse: a
taṃ
ca
mauna
vratadʰaraṃ
śrutvā
munivaraṃ
tadā
taṃ
ca
mauna
vrata-dʰaraṃ
śrutvā
muni-varaṃ
tadā
/
Halfverse: c
bʰūya
evābʰavad
rājā
śokasaṃtapta
mānasaḥ
bʰūya\
eva
_abʰavad
rājā
śoka-saṃtapta
mānasaḥ
/23/
Verse: 24
Halfverse: a
anukrośātmatāṃ
tasya
śamīkasyāvadʰārya
tu
anukrośa
_ātmatāṃ
tasya
śamīkasya
_avadʰārya
tu
/
Halfverse: c
paryatapyata
bʰūyo
'pi
kr̥tvā
tat
kilbiṣaṃ
muneḥ
paryatapyata
bʰūyo
_api
kr̥tvā
tat
kilbiṣaṃ
muneḥ
/24/
Verse: 25
Halfverse: a
na
hi
mr̥tyuṃ
tatʰā
rājā
śrutvā
vai
so
'nvatapyata
na
hi
mr̥tyuṃ
tatʰā
rājā
śrutvā
vai
so
_anvatapyata
/
Halfverse: c
aśocad
amaraprakʰyo
yatʰā
kr̥tveha
karma
tat
aśocad
amara-prakʰyo
yatʰā
kr̥tvā
_iha
karma
tat
/25/
Verse: 26
Halfverse: a
tatas
taṃ
preṣayām
āsa
rājā
gaura
mukʰaṃ
tadā
tatas
taṃ
preṣayām
āsa
rājā
gaura
mukʰaṃ
tadā
/
Halfverse: c
bʰūyaḥ
prasādaṃ
bʰagavān
karotv
iti
mameti
vai
bʰūyaḥ
prasādaṃ
bʰagavān
karotv
iti
mama
_iti
vai
/26/
Verse: 27
Halfverse: a
tasmiṃś
ca
gatamātre
vai
rājā
gaura
mukʰe
tadā
tasmiṃś
ca
gata-mātre
vai
rājā
gaura
mukʰe
tadā
/
Halfverse: c
mantribʰir
mantrayām
āsa
saha
saṃvignamānasaḥ
mantribʰir
mantrayām
āsa
saha
saṃvigna-mānasaḥ
/27/
Verse: 28
Halfverse: a
niścitya
mantribʰiś
caiva
sahito
mantratattvavit
niścitya
mantribʰiś
caiva
sahito
mantra-tattvavit
/
Halfverse: c
prāsādaṃ
kārayām
āsa
ekastambʰaṃ
surakṣitam
prāsādaṃ
kārayām
āsa
eka-stambʰaṃ
surakṣitam
/28/
Verse: 29
Halfverse: a
rakṣāṃ
ca
vidadʰe
tatra
bʰiṣajaś
cauṣadʰāni
ca
rakṣāṃ
ca
vidadʰe
tatra
bʰiṣajaś
ca
_auṣadʰāni
ca
/
Halfverse: c
brāhmaṇān
siddʰamantrāṃś
ca
sarvato
vai
nyaveśayat
brāhmaṇān
siddʰa-mantrāṃś
ca
sarvato
vai
nyaveśayat
/29/
Verse: 30
Halfverse: a
rājakāryāṇi
tatrastʰaḥ
sarvāṇy
evākaroc
ca
saḥ
rāja-kāryāṇi
tatrastʰaḥ
sarvāṇy
eva
_akaroc
ca
saḥ
/
Halfverse: c
mantribʰiḥ
sahadʰarmajñaḥ
samantāt
parirakṣitaḥ
mantribʰiḥ
saha-dʰarmajñaḥ
samantāt
parirakṣitaḥ
/30/
Verse: 31
Halfverse: a
prāpte
tu
divase
tasmin
saptame
dvijasattama
prāpte
tu
divase
tasmin
saptame
dvija-sattama
/
Halfverse: c
kāśyapo
'bʰyāgamad
vidvāṃs
taṃ
rājānaṃ
cikitsitum
kāśyapo
_abʰyāgamad
vidvāṃs
taṃ
rājānaṃ
cikitsitum
/31/
Verse: 32
Halfverse: a
śrutaṃ
hi
tena
tad
abʰūd
adya
taṃ
rājasattamam
śrutaṃ
hi
tena
tad
abʰūd
adya
taṃ
rāja-sattamam
/
Halfverse: c
takṣakaḥ
pannagaśreṣṭʰo
neṣyate
yamasādanam
takṣakaḥ
pannaga-śreṣṭʰo
neṣyate
yama-sādanam
/32/
Verse: 33
Halfverse: a
taṃ
daṣṭaṃ
pannagendreṇa
kariṣye
'ham
apajvaram
taṃ
daṣṭaṃ
pannaga
_indreṇa
kariṣye
_aham
apajvaram
/
Halfverse: c
tatra
me
'rtʰaś
ca
dʰarmaś
ca
bʰaviteti
vicintayan
tatra
me
_artʰaś
ca
dʰarmaś
ca
bʰavitā
_iti
vicintayan
/33/
Verse: 34
Halfverse: a
taṃ
dadarśa
sa
nāgendras
takṣakaḥ
kāśyapaṃ
patʰi
taṃ
dadarśa
sa
nāga
_indras
takṣakaḥ
kāśyapaṃ
patʰi
/
Halfverse: c
gaccʰantam
ekamanasaṃ
dvijo
bʰūtvā
vayo
'tigaḥ
gaccʰantam
eka-manasaṃ
dvijo
bʰūtvā
vayo
_atigaḥ
/34/
Verse: 35
Halfverse: a
tam
abravīt
pannagendraḥ
kāśyapaṃ
munipuṃgavam
tam
abravīt
pannaga
_indraḥ
kāśyapaṃ
muni-puṃgavam
/
Halfverse: c
kva
bʰavāṃs
tvarito
yāti
kiṃ
ca
kāryaṃ
cikīrṣati
kva
bʰavāṃs
tvarito
yāti
kiṃ
ca
kāryaṃ
cikīrṣati
/35/
Verse: 36
{Kr̥śa
uvāca}
Halfverse: a
nr̥paṃ
kuru
kulotpannaṃ
parikṣitam
ariṃdamam
nr̥paṃ
kuru
kula
_utpannaṃ
parikṣitam
ariṃdamam
/
Halfverse: c
takṣakaḥ
pannagaśreṣṭʰas
tejasādya
pradʰakṣyati
takṣakaḥ
pannaga-śreṣṭʰas
tejasā
_adya
pradʰakṣyati
/36/
Verse: 37
Halfverse: a
taṃ
daṣṭaṃ
pannagendreṇa
tenāgnisamatejasā
taṃ
daṣṭaṃ
pannaga
_indreṇa
tena
_agni-sama-tejasā
/
Halfverse: c
pāṇḍavānāṃ
kulakaraṃ
rājānam
amitaujasam
pāṇḍavānāṃ
kula-karaṃ
rājānam
amita
_ojasam
/
Halfverse: e
gaccʰāmi
saumya
tvaritaṃ
sadyaḥ
kartum
apajvaram
gaccʰāmi
saumya
tvaritaṃ
sadyaḥ
kartum
apajvaram
/37/
Verse: 38
{Takṣaka
uvāca}
Halfverse: a
ahaṃ
sa
takṣako
brahmaṃs
taṃ
dʰakṣyāmi
mahīpatim
ahaṃ
sa
takṣako
brahmaṃs
taṃ
dʰakṣyāmi
mahī-patim
/
Halfverse: c
nivartasva
na
śaktas
tvaṃ
mayā
daṣṭaṃ
cikitsitum
nivartasva
na
śaktas
tvaṃ
mayā
daṣṭaṃ
cikitsitum
/38/
Verse: 39
{Kr̥śa
uvāca}
Halfverse: a
ahaṃ
taṃ
nr̥patiṃ
nāga
tvayā
daṣṭam
apajvaram
ahaṃ
taṃ
nr̥patiṃ
nāga
tvayā
daṣṭam
apajvaram
/
Halfverse: c
kariṣya
iti
me
buddʰir
vidyā
balam
upāśritaḥ
kariṣya\
iti
me
buddʰir
vidyā
balam
upāśritaḥ
/39/
(E)39
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.