TITUS
Mahabharata
Part No. 39
Chapter: 39
Adhyāya
39
Verse: 1
{Takṣaka
uvāca}
Halfverse: a
daṣṭaṃ
yadi
mayeha
tvaṃ
śaktaḥ
kiṃ
cic
cikitsitum
daṣṭaṃ
yadi
mayā
_iha
tvaṃ
śaktaḥ
kiṃcic
cikitsitum
/
Halfverse: c
tato
vr̥kṣaṃ
mayā
daṣṭam
imaṃ
jīvaya
kāśyapa
tato
vr̥kṣaṃ
mayā
daṣṭam
imaṃ
jīvaya
kāśyapa
/1/
Verse: 2
Halfverse: a
paraṃ
mantrabalaṃ
yat
te
tad
darśaya
yatasya
ca
paraṃ
mantra-balaṃ
yat
te
tad
darśaya
yatasya
ca
/
Halfverse: c
nyagrodʰam
enaṃ
dʰakṣyāmi
paśyatas
te
dvijottama
nyagrodʰam
enaṃ
dʰakṣyāmi
paśyatas
te
dvija
_uttama
/2/
Verse: 3
{Kr̥śa
uvāca}
Halfverse: a
daśanāgendra
vr̥kṣaṃ
tvaṃ
yam
enam
abʰimanyase
daśa-nāga
_indra
vr̥kṣaṃ
tvaṃ
yam
enam
abʰimanyase
/
Halfverse: c
aham
enaṃ
tvayā
daṣṭaṃ
jīvayiṣye
bʰujaṃgama
aham
enaṃ
tvayā
daṣṭaṃ
jīvayiṣye
bʰujaṃgama
/3/
Verse: 4
{Sūta
uvāca}
Halfverse: a
evam
uktaḥ
sa
nāgendraḥ
kāśyapena
mahātmanā
evam
uktaḥ
sa
nāga
_indraḥ
kāśyapena
mahātmanā
/
Halfverse: c
adaśad
vr̥kṣam
abʰyetya
nyagrodʰaṃ
pannagottamaḥ
adaśad
vr̥kṣam
abʰyetya
nyagrodʰaṃ
pannaga
_uttamaḥ
/4/
Verse: 5
Halfverse: a
sa
vr̥kṣas
tena
daṣṭaḥ
san
sadya
eva
mahādyute
sa
vr̥kṣas
tena
daṣṭaḥ
san
sadya\
eva
mahā-dyute
/
Halfverse: c
āśīviṣaviṣopetaḥ
prajajvāla
samantataḥ
āśīviṣa-viṣa
_upetaḥ
prajajvāla
samantataḥ
/5/
Verse: 6
Halfverse: a
taṃ
dagdʰvā
sa
nagaṃ
nāgaḥ
kaśyapaṃ
punar
abravīt
taṃ
dagdʰvā
sa
nagaṃ
nāgaḥ
kaśyapaṃ
punar
abravīt
/
Halfverse: c
kuru
yatnaṃ
dvijaśreṣṭʰa
jīvayainaṃ
vanaspatim
kuru
yatnaṃ
dvija-śreṣṭʰa
jīvaya
_enaṃ
vanaspatim
/6/
Verse: 7
Halfverse: a
bʰasmībʰūtaṃ
tato
vr̥kṣaṃ
pannagendrasya
tejasā
bʰasmī-bʰūtaṃ
tato
vr̥kṣaṃ
pannaga
_indrasya
tejasā
/
Halfverse: c
bʰasma
sarvaṃ
samāhr̥tya
kāśyapo
vākyam
abravīt
bʰasma
sarvaṃ
samāhr̥tya
kāśyapo
vākyam
abravīt
/7/
Verse: 8
Halfverse: a
vidyā
balaṃ
pannagendrapaśya
me
'smin
vanaspatau
vidyā
balaṃ
pannaga
_indra-paśya
me
_asmin
vanaspatau
/
Halfverse: c
ahaṃ
saṃjīvayāmy
enaṃ
paśyatas
te
bʰujaṃgama
ahaṃ
saṃjīvayāmy
enaṃ
paśyatas
te
bʰujaṃgama
/8/
Verse: 9
Halfverse: a
tataḥ
sa
bʰagavān
vidvān
kāśyapo
dvijasattamaḥ
tataḥ
sa
bʰagavān
vidvān
kāśyapo
dvija-sattamaḥ
/
Halfverse: c
bʰasmarāśīkr̥taṃ
vr̥kṣaṃ
vidyayā
samajīvayat
bʰasma-rāśī-kr̥taṃ
vr̥kṣaṃ
vidyayā
samajīvayat
/9/
Verse: 10
Halfverse: a
aṅkuraṃ
taṃ
sa
kr̥tavāṃs
tataḥ
parṇadvayānvitam
aṅkuraṃ
taṃ
sa
kr̥tavāṃs
tataḥ
parṇa-dvaya
_anvitam
/
Halfverse: c
palāśinaṃ
śākʰinaṃ
ca
tatʰā
viṭapinaṃ
punaḥ
palāśinaṃ
śākʰinaṃ
ca
tatʰā
viṭapinaṃ
punaḥ
/10/
Verse: 11
Halfverse: a
taṃ
dr̥ṣṭvā
jīvitaṃ
vr̥kṣaṃ
kāśyapena
mahātmanā
taṃ
dr̥ṣṭvā
jīvitaṃ
vr̥kṣaṃ
kāśyapena
mahātmanā
/
Halfverse: c
uvāca
takṣako
brahmann
etad
atyadbʰutaṃ
tvayi
uvāca
takṣako
brahmann
etad
atyadbʰutaṃ
tvayi
/11/
Verse: 12
Halfverse: a
viprendra
yad
viṣaṃ
hanyā
mama
vā
madvidʰasya
vā
vipra
_indra
yad
viṣaṃ
hanyā
mama
vā
madvidʰasya
vā
/
Halfverse: c
kaṃ
tvam
artʰam
abʰiprepsur
yāsi
tatra
tapodʰana
kaṃ
tvam
artʰam
abʰiprepsur
yāsi
tatra
tapo-dʰana
/12/
Verse: 13
Halfverse: a
yat
te
'bʰilaṣitaṃ
prāptuṃ
pʰalaṃ
tasmān
nr̥pottamāt
yat
te
_abʰilaṣitaṃ
prāptuṃ
pʰalaṃ
tasmān
nr̥pa
_uttamāt
/
Halfverse: c
aham
eva
pradāsyāmi
tat
te
yady
api
durlabʰam
aham
eva
pradāsyāmi
tat
te
yady
api
durlabʰam
/13/
Verse: 14
Halfverse: a
vipra
śāpābʰibʰūte
ca
kṣīṇāyuṣi
narādʰipe
vipra
śāpa
_abʰibʰūte
ca
kṣīṇa
_āyuṣi
nara
_adʰipe
/
Halfverse: c
gʰaṭamānasya
te
vipra
siddʰiḥ
saṃśayitā
bʰavet
gʰaṭamānasya
te
vipra
siddʰiḥ
saṃśayitā
bʰavet
/14/
Verse: 15
Halfverse: a
tato
yaśaḥ
pradīptaṃ
te
triṣu
lokeṣu
viśrutam
tato
yaśaḥ
pradīptaṃ
te
triṣu
lokeṣu
viśrutam
/
Halfverse: c
viraśmir
iva
gʰarmāṃśur
antardʰānam
ito
vrajet
viraśmir
iva
gʰarma
_aṃśur
antardʰānam
ito
vrajet
/15/
Verse: 16
{Kr̥śa
uvāca}
Halfverse: a
dʰanārtʰī
yāmy
ahaṃ
tatra
tan
me
ditsa
bʰujaṃgama
dʰana
_artʰī
yāmy
ahaṃ
tatra
tan
me
ditsa
bʰujaṃgama
/
Halfverse: c
tato
'haṃ
vinivartiṣye
gr̥hāyoraga
sattama
tato
_ahaṃ
vinivartiṣye
gr̥hāya
_uraga
sattama
/16/
Verse: 17
{Takṣaka
uvāca}
Halfverse: a
yāvad
dʰanaṃ
prārtʰayase
tasmād
rājñas
tato
'dʰikam
yāvad
dʰanaṃ
prārtʰayase
tasmād
rājñas
tato
_adʰikam
/
Halfverse: c
ahaṃ
te
'dya
pradāsyāmi
nivartasva
dvijottama
ahaṃ
te
_adya
pradāsyāmi
nivartasva
dvija
_uttama
/17/
Verse: 18
{Sūta
uvāca}
Halfverse: a
takṣakasya
vacaḥ
śrutvā
kāśyapo
dvijasattamaḥ
takṣakasya
vacaḥ
śrutvā
kāśyapo
dvija-sattamaḥ
/
Halfverse: c
pradadʰyau
sumahātejā
rājānaṃ
prati
buddʰimān
pradadʰyau
sumahā-tejā
rājānaṃ
prati
buddʰimān
/18/
Verse: 19
Halfverse: a
divyajñānaḥ
sa
tejasvī
jñātvā
taṃ
nr̥patiṃ
tadā
divya-jñānaḥ
sa
tejasvī
jñātvā
taṃ
nr̥patiṃ
tadā
/
Halfverse: c
kṣīṇāyuṣaṃ
pāṇḍaveyam
apāvartata
kāśyapaḥ
kṣīṇa
_āyuṣaṃ
pāṇḍaveyam
apāvartata
kāśyapaḥ
/
Halfverse: e
labdʰvā
vittaṃ
munivaras
takṣakād
yāvad
īpsitam
labdʰvā
vittaṃ
muni-varas
takṣakād
yāvad
īpsitam
/19/
Verse: 20
Halfverse: a
nivr̥tte
kāśyape
tasmin
samayena
mahātmani
nivr̥tte
kāśyape
tasmin
samayena
mahātmani
/
Halfverse: c
jagāma
takṣakas
tūrṇaṃ
nagaraṃ
nāgasāhvayam
jagāma
takṣakas
tūrṇaṃ
nagaraṃ
nāga-sāhvayam
/20/
Verse: 21
Halfverse: a
atʰa
śuśrāva
gaccʰan
sa
takṣako
jagatīpatim
atʰa
śuśrāva
gaccʰan
sa
takṣako
jagatī-patim
/
Halfverse: c
mantrāgadair
viṣaharai
rakṣyamāṇaṃ
prayatnataḥ
mantra
_agadair
viṣa-harai
rakṣyamāṇaṃ
prayatnataḥ
/21/
Verse: 22
Halfverse: a
sa
cintayām
āsa
tadā
māyāyogena
pārtʰivaḥ
sa
cintayām
āsa
tadā
māyā-yogena
pārtʰivaḥ
/
Halfverse: c
mayā
vañcayitavyo
'sau
ka
upāyo
bʰaved
iti
mayā
vañcayitavyo
_asau
ka\
upāyo
bʰaved
iti
/22/
Verse: 23
Halfverse: a
tatas
tāpasarūpeṇa
prāhiṇot
sa
bʰujaṃgamān
tatas
tāpasa-rūpeṇa
prāhiṇot
sa
bʰujaṃgamān
/
Halfverse: c
pʰalapatrodakaṃ
gr̥hya
rājñe
nāgo
'tʰa
takṣakaḥ
pʰala-patra
_udakaṃ
gr̥hya
rājñe
nāgo
_atʰa
takṣakaḥ
/23/
Verse: 24
{Takṣaka
uvāca}
Halfverse: a
gaccʰadʰvaṃ
yūyam
avyagrā
rājānaṃ
kāryavattayā
gaccʰadʰvaṃ
yūyam
avyagrā
rājānaṃ
kāryavattayā
/
Halfverse: c
pʰalapatrodakaṃ
nāma
pratigrāhayituṃ
nr̥pam
pʰala-patra
_udakaṃ
nāma
pratigrāhayituṃ
nr̥pam
/24/
Verse: 25
{Sūta
uvāca}
Halfverse: a
te
takṣaka
samādiṣṭās
tatʰā
cakrur
bʰujaṃgamāḥ
te
takṣaka
samādiṣṭās
tatʰā
cakrur
bʰujaṃgamāḥ
/
Halfverse: c
upaninyus
tatʰā
rājñe
darbʰān
āpaḥ
pʰalāni
ca
upaninyus
tatʰā
rājñe
darbʰān
āpaḥ
pʰalāni
ca
/25/
Verse: 26
Halfverse: a
tac
ca
sarvaṃ
sa
rājendraḥ
pratijagrāha
vīryavān
tac
ca
sarvaṃ
sa
rāja
_indraḥ
pratijagrāha
vīryavān
/
Halfverse: c
kr̥tvā
ca
teṣāṃ
kāryāṇi
gamyatām
ity
uvāca
tān
kr̥tvā
ca
teṣāṃ
kāryāṇi
gamyatām
ity
uvāca
tān
/26/
Verse: 27
Halfverse: a
gateṣu
teṣu
nāgeṣu
tāpasac
cʰadma
rūpiṣu
gateṣu
teṣu
nāgeṣu
tāpasac
cʰadma
rūpiṣu
/
Halfverse: c
amātyān
suhr̥daś
caiva
provāca
sa
narādʰipaḥ
amātyān
suhr̥daś
caiva
provāca
sa
nara
_adʰipaḥ
/27/
Verse: 28
Halfverse: a
bʰakṣayantu
bʰavanto
vai
svādūnīmāni
sarvaśaḥ
bʰakṣayantu
bʰavanto
vai
svādūni
_imāni
sarvaśaḥ
/
Halfverse: c
tāpasair
upanītāni
pʰalāni
sahitā
mayā
tāpasair
upanītāni
pʰalāni
sahitā
mayā
/28/
Verse: 29
Halfverse: a
tato
rājā
sasacivaḥ
pʰalāny
ādātum
aiccʰata
tato
rājā
sasacivaḥ
pʰalāny
ādātum
aiccʰata
/
Halfverse: c
yad
gr̥hītaṃ
pʰalaṃ
rājñā
tatra
kr̥mir
abʰūd
aṇuḥ
yad
gr̥hītam
pʰalaṃ
rājñā
tatra
kr̥mir
abʰūd
aṇuḥ
/
Halfverse: e
hrasvakaḥ
kr̥ṣṇa
nayanas
tāmro
varṇena
śaunaka
hrasvakaḥ
kr̥ṣṇa
nayanas
tāmro
varṇena
śaunaka
/29/
Verse: 30
Halfverse: a
sa
taṃ
gr̥hya
nr̥paśreṣṭʰaḥ
sacivān
idam
abravīt
sa
taṃ
gr̥hya
nr̥pa-śreṣṭʰaḥ
sacivān
idam
abravīt
/
Halfverse: c
astam
abʰyeti
savitā
viṣād
adya
na
me
bʰayam
astam
abʰyeti
savitā
viṣād
adya
na
me
bʰayam
/30/
Verse: 31
Halfverse: a
satyavāg
astu
sa
muniḥ
kr̥miko
māṃ
daśatv
ayam
satya-vāg
astu
sa
muniḥ
kr̥miko
māṃ
daśatv
ayam
/
Halfverse: c
takṣako
nāma
bʰūtvā
vai
tatʰā
parihr̥taṃ
bʰavet
takṣako
nāma
bʰūtvā
vai
tatʰā
parihr̥taṃ
bʰavet
/31/
Verse: 32
Halfverse: a
te
cainam
anvavartanta
mantriṇaḥ
kālacoditāḥ
te
ca
_enam
anvavartanta
mantriṇaḥ
kāla-coditāḥ
/
Halfverse: c
evam
uktvā
sa
rājendro
grīvāyāṃ
saṃniveśya
ha
evam
uktvā
sa
rāja
_indro
grīvāyāṃ
saṃniveśya
ha
/
Halfverse: e
kr̥mikaṃ
prāhasat
tūrṇaṃ
mumūrṣur
naṣṭacetanaḥ
kr̥mikaṃ
prāhasat
tūrṇaṃ
mumūrṣur
naṣṭa-cetanaḥ
/32/
Verse: 33
Halfverse: a
hasann
eva
ca
bʰogena
takṣakeṇābʰiveṣṭitaḥ
hasann
eva
ca
bʰogena
takṣakeṇa
_abʰiveṣṭitaḥ
/
Halfverse: c
tasmāt
pʰalād
viniṣkramya
yat
tad
rājñe
niveditam
tasmāt
pʰalād
viniṣkramya
yat
tad
rājñe
niveditam
/33/
(E)33
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.