TITUS
Mahabharata
Part No. 39
Previous part

Chapter: 39 
Adhyāya 39


Verse: 1  {Takṣaka uvāca}
Halfverse: a    
daṣṭaṃ yadi mayeha tvaṃ   śaktaḥ kiṃ cic cikitsitum
   
daṣṭaṃ yadi mayā_iha tvaṃ   śaktaḥ kiṃcic cikitsitum /
Halfverse: c    
tato vr̥kṣaṃ mayā daṣṭam   imaṃ jīvaya kāśyapa
   
tato vr̥kṣaṃ mayā daṣṭam   imaṃ jīvaya kāśyapa /1/

Verse: 2 
Halfverse: a    
paraṃ mantrabalaṃ yat te   tad darśaya yatasya ca
   
paraṃ mantra-balaṃ yat te   tad darśaya yatasya ca /
Halfverse: c    
nyagrodʰam enaṃ dʰakṣyāmi   paśyatas te dvijottama
   
nyagrodʰam enaṃ dʰakṣyāmi   paśyatas te dvija_uttama /2/

Verse: 3 
{Kr̥śa uvāca}
Halfverse: a    
daśanāgendra vr̥kṣaṃ tvaṃ   yam enam abʰimanyase
   
daśa-nāga_indra vr̥kṣaṃ tvaṃ   yam enam abʰimanyase /
Halfverse: c    
aham enaṃ tvayā daṣṭaṃ   jīvayiṣye bʰujaṃgama
   
aham enaṃ tvayā daṣṭaṃ   jīvayiṣye bʰujaṃgama /3/

Verse: 4 
{Sūta uvāca}
Halfverse: a    
evam uktaḥ sa nāgendraḥ   kāśyapena mahātmanā
   
evam uktaḥ sa nāga_indraḥ   kāśyapena mahātmanā /
Halfverse: c    
adaśad vr̥kṣam abʰyetya   nyagrodʰaṃ pannagottamaḥ
   
adaśad vr̥kṣam abʰyetya   nyagrodʰaṃ pannaga_uttamaḥ /4/

Verse: 5 
Halfverse: a    
sa vr̥kṣas tena daṣṭaḥ san   sadya eva mahādyute
   
sa vr̥kṣas tena daṣṭaḥ san   sadya\ eva mahā-dyute /
Halfverse: c    
āśīviṣaviṣopetaḥ   prajajvāla samantataḥ
   
āśīviṣa-viṣa_upetaḥ   prajajvāla samantataḥ /5/

Verse: 6 
Halfverse: a    
taṃ dagdʰvā sa nagaṃ nāgaḥ   kaśyapaṃ punar abravīt
   
taṃ dagdʰvā sa nagaṃ nāgaḥ   kaśyapaṃ punar abravīt /
Halfverse: c    
kuru yatnaṃ dvijaśreṣṭʰa   jīvayainaṃ vanaspatim
   
kuru yatnaṃ dvija-śreṣṭʰa   jīvaya_enaṃ vanaspatim /6/

Verse: 7 
Halfverse: a    
bʰasmībʰūtaṃ tato vr̥kṣaṃ   pannagendrasya tejasā
   
bʰasmī-bʰūtaṃ tato vr̥kṣaṃ   pannaga_indrasya tejasā /
Halfverse: c    
bʰasma sarvaṃ samāhr̥tya   kāśyapo vākyam abravīt
   
bʰasma sarvaṃ samāhr̥tya   kāśyapo vākyam abravīt /7/

Verse: 8 
Halfverse: a    
vidyā balaṃ pannagendrapaśya   me 'smin vanaspatau
   
vidyā balaṃ pannaga_indra-paśya   me_asmin vanaspatau /
Halfverse: c    
ahaṃ saṃjīvayāmy enaṃ   paśyatas te bʰujaṃgama
   
ahaṃ saṃjīvayāmy enaṃ   paśyatas te bʰujaṃgama /8/

Verse: 9 
Halfverse: a    
tataḥ sa bʰagavān vidvān   kāśyapo dvijasattamaḥ
   
tataḥ sa bʰagavān vidvān   kāśyapo dvija-sattamaḥ /
Halfverse: c    
bʰasmarāśīkr̥taṃ vr̥kṣaṃ   vidyayā samajīvayat
   
bʰasma-rāśī-kr̥taṃ vr̥kṣaṃ   vidyayā samajīvayat /9/

Verse: 10 
Halfverse: a    
aṅkuraṃ taṃ sa kr̥tavāṃs   tataḥ parṇadvayānvitam
   
aṅkuraṃ taṃ sa kr̥tavāṃs   tataḥ parṇa-dvaya_anvitam /
Halfverse: c    
palāśinaṃ śākʰinaṃ ca   tatʰā viṭapinaṃ punaḥ
   
palāśinaṃ śākʰinaṃ ca   tatʰā viṭapinaṃ punaḥ /10/

Verse: 11 
Halfverse: a    
taṃ dr̥ṣṭvā jīvitaṃ vr̥kṣaṃ   kāśyapena mahātmanā
   
taṃ dr̥ṣṭvā jīvitaṃ vr̥kṣaṃ   kāśyapena mahātmanā /
Halfverse: c    
uvāca takṣako brahmann   etad atyadbʰutaṃ tvayi
   
uvāca takṣako brahmann   etad atyadbʰutaṃ tvayi /11/

Verse: 12 
Halfverse: a    
viprendra yad viṣaṃ hanyā   mama madvidʰasya
   
vipra_indra yad viṣaṃ hanyā   mama madvidʰasya /
Halfverse: c    
kaṃ tvam artʰam abʰiprepsur   yāsi tatra tapodʰana
   
kaṃ tvam artʰam abʰiprepsur   yāsi tatra tapo-dʰana /12/

Verse: 13 
Halfverse: a    
yat te 'bʰilaṣitaṃ prāptuṃ   pʰalaṃ tasmān nr̥pottamāt
   
yat te_abʰilaṣitaṃ prāptuṃ   pʰalaṃ tasmān nr̥pa_uttamāt /
Halfverse: c    
aham eva pradāsyāmi   tat te yady api durlabʰam
   
aham eva pradāsyāmi   tat te yady api durlabʰam /13/

Verse: 14 
Halfverse: a    
vipra śāpābʰibʰūte ca   kṣīṇāyuṣi narādʰipe
   
vipra śāpa_abʰibʰūte ca   kṣīṇa_āyuṣi nara_adʰipe /
Halfverse: c    
gʰaṭamānasya te vipra   siddʰiḥ saṃśayitā bʰavet
   
gʰaṭamānasya te vipra   siddʰiḥ saṃśayitā bʰavet /14/

Verse: 15 
Halfverse: a    
tato yaśaḥ pradīptaṃ te   triṣu lokeṣu viśrutam
   
tato yaśaḥ pradīptaṃ te   triṣu lokeṣu viśrutam /
Halfverse: c    
viraśmir iva gʰarmāṃśur   antardʰānam ito vrajet
   
viraśmir iva gʰarma_aṃśur   antardʰānam ito vrajet /15/

Verse: 16 
{Kr̥śa uvāca}
Halfverse: a    
dʰanārtʰī yāmy ahaṃ tatra   tan me ditsa bʰujaṃgama
   
dʰana_artʰī yāmy ahaṃ tatra   tan me ditsa bʰujaṃgama /
Halfverse: c    
tato 'haṃ vinivartiṣye   gr̥hāyoraga sattama
   
tato_ahaṃ vinivartiṣye   gr̥hāya_uraga sattama /16/

Verse: 17 
{Takṣaka uvāca}
Halfverse: a    
yāvad dʰanaṃ prārtʰayase   tasmād rājñas tato 'dʰikam
   
yāvad dʰanaṃ prārtʰayase   tasmād rājñas tato_adʰikam /
Halfverse: c    
ahaṃ te 'dya pradāsyāmi   nivartasva dvijottama
   
ahaṃ te_adya pradāsyāmi   nivartasva dvija_uttama /17/

Verse: 18 
{Sūta uvāca}
Halfverse: a    
takṣakasya vacaḥ śrutvā   kāśyapo dvijasattamaḥ
   
takṣakasya vacaḥ śrutvā   kāśyapo dvija-sattamaḥ /
Halfverse: c    
pradadʰyau sumahātejā   rājānaṃ prati buddʰimān
   
pradadʰyau sumahā-tejā   rājānaṃ prati buddʰimān /18/

Verse: 19 
Halfverse: a    
divyajñānaḥ sa tejasvī   jñātvā taṃ nr̥patiṃ tadā
   
divya-jñānaḥ sa tejasvī   jñātvā taṃ nr̥patiṃ tadā /
Halfverse: c    
kṣīṇāyuṣaṃ pāṇḍaveyam   apāvartata kāśyapaḥ
   
kṣīṇa_āyuṣaṃ pāṇḍaveyam   apāvartata kāśyapaḥ /
Halfverse: e    
labdʰvā vittaṃ munivaras   takṣakād yāvad īpsitam
   
labdʰvā vittaṃ muni-varas   takṣakād yāvad īpsitam /19/

Verse: 20 
Halfverse: a    
nivr̥tte kāśyape tasmin   samayena mahātmani
   
nivr̥tte kāśyape tasmin   samayena mahātmani /
Halfverse: c    
jagāma takṣakas tūrṇaṃ   nagaraṃ nāgasāhvayam
   
jagāma takṣakas tūrṇaṃ   nagaraṃ nāga-sāhvayam /20/

Verse: 21 
Halfverse: a    
atʰa śuśrāva gaccʰan sa   takṣako jagatīpatim
   
atʰa śuśrāva gaccʰan sa   takṣako jagatī-patim /
Halfverse: c    
mantrāgadair viṣaharai   rakṣyamāṇaṃ prayatnataḥ
   
mantra_agadair viṣa-harai   rakṣyamāṇaṃ prayatnataḥ /21/

Verse: 22 
Halfverse: a    
sa cintayām āsa tadā   māyāyogena pārtʰivaḥ
   
sa cintayām āsa tadā   māyā-yogena pārtʰivaḥ /
Halfverse: c    
mayā vañcayitavyo 'sau   ka upāyo bʰaved iti
   
mayā vañcayitavyo_asau   ka\ upāyo bʰaved iti /22/

Verse: 23 
Halfverse: a    
tatas tāpasarūpeṇa   prāhiṇot sa bʰujaṃgamān
   
tatas tāpasa-rūpeṇa   prāhiṇot sa bʰujaṃgamān /
Halfverse: c    
pʰalapatrodakaṃ gr̥hya   rājñe nāgo 'tʰa takṣakaḥ
   
pʰala-patra_udakaṃ gr̥hya   rājñe nāgo_atʰa takṣakaḥ /23/

Verse: 24 
{Takṣaka uvāca}
Halfverse: a    
gaccʰadʰvaṃ yūyam avyagrā   rājānaṃ kāryavattayā
   
gaccʰadʰvaṃ yūyam avyagrā   rājānaṃ kāryavattayā /
Halfverse: c    
pʰalapatrodakaṃ nāma   pratigrāhayituṃ nr̥pam
   
pʰala-patra_udakaṃ nāma   pratigrāhayituṃ nr̥pam /24/

Verse: 25 
{Sūta uvāca}
Halfverse: a    
te takṣaka samādiṣṭās   tatʰā cakrur bʰujaṃgamāḥ
   
te takṣaka samādiṣṭās   tatʰā cakrur bʰujaṃgamāḥ /
Halfverse: c    
upaninyus tatʰā rājñe   darbʰān āpaḥ pʰalāni ca
   
upaninyus tatʰā rājñe   darbʰān āpaḥ pʰalāni ca /25/

Verse: 26 
Halfverse: a    
tac ca sarvaṃ sa rājendraḥ   pratijagrāha vīryavān
   
tac ca sarvaṃ sa rāja_indraḥ   pratijagrāha vīryavān /
Halfverse: c    
kr̥tvā ca teṣāṃ kāryāṇi   gamyatām ity uvāca tān
   
kr̥tvā ca teṣāṃ kāryāṇi   gamyatām ity uvāca tān /26/

Verse: 27 
Halfverse: a    
gateṣu teṣu nāgeṣu   tāpasac cʰadma rūpiṣu
   
gateṣu teṣu nāgeṣu   tāpasac cʰadma rūpiṣu /
Halfverse: c    
amātyān suhr̥daś caiva   provāca sa narādʰipaḥ
   
amātyān suhr̥daś caiva   provāca sa nara_adʰipaḥ /27/

Verse: 28 
Halfverse: a    
bʰakṣayantu bʰavanto vai   svādūnīmāni sarvaśaḥ
   
bʰakṣayantu bʰavanto vai   svādūni_imāni sarvaśaḥ /
Halfverse: c    
tāpasair upanītāni   pʰalāni sahitā mayā
   
tāpasair upanītāni   pʰalāni sahitā mayā /28/

Verse: 29 
Halfverse: a    
tato rājā sasacivaḥ   pʰalāny ādātum aiccʰata
   
tato rājā sasacivaḥ   pʰalāny ādātum aiccʰata /
Halfverse: c    
yad gr̥hītaṃ pʰalaṃ rājñā   tatra kr̥mir abʰūd aṇuḥ
   
yad gr̥hītam pʰalaṃ rājñā   tatra kr̥mir abʰūd aṇuḥ /
Halfverse: e    
hrasvakaḥ kr̥ṣṇa nayanas   tāmro varṇena śaunaka
   
hrasvakaḥ kr̥ṣṇa nayanas   tāmro varṇena śaunaka /29/

Verse: 30 
Halfverse: a    
sa taṃ gr̥hya nr̥paśreṣṭʰaḥ   sacivān idam abravīt
   
sa taṃ gr̥hya nr̥pa-śreṣṭʰaḥ   sacivān idam abravīt /
Halfverse: c    
astam abʰyeti savitā   viṣād adya na me bʰayam
   
astam abʰyeti savitā   viṣād adya na me bʰayam /30/

Verse: 31 
Halfverse: a    
satyavāg astu sa muniḥ   kr̥miko māṃ daśatv ayam
   
satya-vāg astu sa muniḥ   kr̥miko māṃ daśatv ayam /
Halfverse: c    
takṣako nāma bʰūtvā vai   tatʰā parihr̥taṃ bʰavet
   
takṣako nāma bʰūtvā vai   tatʰā parihr̥taṃ bʰavet /31/

Verse: 32 
Halfverse: a    
te cainam anvavartanta   mantriṇaḥ kālacoditāḥ
   
te ca_enam anvavartanta   mantriṇaḥ kāla-coditāḥ /
Halfverse: c    
evam uktvā sa rājendro   grīvāyāṃ saṃniveśya ha
   
evam uktvā sa rāja_indro   grīvāyāṃ saṃniveśya ha /
Halfverse: e    
kr̥mikaṃ prāhasat tūrṇaṃ   mumūrṣur naṣṭacetanaḥ
   
kr̥mikaṃ prāhasat tūrṇaṃ   mumūrṣur naṣṭa-cetanaḥ /32/

Verse: 33 
Halfverse: a    
hasann eva ca bʰogena   takṣakeṇābʰiveṣṭitaḥ
   
hasann eva ca bʰogena   takṣakeṇa_abʰiveṣṭitaḥ /
Halfverse: c    
tasmāt pʰalād viniṣkramya   yat tad rājñe niveditam
   
tasmāt pʰalād viniṣkramya   yat tad rājñe niveditam /33/ (E)33



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.