TITUS
Mahabharata
Part No. 40
Chapter: 40
Adhyāya
40
Verse: 1
{Sūta
uvāca}
Halfverse: a
taṃ
tatʰā
mantriṇo
dr̥ṣṭvā
bʰogena
pariveṣṭitam
taṃ
tatʰā
mantriṇo
dr̥ṣṭvā
bʰogena
pariveṣṭitam
/
Halfverse: c
vivarṇavadanāḥ
sarve
rurudur
bʰr̥śaduḥkʰitāḥ
vivarṇa-vadanāḥ
sarve
rurudur
bʰr̥śa-duḥkʰitāḥ
/1/
Verse: 2
Halfverse: a
taṃ
tu
nādaṃ
tataḥ
śrutvā
mantriṇas
te
pradudruvuḥ
taṃ
tu
nādaṃ
tataḥ
śrutvā
mantriṇas
te
pradudruvuḥ
/
Halfverse: c
apaśyaṃś
caiva
te
yāntam
ākāśe
nāgam
adbʰutam
apaśyaṃś
caiva
te
yāntam
ākāśe
nāgam
adbʰutam
/2/
Verse: 3
Halfverse: a
sīmantam
iva
kurvāṇaṃ
nabʰasaḥ
padmavarcasam
sīmantam
iva
kurvāṇaṃ
nabʰasaḥ
padma-varcasam
/
Halfverse: c
takṣakaṃ
pannagaśreṣṭʰaṃ
bʰr̥śaṃ
śokaparāyaṇāḥ
takṣakaṃ
pannaga-śreṣṭʰaṃ
bʰr̥śaṃ
śoka-parāyaṇāḥ
/3/
Verse: 4
Halfverse: a
tatas
tu
te
tadgr̥ham
agninā
vr̥taṃ
;
pradīpyamānaṃ
viṣajena
bʰoginaḥ
tatas
tu
te
tad-gr̥ham
agninā
vr̥taṃ
pradīpyamānaṃ
viṣajena
bʰoginaḥ
/
Halfverse: c
bʰayāt
parityajya
diśaḥ
prapedire
;
papāta
tac
cāśani
tāḍitaṃ
yatʰā
bʰayāt
parityajya
diśaḥ
prapedire
papāta
tac
ca
_aśani
tāḍitaṃ
yatʰā
/4/
Verse: 5
Halfverse: a
tato
nr̥pe
takṣaka
tejasā
hate
;
prayujya
sarvāḥ
paralokasatkriyāḥ
tato
nr̥pe
takṣaka
tejasā
hate
prayujya
sarvāḥ
para-loka-satkriyāḥ
/
Halfverse: c
śucir
dvijo
rājapurohitas
tadā
;
tatʰaiva
te
tasya
nr̥pasya
mantriṇaḥ
śucir
dvijo
rāja-purohitas
tadā
tatʰaiva
te
tasya
nr̥pasya
mantriṇaḥ
/5/
Verse: 6
Halfverse: a
nr̥paṃ
śiśuṃ
tasya
sutaṃ
pracakrire
;
sametya
sarve
puravāsino
janāḥ
nr̥paṃ
śiśuṃ
tasya
sutaṃ
pracakrire
sametya
sarve
pura-vāsino
janāḥ
/
Halfverse: c
nr̥paṃ
yam
āhus
tam
amitragʰātinaṃ
;
kurupravīraṃ
janamejayaṃ
janāḥ
nr̥paṃ
yam
āhus
tam
amitra-gʰātinaṃ
kuru-pravīraṃ
janamejayaṃ
janāḥ
/6/
Verse: 7
Halfverse: a
sa
bāla
evārya
matir
nr̥pottamaḥ
;
sahaiva
tair
mantripurohitais
tadā
sa
bāla\
eva
_ārya
matir
nr̥pa
_uttamaḥ
saha
_eva
tair
mantri-purohitais
tadā
/
Halfverse: c
śaśāsa
rājyaṃ
kurupuṃgavāgrajo
;
yatʰāsya
vīraḥ
prapitāmahas
tatʰā
śaśāsa
rājyaṃ
kuru-puṃgava
_agrajo
yatʰā
_asya
vīraḥ
prapitāmahas
tatʰā
/7/
Verse: 8
Halfverse: a
tatas
tu
rājānam
amitratāpanaṃ
;
samīkṣya
te
tasya
nr̥pasya
mantriṇaḥ
tatas
tu
rājānam
amitra-tāpanaṃ
samīkṣya
te
tasya
nr̥pasya
mantriṇaḥ
/
Halfverse: c
suvarṇavarmāṇam
upetya
kāśipaṃ
;
vapuṣṭamārtʰaṃ
varayāṃ
pracakramuḥ
suvarṇa-varmāṇam
upetya
kāśipaṃ
vapuṣṭamā
_artʰaṃ
varayāṃ
pracakramuḥ
/8/
Verse: 9
Halfverse: a
tataḥ
sa
rājā
pradadau
vapuṣṭamāṃ
;
kurupravīrāya
parīkṣya
dʰarmataḥ
tataḥ
sa
rājā
pradadau
vapuṣṭamāṃ
kuru-pravīrāya
parīkṣya
dʰarmataḥ
/
Halfverse: c
sa
cāpi
tāṃ
prāpya
mudā
yuto
'bʰavan
;
na
cānyanārīṣu
mano
dadʰe
kva
cit
sa
ca
_api
tāṃ
prāpya
mudā
yuto
_abʰavan
na
ca
_anya-nārīṣu
mano
dadʰe
kvacit
/9/
Verse: 10
Halfverse: a
saraḥsu
pʰulleṣu
vaneṣu
caiva
ha
;
prasannacetā
vijahāra
vīryavān
saraḥsu
pʰulleṣu
vaneṣu
caiva
ha
prasanna-cetā
vijahāra
vīryavān
/
Halfverse: c
tatʰā
sa
rājanya
varo
vijahrivān
;
yatʰorvaśīṃ
prāpya
purā
purūravāḥ
tatʰā
sa
rājanya
varo
vijahrivān
yatʰā
_urvaśīṃ
prāpya
purā
purūravāḥ
/10/
Verse: 11
Halfverse: a
vapuṣṭamā
cāpi
varaṃ
patiṃ
tadā
;
pratītarūpaṃ
samavāpya
bʰūmipam
vapuṣṭamā
ca
_api
varaṃ
patiṃ
tadā
pratīta-rūpaṃ
samavāpya
bʰūmipam
/
Halfverse: c
bʰāvena
rāmā
ramayāṃ
babʰūva
vai
;
vihārakāleṣv
avarodʰa
sundarī
bʰāvena
rāmā
ramayāṃ
babʰūva
vai
vihāra-kāleṣv
avarodʰa
sundarī
/11/
(E)11
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.