TITUS
Mahabharata
Part No. 40
Previous part

Chapter: 40 
Adhyāya 40


Verse: 1  {Sūta uvāca}
Halfverse: a    
taṃ tatʰā mantriṇo dr̥ṣṭvā   bʰogena pariveṣṭitam
   
taṃ tatʰā mantriṇo dr̥ṣṭvā   bʰogena pariveṣṭitam /
Halfverse: c    
vivarṇavadanāḥ sarve   rurudur bʰr̥śaduḥkʰitāḥ
   
vivarṇa-vadanāḥ sarve   rurudur bʰr̥śa-duḥkʰitāḥ /1/

Verse: 2 
Halfverse: a    
taṃ tu nādaṃ tataḥ śrutvā   mantriṇas te pradudruvuḥ
   
taṃ tu nādaṃ tataḥ śrutvā   mantriṇas te pradudruvuḥ /
Halfverse: c    
apaśyaṃś caiva te yāntam   ākāśe nāgam adbʰutam
   
apaśyaṃś caiva te yāntam   ākāśe nāgam adbʰutam /2/

Verse: 3 
Halfverse: a    
sīmantam iva kurvāṇaṃ   nabʰasaḥ padmavarcasam
   
sīmantam iva kurvāṇaṃ   nabʰasaḥ padma-varcasam /
Halfverse: c    
takṣakaṃ pannagaśreṣṭʰaṃ   bʰr̥śaṃ śokaparāyaṇāḥ
   
takṣakaṃ pannaga-śreṣṭʰaṃ   bʰr̥śaṃ śoka-parāyaṇāḥ /3/


Verse: 4 
Halfverse: a    
tatas tu te tadgr̥ham agninā vr̥taṃ; pradīpyamānaṃ viṣajena bʰoginaḥ
   
tatas tu te tad-gr̥ham agninā vr̥taṃ   pradīpyamānaṃ viṣajena bʰoginaḥ /
Halfverse: c    
bʰayāt parityajya diśaḥ prapedire; papāta tac cāśani tāḍitaṃ yatʰā
   
bʰayāt parityajya diśaḥ prapedire   papāta tac ca_aśani tāḍitaṃ yatʰā /4/

Verse: 5 
Halfverse: a    
tato nr̥pe takṣaka tejasā hate; prayujya sarvāḥ paralokasatkriyāḥ
   
tato nr̥pe takṣaka tejasā hate   prayujya sarvāḥ para-loka-satkriyāḥ /
Halfverse: c    
śucir dvijo rājapurohitas tadā; tatʰaiva te tasya nr̥pasya mantriṇaḥ
   
śucir dvijo rāja-purohitas tadā   tatʰaiva te tasya nr̥pasya mantriṇaḥ /5/

Verse: 6 
Halfverse: a    
nr̥paṃ śiśuṃ tasya sutaṃ pracakrire; sametya sarve puravāsino janāḥ
   
nr̥paṃ śiśuṃ tasya sutaṃ pracakrire   sametya sarve pura-vāsino janāḥ /
Halfverse: c    
nr̥paṃ yam āhus tam amitragʰātinaṃ; kurupravīraṃ janamejayaṃ janāḥ
   
nr̥paṃ yam āhus tam amitra-gʰātinaṃ   kuru-pravīraṃ janamejayaṃ janāḥ /6/

Verse: 7 
Halfverse: a    
sa bāla evārya matir nr̥pottamaḥ; sahaiva tair mantripurohitais tadā
   
sa bāla\ eva_ārya matir nr̥pa_uttamaḥ   saha_eva tair mantri-purohitais tadā /
Halfverse: c    
śaśāsa rājyaṃ kurupuṃgavāgrajo; yatʰāsya vīraḥ prapitāmahas tatʰā
   
śaśāsa rājyaṃ kuru-puṃgava_agrajo   yatʰā_asya vīraḥ prapitāmahas tatʰā /7/

Verse: 8 
Halfverse: a    
tatas tu rājānam amitratāpanaṃ; samīkṣya te tasya nr̥pasya mantriṇaḥ
   
tatas tu rājānam amitra-tāpanaṃ   samīkṣya te tasya nr̥pasya mantriṇaḥ /
Halfverse: c    
suvarṇavarmāṇam upetya kāśipaṃ; vapuṣṭamārtʰaṃ varayāṃ pracakramuḥ
   
suvarṇa-varmāṇam upetya kāśipaṃ   vapuṣṭamā_artʰaṃ varayāṃ pracakramuḥ /8/

Verse: 9 
Halfverse: a    
tataḥ sa rājā pradadau vapuṣṭamāṃ; kurupravīrāya parīkṣya dʰarmataḥ
   
tataḥ sa rājā pradadau vapuṣṭamāṃ   kuru-pravīrāya parīkṣya dʰarmataḥ /
Halfverse: c    
sa cāpi tāṃ prāpya mudā yuto 'bʰavan; na cānyanārīṣu mano dadʰe kva cit
   
sa ca_api tāṃ prāpya mudā yuto_abʰavan   na ca_anya-nārīṣu mano dadʰe kvacit /9/

Verse: 10 
Halfverse: a    
saraḥsu pʰulleṣu vaneṣu caiva ha; prasannacetā vijahāra vīryavān
   
saraḥsu pʰulleṣu vaneṣu caiva ha   prasanna-cetā vijahāra vīryavān /
Halfverse: c    
tatʰā sa rājanya varo vijahrivān; yatʰorvaśīṃ prāpya purā purūravāḥ
   
tatʰā sa rājanya varo vijahrivān   yatʰā_urvaśīṃ prāpya purā purūravāḥ /10/

Verse: 11 
Halfverse: a    
vapuṣṭamā cāpi varaṃ patiṃ tadā; pratītarūpaṃ samavāpya bʰūmipam
   
vapuṣṭamā ca_api varaṃ patiṃ tadā   pratīta-rūpaṃ samavāpya bʰūmipam /
Halfverse: c    
bʰāvena rāmā ramayāṃ babʰūva vai; vihārakāleṣv avarodʰa sundarī
   
bʰāvena rāmā ramayāṃ babʰūva vai   vihāra-kāleṣv avarodʰa sundarī /11/ (E)11



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.