TITUS
Mahabharata
Part No. 41
Chapter: 41
Adhyāya
41
Verse: 1
{Sūta
uvāca}
Halfverse: a
etasminn
eva
kāle
tu
jaratkārur
mahātapāḥ
etasminn
eva
kāle
tu
jaratkārur
mahā-tapāḥ
/
Halfverse: c
cacāra
pr̥tʰivīṃ
kr̥tsnāṃ
yatrasāyaṃ
gr̥ho
muniḥ
cacāra
pr̥tʰivīṃ
kr̥tsnāṃ
yatra-sāyaṃ
gr̥ho
muniḥ
/1/
Verse: 2
Halfverse: a
caran
dīkṣāṃ
mahātejā
duścarām
akr̥tātmabʰiḥ
caran
dīkṣāṃ
mahā-tejā
duścarām
akr̥ta
_ātmabʰiḥ
/
Halfverse: c
tīrtʰeṣv
āplavanaṃ
kurvan
puṇyeṣu
vicacāra
ha
tīrtʰeṣv
āplavanaṃ
kurvan
puṇyeṣu
vicacāra
ha
/2/
Verse: 3
Halfverse: a
vāyubʰakṣo
nirāhāraḥ
śuṣyann
ahar
ahar
muniḥ
vāyu-bʰakṣo
nirāhāraḥ
śuṣyann
ahar
ahar
muniḥ
/
Halfverse: c
sa
dadarśa
pitr̥̄n
garte
lambamānān
adʰomukʰān
sa
dadarśa
pitr̥̄n
garte
lambamānān
adʰo-mukʰān
/3/
Verse: 4
Halfverse: a
ekatantv
avaśiṣṭaṃ
vai
vīraṇastambam
āśritān
eka-tantv
avaśiṣṭaṃ
vai
vīraṇa-stambam
āśritān
/
Halfverse: c
taṃ
ca
tantuṃ
śanair
ākʰum
ādadānaṃ
bilāśrayam
taṃ
ca
tantuṃ
śanair
ākʰum
ādadānaṃ
bila
_āśrayam
/4/
Verse: 5
Halfverse: a
nirāhārān
kr̥śān
dīnān
garte
''rtāṃs
trāṇam
iccʰataḥ
{!}
nirāhārān
kr̥śān
dīnān
garte
_ārtāṃs
trāṇam
iccʰataḥ
/
{!}
Halfverse: c
upasr̥tya
sa
tān
dīnān
dīnarūpo
'bʰyabʰāṣata
upasr̥tya
sa
tān
dīnān
dīna-rūpo
_abʰyabʰāṣata
/5/
Verse: 6
Halfverse: a
ke
bʰavanto
'valambante
vīraṇastambam
āśritāḥ
ke
bʰavanto
_avalambante
vīraṇa-stambam
āśritāḥ
/
Halfverse: c
durbalaṃ
kʰāditair
mūlair
ākʰunā
bilavāsinā
durbalaṃ
kʰāditair
mūlair
ākʰunā
bila-vāsinā
/6/
Verse: 7
Halfverse: a
vīraṇastambake
mūlaṃ
yad
apy
ekam
iha
stʰitam
vīraṇa-stambake
mūlaṃ
yad
apy
ekam
iha
stʰitam
/
Halfverse: c
tad
apy
ayaṃ
śanair
ākʰur
ādatte
daśanaiḥ
śitaiḥ
tad
apy
ayaṃ
śanair
ākʰur
ādatte
daśanaiḥ
śitaiḥ
/7/
Verse: 8
Halfverse: a
cʰetsyate
'lpāvaśiṣṭatvād
etad
apy
acirād
iva
cʰetsyate
_alpa
_avaśiṣṭatvād
etad
apy
acirād
iva
/
Halfverse: c
tataḥ
stʰa
patitāro
'tra
garte
asminn
adʰomukʰāḥ
tataḥ
stʰa
patitāro
_atra
garte\
asminn
adʰo-mukʰāḥ
/8/
ՙ
Verse: 9
Halfverse: a
tato
me
duḥkʰam
utpannaṃ
dr̥ṣṭvā
yuṣmān
adʰomukʰān
tato
me
duḥkʰam
utpannaṃ
dr̥ṣṭvā
yuṣmān
adʰo-mukʰān
/
Halfverse: c
kr̥ccʰrām
āpadam
āpannān
priyaṃ
kiṃ
karavāṇi
vaḥ
kr̥ccʰrām
āpadam
āpannān
priyaṃ
kiṃ
karavāṇi
vaḥ
/9/
Verse: 10
Halfverse: a
tapaso
'sya
caturtʰena
tr̥tīyenāpi
vā
punaḥ
tapaso
_asya
caturtʰena
tr̥tīyena
_api
vā
punaḥ
/
Halfverse: c
ardʰena
vāpi
nistartum
āpadaṃ
brūta
māciram
ardʰena
vā
_api
nistartum
āpadaṃ
brūta
māciram
/10/
Verse: 11
Halfverse: a
atʰavāpi
samagreṇa
tarantu
tapasā
mama
atʰavā
_api
samagreṇa
tarantu
tapasā
mama
/
Halfverse: c
bʰavantaḥ
sarva
evāsmāt
kāmam
evaṃ
vidʰīyatām
bʰavantaḥ
sarva\
eva
_asmāt
kāmam
evaṃ
vidʰīyatām
/11/
Verse: 12
{Pitaraḥ
ūcuḥ}
Halfverse: a
r̥ddʰo
bʰavān
brahma
cārī
yo
nas
trātum
iheccʰati
r̥ddʰo
bʰavān
brahma
cārī
yo
nas
trātum
iha
_iccʰati
/
Halfverse: c
na
tu
viprāgrya
tapasā
śakyam
etad
vyapohitum
na
tu
vipra
_agrya
tapasā
śakyam
etad
vyapohitum
/12/
Verse: 13
Halfverse: a
asti
nas
tāta
tapasaḥ
pʰalaṃ
pravadatāṃ
vara
asti
nas
tāta
tapasaḥ
pʰalaṃ
pravadatāṃ
vara
/
Halfverse: c
saṃtānaprakṣayād
brahman
patāmo
niraye
'śucau
saṃtāna-prakṣayād
brahman
patāmo
niraye
_aśucau
/13/
Verse: 14
Halfverse: a
lambatām
iha
nas
tāta
na
jñānaṃ
pratibʰāti
vai
lambatām
iha
nas
tāta
na
jñānaṃ
pratibʰāti
vai
/
Halfverse: c
yena
tvāṃ
nābʰijānīmo
loke
vikʰyātapauruṣam
yena
tvāṃ
na
_abʰijānīmo
loke
vikʰyāta-pauruṣam
/14/
Verse: 15
Halfverse: a
r̥ddʰo
bʰavān
mahābʰāgo
yo
naḥ
śocyān
suduḥkʰitān
r̥ddʰo
bʰavān
mahā-bʰāgo
yo
naḥ
śocyān
suduḥkʰitān
/
Halfverse: c
śocasy
upetya
kāruṇyāc
cʰr̥ṇu
ye
vai
vayaṃ
dvija
śocasy
upetya
kāruṇyāt
śr̥ṇu
ye
vai
vayaṃ
dvija
/15/
Verse: 16
Halfverse: a
yāyāvarā
nāma
vayam
r̥ṣayaḥ
saṃśitavratāḥ
yāyāvarā
nāma
vayam
r̥ṣayaḥ
saṃśita-vratāḥ
/
Halfverse: c
lokāt
puṇyād
iha
bʰraṣṭāḥ
saṃtānaprakṣayād
vibʰo
lokāt
puṇyād
iha
bʰraṣṭāḥ
saṃtāna-prakṣayād
vibʰo
/16/
Verse: 17
Halfverse: a
pranaṣṭaṃ
nas
tapaḥ
puṇyaṃ
na
hi
nas
tantur
asti
vai
pranaṣṭaṃ
nas
tapaḥ
puṇyaṃ
na
hi
nas
tantur
asti
vai
/
Halfverse: c
asti
tv
eko
'dya
nas
tantuḥ
so
'pi
nāsti
yatʰātatʰā
asti
tv
eko
_adya
nas
tantuḥ
so
_api
na
_asti
yatʰā-tatʰā
/17/
Verse: 18
Halfverse: a
mandabʰāgyo
'lpabʰāgyānāṃ
bandʰuḥ
sa
kʰila
naḥ
kule
manda-bʰāgyo
_alpa-bʰāgyānāṃ
bandʰuḥ
sa
kʰila
naḥ
kule
/
Halfverse: c
jaratkārur
iti
kʰyāto
vedavedāṅgapāragaḥ
jaratkārur
iti
kʰyāto
veda-veda
_aṅga-pāragaḥ
/
Halfverse: e
niyatātmā
mahātmā
ca
suvrataḥ
sumahātapāḥ
niyata
_ātmā
mahātmā
ca
suvrataḥ
sumahā-tapāḥ
/18/
Verse: 19
Halfverse: a
tena
sma
tapaso
lobʰāt
kr̥ccʰram
āpāditā
vayam
tena
sma
tapaso
lobʰāt
kr̥ccʰram
āpāditā
vayam
/
Halfverse: c
na
tasya
bʰāryā
putro
vā
bāndʰavo
vāsti
kaś
cana
na
tasya
bʰāryā
putro
vā
bāndʰavo
vā
_asti
kaścana
/19/
Verse: 20
Halfverse: a
tasmāl
lambāmahe
garte
naṣṭasaṃjñā
hy
anātʰavat
tasmāl
lambāmahe
garte
naṣṭa-saṃjñā
hy
anātʰavat
/
Halfverse: c
sa
vaktavyas
tvayā
dr̥ṣṭvā
asmākaṃ
nātʰavattayā
sa
vaktavyas
tvayā
dr̥ṣṭvā
asmākaṃ
nātʰavattayā
/20/
ՙ
Verse: 21
Halfverse: a
pitaras
te
'valambante
garte
dīnā
adʰomukʰāḥ
pitaras
te
_avalambante
garte
dīnā\
adʰo-mukʰāḥ
/
Halfverse: c
sādʰu
dārān
kuruṣveti
prajāyasveti
cābʰibʰo
sādʰu
dārān
kuruṣva
_iti
prajāyasva
_iti
ca
_abʰibʰo
/
Halfverse: e
kulatantur
hi
naḥ
śiṣṭas
tvam
evaikas
tapodʰana
kula-tantur
hi
naḥ
śiṣṭas
tvam
eva
_ekas
tapo-dʰana
/21/
Verse: 22
Halfverse: a
yat
tu
paśyasi
no
brahman
vīraṇastambam
āśritān
yat
tu
paśyasi
no
brahman
vīraṇa-stambam
āśritān
/
Halfverse: c
eṣo
'smākaṃ
kulastamba
āsīt
svakulavardʰanaḥ
eṣo
_asmākaṃ
kulastamba
āsīt
svakula-vardʰanaḥ
/22/
ՙ
Verse: 23
Halfverse: a
yāni
paśyasi
vai
brahman
mūlānīhāsya
vīrudʰaḥ
yāni
paśyasi
vai
brahman
mūlāni
_iha
_asya
vīrudʰaḥ
/
Halfverse: c
ete
nastantavas
tāta
kālena
paribʰakṣitāḥ
ete
nastantavas
tāta
kālena
paribʰakṣitāḥ
/23/
Verse: 24
Halfverse: a
yat
tv
etat
paśyasi
brahman
mūlam
asyārdʰabʰakṣitam
yat
tv
etat
paśyasi
brahman
mūlam
asya
_ardʰabʰakṣitam/
Halfverse: c
tatra
lambāmahe
sarve
so
'py
ekas
tapa
āstʰitaḥ
tatra
lambāmahe
sarve
so
_apy
ekas
tapa\
āstʰitaḥ
/24/
Verse: 25
Halfverse: a
yam
ākʰuṃ
paśyasi
brahman
kāla
eṣa
mahābalaḥ
yam
ākʰuṃ
paśyasi
brahman
kāla\
eṣa
mahā-balaḥ
/
Halfverse: c
sa
taṃ
tapo
rataṃ
mandaṃ
śanaiḥ
kṣapayate
tudan
sa
taṃ
tapo
rataṃ
mandaṃ
śanaiḥ
kṣapayate
tudan
/
Halfverse: e
jaratkāruṃ
tapo
lubdʰaṃ
mandātmānam
acetasam
jaratkāruṃ
tapo
lubdʰaṃ
manda
_ātmānam
acetasam
/25/
Verse: 26
Halfverse: a
na
hi
nas
tat
tapas
tasya
tārayiṣyati
sattama
na
hi
nas
tat
tapas
tasya
tārayiṣyati
sattama
/
Halfverse: c
cʰinnamūlān
paribʰraṣṭān
kālopahatacetasaḥ
cʰinna-mūlān
paribʰraṣṭān
kāla
_upahata-cetasaḥ
/
Halfverse: e
narakapratiṣṭʰān
paśyāsmān
yatʰā
duṣkr̥tinas
tatʰā
naraka-pratiṣṭʰān
paśya
_asmān
yatʰā
duṣkr̥tinas
tatʰā
/26/
q
Verse: 27
Halfverse: a
asmāsu
patiteṣv
atra
saha
pūrvaiḥ
pitāmahaiḥ
asmāsu
patiteṣv
atra
saha
pūrvaiḥ
pitāmahaiḥ
/
Halfverse: c
cʰinnaḥ
kālena
so
'py
atra
gantā
vai
narakaṃ
tataḥ
cʰinnaḥ
kālena
so
_apy
atra
gantā
vai
narakaṃ
tataḥ
/27/
Verse: 28
Halfverse: a
tapo
vāpy
atʰavā
yajño
yac
cānyat
pāvanaṃ
mahat
tapo
vā
_apy
atʰavā
yajño
yac
ca
_anyat
pāvanaṃ
mahat
/
Halfverse: c
tat
sarvaṃ
na
samaṃ
tāta
saṃtatyeti
satāṃ
matam
tat
sarvaṃ
na
samaṃ
tāta
saṃtatyā
_iti
satāṃ
matam
/28/
Verse: 29
Halfverse: a
sa
tāta
dr̥ṣṭvā
brūyās
tvaṃ
jaratkāruṃ
tapasvinam
sa
tāta
dr̥ṣṭvā
brūyās
tvaṃ
jaratkāruṃ
tapasvinam
/
Halfverse: c
yatʰādr̥ṣṭam
idaṃ
cāsmai
tvayākʰyeyam
aśeṣataḥ
yatʰā-dr̥ṣṭam
idaṃ
ca
_asmai
tvayā
_ākʰyeyam
aśeṣataḥ
/29/
Verse: 30
Halfverse: a
yatʰā
dārān
prakuryāt
saputrāṃś
cotpādayed
yatʰā
yatʰā
dārān
prakuryāt
sa-putrāṃś
ca
_utpādayed
yatʰā
/
Halfverse: c
tatʰā
brahmaṃs
tvayā
vācyaḥ
so
'smākaṃ
nātʰavattayā
tatʰā
brahmaṃs
tvayā
vācyaḥ
so
_asmākaṃ
nātʰavattayā
/30/
(E)30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.