TITUS
Mahabharata
Part No. 41
Previous part

Chapter: 41 
Adhyāya 41


Verse: 1  {Sūta uvāca}
Halfverse: a    
etasminn eva kāle tu   jaratkārur mahātapāḥ
   
etasminn eva kāle tu   jaratkārur mahā-tapāḥ /
Halfverse: c    
cacāra pr̥tʰivīṃ kr̥tsnāṃ   yatrasāyaṃ gr̥ho muniḥ
   
cacāra pr̥tʰivīṃ kr̥tsnāṃ   yatra-sāyaṃ gr̥ho muniḥ /1/

Verse: 2 
Halfverse: a    
caran dīkṣāṃ mahātejā   duścarām akr̥tātmabʰiḥ
   
caran dīkṣāṃ mahā-tejā   duścarām akr̥ta_ātmabʰiḥ /
Halfverse: c    
tīrtʰeṣv āplavanaṃ kurvan   puṇyeṣu vicacāra ha
   
tīrtʰeṣv āplavanaṃ kurvan   puṇyeṣu vicacāra ha /2/

Verse: 3 
Halfverse: a    
vāyubʰakṣo nirāhāraḥ   śuṣyann ahar ahar muniḥ
   
vāyu-bʰakṣo nirāhāraḥ   śuṣyann ahar ahar muniḥ /
Halfverse: c    
sa dadarśa pitr̥̄n garte   lambamānān adʰomukʰān
   
sa dadarśa pitr̥̄n garte   lambamānān adʰo-mukʰān /3/

Verse: 4 
Halfverse: a    
ekatantv avaśiṣṭaṃ vai   vīraṇastambam āśritān
   
eka-tantv avaśiṣṭaṃ vai   vīraṇa-stambam āśritān /
Halfverse: c    
taṃ ca tantuṃ śanair ākʰum   ādadānaṃ bilāśrayam
   
taṃ ca tantuṃ śanair ākʰum   ādadānaṃ bila_āśrayam /4/

Verse: 5 
Halfverse: a    
nirāhārān kr̥śān dīnān   garte ''rtāṃs trāṇam iccʰataḥ {!}
   
nirāhārān kr̥śān dīnān   garte_ārtāṃs trāṇam iccʰataḥ / {!}
Halfverse: c    
upasr̥tya sa tān dīnān   dīnarūpo 'bʰyabʰāṣata
   
upasr̥tya sa tān dīnān   dīna-rūpo_abʰyabʰāṣata /5/

Verse: 6 
Halfverse: a    
ke bʰavanto 'valambante   vīraṇastambam āśritāḥ
   
ke bʰavanto_avalambante   vīraṇa-stambam āśritāḥ /
Halfverse: c    
durbalaṃ kʰāditair mūlair   ākʰunā bilavāsinā
   
durbalaṃ kʰāditair mūlair   ākʰunā bila-vāsinā /6/

Verse: 7 
Halfverse: a    
vīraṇastambake mūlaṃ   yad apy ekam iha stʰitam
   
vīraṇa-stambake mūlaṃ   yad apy ekam iha stʰitam /
Halfverse: c    
tad apy ayaṃ śanair ākʰur   ādatte daśanaiḥ śitaiḥ
   
tad apy ayaṃ śanair ākʰur   ādatte daśanaiḥ śitaiḥ /7/

Verse: 8 
Halfverse: a    
cʰetsyate 'lpāvaśiṣṭatvād   etad apy acirād iva
   
cʰetsyate_alpa_avaśiṣṭatvād   etad apy acirād iva /
Halfverse: c    
tataḥ stʰa patitāro 'tra   garte asminn adʰomukʰāḥ
   
tataḥ stʰa patitāro_atra   garte\ asminn adʰo-mukʰāḥ /8/ ՙ

Verse: 9 
Halfverse: a    
tato me duḥkʰam utpannaṃ   dr̥ṣṭvā yuṣmān adʰomukʰān
   
tato me duḥkʰam utpannaṃ   dr̥ṣṭvā yuṣmān adʰo-mukʰān /
Halfverse: c    
kr̥ccʰrām āpadam āpannān   priyaṃ kiṃ karavāṇi vaḥ
   
kr̥ccʰrām āpadam āpannān   priyaṃ kiṃ karavāṇi vaḥ /9/

Verse: 10 
Halfverse: a    
tapaso 'sya caturtʰena   tr̥tīyenāpi punaḥ
   
tapaso_asya caturtʰena   tr̥tīyena_api punaḥ /
Halfverse: c    
ardʰena vāpi nistartum   āpadaṃ brūta māciram
   
ardʰena _api nistartum   āpadaṃ brūta māciram /10/

Verse: 11 
Halfverse: a    
atʰavāpi samagreṇa   tarantu tapasā mama
   
atʰavā_api samagreṇa   tarantu tapasā mama /
Halfverse: c    
bʰavantaḥ sarva evāsmāt   kāmam evaṃ vidʰīyatām
   
bʰavantaḥ sarva\ eva_asmāt   kāmam evaṃ vidʰīyatām /11/

Verse: 12 
{Pitaraḥ ūcuḥ}
Halfverse: a    
r̥ddʰo bʰavān brahma cārī   yo nas trātum iheccʰati
   
r̥ddʰo bʰavān brahma cārī   yo nas trātum iha_iccʰati /
Halfverse: c    
na tu viprāgrya tapasā   śakyam etad vyapohitum
   
na tu vipra_agrya tapasā   śakyam etad vyapohitum /12/

Verse: 13 
Halfverse: a    
asti nas tāta tapasaḥ   pʰalaṃ pravadatāṃ vara
   
asti nas tāta tapasaḥ   pʰalaṃ pravadatāṃ vara /
Halfverse: c    
saṃtānaprakṣayād brahman   patāmo niraye 'śucau
   
saṃtāna-prakṣayād brahman   patāmo niraye_aśucau /13/

Verse: 14 
Halfverse: a    
lambatām iha nas tāta   na jñānaṃ pratibʰāti vai
   
lambatām iha nas tāta   na jñānaṃ pratibʰāti vai /
Halfverse: c    
yena tvāṃ nābʰijānīmo   loke vikʰyātapauruṣam
   
yena tvāṃ na_abʰijānīmo   loke vikʰyāta-pauruṣam /14/

Verse: 15 
Halfverse: a    
r̥ddʰo bʰavān mahābʰāgo   yo naḥ śocyān suduḥkʰitān
   
r̥ddʰo bʰavān mahā-bʰāgo   yo naḥ śocyān suduḥkʰitān /
Halfverse: c    
śocasy upetya kāruṇyāc   cʰr̥ṇu ye vai vayaṃ dvija
   
śocasy upetya kāruṇyāt   śr̥ṇu ye vai vayaṃ dvija /15/

Verse: 16 
Halfverse: a    
yāyāvarā nāma vayam   r̥ṣayaḥ saṃśitavratāḥ
   
yāyāvarā nāma vayam   r̥ṣayaḥ saṃśita-vratāḥ /
Halfverse: c    
lokāt puṇyād iha bʰraṣṭāḥ   saṃtānaprakṣayād vibʰo
   
lokāt puṇyād iha bʰraṣṭāḥ   saṃtāna-prakṣayād vibʰo /16/

Verse: 17 
Halfverse: a    
pranaṣṭaṃ nas tapaḥ puṇyaṃ   na hi nas tantur asti vai
   
pranaṣṭaṃ nas tapaḥ puṇyaṃ   na hi nas tantur asti vai /
Halfverse: c    
asti tv eko 'dya nas tantuḥ   so 'pi nāsti yatʰātatʰā
   
asti tv eko_adya nas tantuḥ   so_api na_asti yatʰā-tatʰā /17/

Verse: 18 
Halfverse: a    
mandabʰāgyo 'lpabʰāgyānāṃ   bandʰuḥ sa kʰila naḥ kule
   
manda-bʰāgyo_alpa-bʰāgyānāṃ   bandʰuḥ sa kʰila naḥ kule /
Halfverse: c    
jaratkārur iti kʰyāto   vedavedāṅgapāragaḥ
   
jaratkārur iti kʰyāto   veda-veda_aṅga-pāragaḥ /
Halfverse: e    
niyatātmā mahātmā ca   suvrataḥ sumahātapāḥ
   
niyata_ātmā mahātmā ca   suvrataḥ sumahā-tapāḥ /18/

Verse: 19 
Halfverse: a    
tena sma tapaso lobʰāt   kr̥ccʰram āpāditā vayam
   
tena sma tapaso lobʰāt   kr̥ccʰram āpāditā vayam /
Halfverse: c    
na tasya bʰāryā putro    bāndʰavo vāsti kaś cana
   
na tasya bʰāryā putro    bāndʰavo _asti kaścana /19/

Verse: 20 
Halfverse: a    
tasmāl lambāmahe garte   naṣṭasaṃjñā hy anātʰavat
   
tasmāl lambāmahe garte   naṣṭa-saṃjñā hy anātʰavat /
Halfverse: c    
sa vaktavyas tvayā dr̥ṣṭvā   asmākaṃ nātʰavattayā
   
sa vaktavyas tvayā dr̥ṣṭvā asmākaṃ nātʰavattayā /20/ ՙ

Verse: 21 
Halfverse: a    
pitaras te 'valambante   garte dīnā adʰomukʰāḥ
   
pitaras te_avalambante   garte dīnā\ adʰo-mukʰāḥ /
Halfverse: c    
sādʰu dārān kuruṣveti   prajāyasveti cābʰibʰo
   
sādʰu dārān kuruṣva_iti   prajāyasva_iti ca_abʰibʰo /
Halfverse: e    
kulatantur hi naḥ śiṣṭas   tvam evaikas tapodʰana
   
kula-tantur hi naḥ śiṣṭas   tvam eva_ekas tapo-dʰana /21/

Verse: 22 
Halfverse: a    
yat tu paśyasi no brahman   vīraṇastambam āśritān
   
yat tu paśyasi no brahman   vīraṇa-stambam āśritān /
Halfverse: c    
eṣo 'smākaṃ kulastamba   āsīt svakulavardʰanaḥ
   
eṣo_asmākaṃ kulastamba āsīt svakula-vardʰanaḥ /22/ ՙ

Verse: 23 
Halfverse: a    
yāni paśyasi vai brahman   mūlānīhāsya vīrudʰaḥ
   
yāni paśyasi vai brahman   mūlāni_iha_asya vīrudʰaḥ /
Halfverse: c    
ete nastantavas tāta   kālena paribʰakṣitāḥ
   
ete nastantavas tāta   kālena paribʰakṣitāḥ /23/

Verse: 24 
Halfverse: a    
yat tv etat paśyasi brahman   mūlam asyārdʰabʰakṣitam
   
yat tv etat paśyasi brahman   mūlam asya_ardʰabʰakṣitam/
Halfverse: c    
tatra lambāmahe sarve   so 'py ekas tapa āstʰitaḥ
   
tatra lambāmahe sarve   so_apy ekas tapa\ āstʰitaḥ /24/

Verse: 25 
Halfverse: a    
yam ākʰuṃ paśyasi brahman   kāla eṣa mahābalaḥ
   
yam ākʰuṃ paśyasi brahman   kāla\ eṣa mahā-balaḥ /
Halfverse: c    
sa taṃ tapo rataṃ mandaṃ   śanaiḥ kṣapayate tudan
   
sa taṃ tapo rataṃ mandaṃ   śanaiḥ kṣapayate tudan /
Halfverse: e    
jaratkāruṃ tapo lubdʰaṃ   mandātmānam acetasam
   
jaratkāruṃ tapo lubdʰaṃ   manda_ātmānam acetasam /25/

Verse: 26 
Halfverse: a    
na hi nas tat tapas tasya   tārayiṣyati sattama
   
na hi nas tat tapas tasya   tārayiṣyati sattama /
Halfverse: c    
cʰinnamūlān paribʰraṣṭān   kālopahatacetasaḥ
   
cʰinna-mūlān paribʰraṣṭān   kāla_upahata-cetasaḥ /
Halfverse: e    
narakapratiṣṭʰān paśyāsmān   yatʰā duṣkr̥tinas tatʰā
   
naraka-pratiṣṭʰān paśya_asmān   yatʰā duṣkr̥tinas tatʰā /26/ q

Verse: 27 
Halfverse: a    
asmāsu patiteṣv atra   saha pūrvaiḥ pitāmahaiḥ
   
asmāsu patiteṣv atra   saha pūrvaiḥ pitāmahaiḥ /
Halfverse: c    
cʰinnaḥ kālena so 'py atra   gantā vai narakaṃ tataḥ
   
cʰinnaḥ kālena so_apy atra   gantā vai narakaṃ tataḥ /27/

Verse: 28 
Halfverse: a    
tapo vāpy atʰavā yajño   yac cānyat pāvanaṃ mahat
   
tapo _apy atʰavā yajño   yac ca_anyat pāvanaṃ mahat /
Halfverse: c    
tat sarvaṃ na samaṃ tāta   saṃtatyeti satāṃ matam
   
tat sarvaṃ na samaṃ tāta   saṃtatyā_iti satāṃ matam /28/

Verse: 29 
Halfverse: a    
sa tāta dr̥ṣṭvā brūyās tvaṃ   jaratkāruṃ tapasvinam
   
sa tāta dr̥ṣṭvā brūyās tvaṃ   jaratkāruṃ tapasvinam /
Halfverse: c    
yatʰādr̥ṣṭam idaṃ cāsmai   tvayākʰyeyam aśeṣataḥ
   
yatʰā-dr̥ṣṭam idaṃ ca_asmai   tvayā_ākʰyeyam aśeṣataḥ /29/

Verse: 30 
Halfverse: a    
yatʰā dārān prakuryāt saputrāṃś   cotpādayed yatʰā
   
yatʰā dārān prakuryāt sa-putrāṃś   ca_utpādayed yatʰā /
Halfverse: c    
tatʰā brahmaṃs tvayā vācyaḥ   so 'smākaṃ nātʰavattayā
   
tatʰā brahmaṃs tvayā vācyaḥ   so_asmākaṃ nātʰavattayā /30/ (E)30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.