TITUS
Mahabharata
Part No. 42
Previous part

Chapter: 42 
Adhyāya 42


Verse: 1  {Sūta uvāca}
Halfverse: a    
etac cʰrutvā jaratkārur   duḥkʰaśokaparāyaṇaḥ
   
etat śrutvā jaratkārur   duḥkʰa-śoka-parāyaṇaḥ / ՙ
Halfverse: c    
uvāca svān pitr̥̄n duḥkʰād   bāṣpasaṃdigdʰayā girā
   
uvāca svān pitr̥̄n duḥkʰād   bāṣpa-saṃdigdʰayā girā /1/

Verse: 2 
Halfverse: a    
aham eva jaratkāruḥ   kilbiṣī bʰavatāṃ sutaḥ
   
aham eva jaratkāruḥ   kilbiṣī bʰavatāṃ sutaḥ /
Halfverse: c    
tad daṇḍaṃ dʰārayata me   duṣkr̥ter akr̥tātmanaḥ
   
tad daṇḍaṃ dʰārayata me   duṣkr̥ter akr̥ta_ātmanaḥ /2/

Verse: 3 
{Pitaraḥ ūcuḥ}
Halfverse: a    
putra diṣṭyāsi saṃprāpta   imaṃ deśaṃ yadr̥ccʰayā
   
putra diṣṭyā_asi saṃprāpta imaṃ deśaṃ yadr̥ccʰayā /
Halfverse: c    
kimartʰaṃ ca tvayā brahman   na kr̥to dārasaṃgrahaḥ
   
kim-artʰaṃ ca tvayā brahman   na kr̥to dāra-saṃgrahaḥ /3/

Verse: 4 
{Jaratkārur uvāca}
Halfverse: a    
mamāyaṃ pitaro nityaṃ   hr̥dy artʰaḥ parivartate
   
mama_ayaṃ pitaro nityaṃ   hr̥dy artʰaḥ parivartate /
Halfverse: c    
ūrdʰvaretāḥ śarīraṃ vai   prāpayeyam amutra vai
   
ūrdʰva-retāḥ śarīraṃ vai   prāpayeyam amutra vai /4/

Verse: 5 
Halfverse: a    
evaṃ dr̥ṣṭvā tu bʰavataḥ   śakuntān iva lambataḥ
   
evaṃ dr̥ṣṭvā tu bʰavataḥ   śakuntān iva lambataḥ /
Halfverse: c    
mayā nivartitā buddʰir   brahmacaryāt pitāmahāḥ
   
mayā nivartitā buddʰir   brahma-caryāt pitāmahāḥ /5/

Verse: 6 
Halfverse: a    
kariṣye vaḥ priyaṃ kāmaṃ   nivekṣye nātra saṃśayaḥ
   
kariṣye vaḥ priyaṃ kāmaṃ   nivekṣye na_atra saṃśayaḥ /
Halfverse: c    
sanāmnīṃ yady ahaṃ kanyām   upalapsye kadā cana
   
sanāmnīṃ yady ahaṃ kanyām   upalapsye kadācana /6/

Verse: 7 
Halfverse: a    
bʰaviṣyati ca cid   bʰaikṣavat svayam udyatā
   
bʰaviṣyati ca kācid   bʰaikṣavat svayam udyatā /
Halfverse: c    
pratigrahītā tām asmi   na bʰareyaṃ ca yām aham
   
pratigrahītā tām asmi   na bʰareyaṃ ca yām aham /7/

Verse: 8 
Halfverse: a    
evaṃvidʰam ahaṃ kuryāṃ   niveśaṃ prāpnuyāṃ yadi
   
evaṃ-vidʰam ahaṃ kuryāṃ   niveśaṃ prāpnuyāṃ yadi /
Halfverse: c    
anyatʰā na kariṣye tu   satyam etat pitāmahāḥ
   
anyatʰā na kariṣye tu   satyam etat pitāmahāḥ /8/

Verse: 9 
{Sūta uvāca}
Halfverse: a    
evam uktvā tu sa pitr̥̄ṃś   cacāra pr̥tʰivīṃ muniḥ
   
evam uktvā tu sa pitr̥̄ṃś   cacāra pr̥tʰivīṃ muniḥ /
Halfverse: c    
na ca sma labʰate bʰāryāṃ   vr̥ddʰo 'yam iti śaunaka
   
na ca sma labʰate bʰāryāṃ   vr̥ddʰo_ayam iti śaunaka /9/

Verse: 10 
Halfverse: a    
yadā nirvedam āpannaḥ   pitr̥bʰiś coditas tatʰā
   
yadā nirvedam āpannaḥ   pitr̥bʰiś coditas tatʰā /
Halfverse: c    
tadāraṇyaṃ sa gatvoccaiś   cukrośa bʰr̥śaduḥkʰitaḥ
   
tadā_araṇyaṃ sa gatvā_uccaiś   cukrośa bʰr̥śa-duḥkʰitaḥ /10/

Verse: 11 
Halfverse: a    
yāni bʰūtāni santīha   stʰāvarāṇi carāṇi ca
   
yāni bʰūtāni santi_iha   stʰāvarāṇi carāṇi ca /
Halfverse: c    
antarhitāni yāni   tāni śr̥ṇvantu me vacaḥ
   
antar-hitāni yāni   tāni śr̥ṇvantu me vacaḥ /11/

Verse: 12 
Halfverse: a    
ugre tapasi vartantaṃ   pitaraś codayanti mām
   
ugre tapasi vartantaṃ   pitaraś codayanti mām /
Halfverse: c    
niviśasveti duḥkʰārtās   teṣāṃ priyacikīrṣayā
   
niviśasva_iti duḥkʰa_ārtās   teṣāṃ priya-cikīrṣayā /12/

Verse: 13 
Halfverse: a    
niveśārtʰy akʰilāṃ bʰūmiṃ   kanyā bʰaikṣaṃ carāmi bʰoḥ
   
niveśa_artʰy akʰilāṃ bʰūmiṃ   kanyā bʰaikṣaṃ carāmi bʰoḥ / ՙ
Halfverse: c    
daridro duḥkʰaśīlaś ca   pitr̥bʰiḥ saṃniyojitaḥ
   
daridro duḥkʰa-śīlaś ca   pitr̥bʰiḥ saṃniyojitaḥ /13/

Verse: 14 
Halfverse: a    
yasya kanyāsti bʰūtasya   ye mayeha prakīrtitāḥ
   
yasya kanyā_asti bʰūtasya   ye mayā_iha prakīrtitāḥ /
Halfverse: c    
te me kanyāṃ prayaccʰantu   carataḥ sarvatodiśam
   
te me kanyāṃ prayaccʰantu   carataḥ sarvato-diśam /14/

Verse: 15 
Halfverse: a    
mama kanyā sanāmnī    bʰaikṣavac codyatā bʰavet
   
mama kanyā sanāmnī    bʰaikṣavac codyatā bʰavet / [ca_udyatā?]
Halfverse: c    
bʰareyaṃ caiva yāṃ nāhaṃ   tāṃ me kanyāṃ prayaccʰata
   
bʰareyaṃ caiva yāṃ na_ahaṃ   tāṃ me kanyāṃ prayaccʰata /15/

Verse: 16 
Halfverse: a    
tatas te pannagā ye vai   jaratkārau samāhitāḥ
   
tatas te pannagā ye vai   jaratkārau samāhitāḥ /
Halfverse: c    
tām ādāya pravr̥ttiṃ te   vāsukeḥ pratyavedayan
   
tām ādāya pravr̥ttiṃ te   vāsukeḥ pratyavedayan /16/

Verse: 17 
Halfverse: a    
teṣāṃ śrutvā sa nāgendraḥ   kanyāṃ tāṃ samalaṃkr̥tām
   
teṣāṃ śrutvā sa nāga_indraḥ   kanyāṃ tāṃ samalaṃkr̥tām /
Halfverse: c    
pragr̥hyāraṇyam agamat   samīpaṃ tasya pannagaḥ
   
pragr̥hya_araṇyam agamat   samīpaṃ tasya pannagaḥ /17/

Verse: 18 
Halfverse: a    
tatra tāṃ bʰaikṣavat kanyāṃ   prādāt tasmai mahātmane
   
tatra tāṃ bʰaikṣavat kanyāṃ   prādāt tasmai mahātmane /
Halfverse: c    
nāgendro vāsukir brahman   na sa tāṃ pratyagr̥hṇata
   
nāga_indro vāsukir brahman   na sa tāṃ pratyagr̥hṇata /18/

Verse: 19 
Halfverse: a    
asanāmeti vai matvā   bʰaraṇe cāvicārite
   
asanāmā_iti vai matvā   bʰaraṇe ca_avicārite /
Halfverse: c    
mokṣabʰāve stʰitaś cāpi   dvandvī bʰūtaḥ parigrahe
   
mokṣa-bʰāve stʰitaś ca_api   dvandvī bʰūtaḥ parigrahe /19/

Verse: 20 
Halfverse: a    
tato nāma sa kanyāyāḥ   papraccʰa bʰr̥gunaṅgana
   
tato nāma sa kanyāyāḥ   papraccʰa bʰr̥gu-naṅgana /
Halfverse: c    
vāsuke bʰaraṇaṃ cāsyā   na kuryām ity uvāca ha
   
vāsuke bʰaraṇaṃ ca_asyā   na kuryām ity uvāca ha /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.