TITUS
Mahabharata
Part No. 42
Chapter: 42
Adhyāya
42
Verse: 1
{Sūta
uvāca}
Halfverse: a
etac
cʰrutvā
jaratkārur
duḥkʰaśokaparāyaṇaḥ
etat
śrutvā
jaratkārur
duḥkʰa-śoka-parāyaṇaḥ
/
ՙ
Halfverse: c
uvāca
svān
pitr̥̄n
duḥkʰād
bāṣpasaṃdigdʰayā
girā
uvāca
svān
pitr̥̄n
duḥkʰād
bāṣpa-saṃdigdʰayā
girā
/1/
Verse: 2
Halfverse: a
aham
eva
jaratkāruḥ
kilbiṣī
bʰavatāṃ
sutaḥ
aham
eva
jaratkāruḥ
kilbiṣī
bʰavatāṃ
sutaḥ
/
Halfverse: c
tad
daṇḍaṃ
dʰārayata
me
duṣkr̥ter
akr̥tātmanaḥ
tad
daṇḍaṃ
dʰārayata
me
duṣkr̥ter
akr̥ta
_ātmanaḥ
/2/
Verse: 3
{Pitaraḥ
ūcuḥ}
Halfverse: a
putra
diṣṭyāsi
saṃprāpta
imaṃ
deśaṃ
yadr̥ccʰayā
putra
diṣṭyā
_asi
saṃprāpta
imaṃ
deśaṃ
yadr̥ccʰayā
/
Halfverse: c
kimartʰaṃ
ca
tvayā
brahman
na
kr̥to
dārasaṃgrahaḥ
kim-artʰaṃ
ca
tvayā
brahman
na
kr̥to
dāra-saṃgrahaḥ
/3/
Verse: 4
{Jaratkārur
uvāca}
Halfverse: a
mamāyaṃ
pitaro
nityaṃ
hr̥dy
artʰaḥ
parivartate
mama
_ayaṃ
pitaro
nityaṃ
hr̥dy
artʰaḥ
parivartate
/
Halfverse: c
ūrdʰvaretāḥ
śarīraṃ
vai
prāpayeyam
amutra
vai
ūrdʰva-retāḥ
śarīraṃ
vai
prāpayeyam
amutra
vai
/4/
Verse: 5
Halfverse: a
evaṃ
dr̥ṣṭvā
tu
bʰavataḥ
śakuntān
iva
lambataḥ
evaṃ
dr̥ṣṭvā
tu
bʰavataḥ
śakuntān
iva
lambataḥ
/
Halfverse: c
mayā
nivartitā
buddʰir
brahmacaryāt
pitāmahāḥ
mayā
nivartitā
buddʰir
brahma-caryāt
pitāmahāḥ
/5/
Verse: 6
Halfverse: a
kariṣye
vaḥ
priyaṃ
kāmaṃ
nivekṣye
nātra
saṃśayaḥ
kariṣye
vaḥ
priyaṃ
kāmaṃ
nivekṣye
na
_atra
saṃśayaḥ
/
Halfverse: c
sanāmnīṃ
yady
ahaṃ
kanyām
upalapsye
kadā
cana
sanāmnīṃ
yady
ahaṃ
kanyām
upalapsye
kadācana
/6/
Verse: 7
Halfverse: a
bʰaviṣyati
ca
yā
kā
cid
bʰaikṣavat
svayam
udyatā
bʰaviṣyati
ca
yā
kācid
bʰaikṣavat
svayam
udyatā
/
Halfverse: c
pratigrahītā
tām
asmi
na
bʰareyaṃ
ca
yām
aham
pratigrahītā
tām
asmi
na
bʰareyaṃ
ca
yām
aham
/7/
Verse: 8
Halfverse: a
evaṃvidʰam
ahaṃ
kuryāṃ
niveśaṃ
prāpnuyāṃ
yadi
evaṃ-vidʰam
ahaṃ
kuryāṃ
niveśaṃ
prāpnuyāṃ
yadi
/
Halfverse: c
anyatʰā
na
kariṣye
tu
satyam
etat
pitāmahāḥ
anyatʰā
na
kariṣye
tu
satyam
etat
pitāmahāḥ
/8/
Verse: 9
{Sūta
uvāca}
Halfverse: a
evam
uktvā
tu
sa
pitr̥̄ṃś
cacāra
pr̥tʰivīṃ
muniḥ
evam
uktvā
tu
sa
pitr̥̄ṃś
cacāra
pr̥tʰivīṃ
muniḥ
/
Halfverse: c
na
ca
sma
labʰate
bʰāryāṃ
vr̥ddʰo
'yam
iti
śaunaka
na
ca
sma
labʰate
bʰāryāṃ
vr̥ddʰo
_ayam
iti
śaunaka
/9/
Verse: 10
Halfverse: a
yadā
nirvedam
āpannaḥ
pitr̥bʰiś
coditas
tatʰā
yadā
nirvedam
āpannaḥ
pitr̥bʰiś
coditas
tatʰā
/
Halfverse: c
tadāraṇyaṃ
sa
gatvoccaiś
cukrośa
bʰr̥śaduḥkʰitaḥ
tadā
_araṇyaṃ
sa
gatvā
_uccaiś
cukrośa
bʰr̥śa-duḥkʰitaḥ
/10/
Verse: 11
Halfverse: a
yāni
bʰūtāni
santīha
stʰāvarāṇi
carāṇi
ca
yāni
bʰūtāni
santi
_iha
stʰāvarāṇi
carāṇi
ca
/
Halfverse: c
antarhitāni
vā
yāni
tāni
śr̥ṇvantu
me
vacaḥ
antar-hitāni
vā
yāni
tāni
śr̥ṇvantu
me
vacaḥ
/11/
Verse: 12
Halfverse: a
ugre
tapasi
vartantaṃ
pitaraś
codayanti
mām
ugre
tapasi
vartantaṃ
pitaraś
codayanti
mām
/
Halfverse: c
niviśasveti
duḥkʰārtās
teṣāṃ
priyacikīrṣayā
niviśasva
_iti
duḥkʰa
_ārtās
teṣāṃ
priya-cikīrṣayā
/12/
Verse: 13
Halfverse: a
niveśārtʰy
akʰilāṃ
bʰūmiṃ
kanyā
bʰaikṣaṃ
carāmi
bʰoḥ
niveśa
_artʰy
akʰilāṃ
bʰūmiṃ
kanyā
bʰaikṣaṃ
carāmi
bʰoḥ
/
ՙ
Halfverse: c
daridro
duḥkʰaśīlaś
ca
pitr̥bʰiḥ
saṃniyojitaḥ
daridro
duḥkʰa-śīlaś
ca
pitr̥bʰiḥ
saṃniyojitaḥ
/13/
Verse: 14
Halfverse: a
yasya
kanyāsti
bʰūtasya
ye
mayeha
prakīrtitāḥ
yasya
kanyā
_asti
bʰūtasya
ye
mayā
_iha
prakīrtitāḥ
/
Halfverse: c
te
me
kanyāṃ
prayaccʰantu
carataḥ
sarvatodiśam
te
me
kanyāṃ
prayaccʰantu
carataḥ
sarvato-diśam
/14/
Verse: 15
Halfverse: a
mama
kanyā
sanāmnī
yā
bʰaikṣavac
codyatā
bʰavet
mama
kanyā
sanāmnī
yā
bʰaikṣavac
codyatā
bʰavet
/
[ca
_udyatā
?]
Halfverse: c
bʰareyaṃ
caiva
yāṃ
nāhaṃ
tāṃ
me
kanyāṃ
prayaccʰata
bʰareyaṃ
caiva
yāṃ
na
_ahaṃ
tāṃ
me
kanyāṃ
prayaccʰata
/15/
Verse: 16
Halfverse: a
tatas
te
pannagā
ye
vai
jaratkārau
samāhitāḥ
tatas
te
pannagā
ye
vai
jaratkārau
samāhitāḥ
/
Halfverse: c
tām
ādāya
pravr̥ttiṃ
te
vāsukeḥ
pratyavedayan
tām
ādāya
pravr̥ttiṃ
te
vāsukeḥ
pratyavedayan
/16/
Verse: 17
Halfverse: a
teṣāṃ
śrutvā
sa
nāgendraḥ
kanyāṃ
tāṃ
samalaṃkr̥tām
teṣāṃ
śrutvā
sa
nāga
_indraḥ
kanyāṃ
tāṃ
samalaṃkr̥tām
/
Halfverse: c
pragr̥hyāraṇyam
agamat
samīpaṃ
tasya
pannagaḥ
pragr̥hya
_araṇyam
agamat
samīpaṃ
tasya
pannagaḥ
/17/
Verse: 18
Halfverse: a
tatra
tāṃ
bʰaikṣavat
kanyāṃ
prādāt
tasmai
mahātmane
tatra
tāṃ
bʰaikṣavat
kanyāṃ
prādāt
tasmai
mahātmane
/
Halfverse: c
nāgendro
vāsukir
brahman
na
sa
tāṃ
pratyagr̥hṇata
nāga
_indro
vāsukir
brahman
na
sa
tāṃ
pratyagr̥hṇata
/18/
Verse: 19
Halfverse: a
asanāmeti
vai
matvā
bʰaraṇe
cāvicārite
asanāmā
_iti
vai
matvā
bʰaraṇe
ca
_avicārite
/
Halfverse: c
mokṣabʰāve
stʰitaś
cāpi
dvandvī
bʰūtaḥ
parigrahe
mokṣa-bʰāve
stʰitaś
ca
_api
dvandvī
bʰūtaḥ
parigrahe
/19/
Verse: 20
Halfverse: a
tato
nāma
sa
kanyāyāḥ
papraccʰa
bʰr̥gunaṅgana
tato
nāma
sa
kanyāyāḥ
papraccʰa
bʰr̥gu-naṅgana
/
Halfverse: c
vāsuke
bʰaraṇaṃ
cāsyā
na
kuryām
ity
uvāca
ha
vāsuke
bʰaraṇaṃ
ca
_asyā
na
kuryām
ity
uvāca
ha
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.