TITUS
Mahabharata
Part No. 43
Previous part

Chapter: 43 
Adhyāya 43


Verse: 1  {Sūta uvāca}
Halfverse: a    
vāsukis tv abravīd vākyaṃ   jaratkārum r̥ṣiṃ tadā
   
vāsukis tv abravīd vākyaṃ   jaratkārum r̥ṣiṃ tadā /
Halfverse: c    
sanāmā tava kanyeyaṃ   svasā me tapasānvitā
   
sanāmā tava kanyā_iyaṃ   svasā me tapasā_anvitā /1/

Verse: 2 
Halfverse: a    
bʰariṣyāmi ca te bʰāryāṃ   pratīccʰemāṃ dvijottama
   
bʰariṣyāmi ca te bʰāryāṃ   pratīccʰa_imāṃ dvija_uttama /
Halfverse: c    
rakṣaṇaṃ ca kariṣye 'syāḥ   sarvaśaktyā tapodʰana
   
rakṣaṇaṃ ca kariṣye_asyāḥ   sarva-śaktyā tapo-dʰana /2/

Verse: 3 
Halfverse: a    
pratiśrute tu nāgena   bʰariṣye bʰaginīm iti
   
pratiśrute tu nāgena   bʰariṣye bʰaginīm iti /
Halfverse: c    
jaratkārus tadā veśma   bʰujagasya jagāma ha
   
jaratkārus tadā veśma   bʰujagasya jagāma ha /3/

Verse: 4 
Halfverse: a    
tatra mantravidāṃ śreṣṭʰas   tapovr̥ddʰo mahāvrataḥ
   
tatra mantravidāṃ śreṣṭʰas   tapo-vr̥ddʰo mahā-vrataḥ /
Halfverse: c    
jagrāha pāṇiṃ dʰarmātmā   vidʰimantrapuraskr̥tam
   
jagrāha pāṇiṃ dʰarma_ātmā   vidʰi-mantra-puraskr̥tam /4/

Verse: 5 
Halfverse: a    
tato vāsagr̥haṃ śubʰraṃ   pannagendrasya saṃmatam
   
tato vāsa-gr̥haṃ śubʰraṃ   pannaga_indrasya saṃmatam /
Halfverse: c    
jagāma bʰāryām ādāya   stūyamāno maharṣibʰiḥ
   
jagāma bʰāryām ādāya   stūyamāno maharṣibʰiḥ /5/

Verse: 6 
Halfverse: a    
śayanaṃ tatra vai kl̥ptaṃ spardʰyāstaraṇa   saṃvr̥tam
   
śayanaṃ tatra vai kl̥ptaṃ spardʰya_āstaraṇa   saṃvr̥tam /
Halfverse: c    
tatra bʰāryā sahāyaḥ sa   jaratkārur uvāsa ha
   
tatra bʰāryā sahāyaḥ sa   jaratkārur uvāsa ha /6/

Verse: 7 
Halfverse: a    
sa tatra samayaṃ cakre   bʰāryayā saha sattamaḥ
   
sa tatra samayaṃ cakre   bʰāryayā saha sattamaḥ /
Halfverse: c    
vipriyaṃ me na kartavyaṃ   na ca vācyaṃ kadā cana
   
vipriyaṃ me na kartavyaṃ   na ca vācyaṃ kadācana /7/

Verse: 8 
Halfverse: a    
tyajeyam apriye hi tvāṃ   kr̥te vāsaṃ ca te gr̥he
   
tyajeyam apriye hi tvāṃ   kr̥te vāsaṃ ca te gr̥he /
Halfverse: c    
etad gr̥hāṇa vacanaṃ   mayā yat samudīritam
   
etad gr̥hāṇa vacanaṃ   mayā yat samudīritam /8/

Verse: 9 
Halfverse: a    
tataḥ paramasaṃvignā   svasā nāgapates tu
   
tataḥ parama-saṃvignā   svasā nāga-pates tu /
Halfverse: c    
atiduḥkʰānvitā vācaṃ   tam uvācaivam astv iti
   
atiduḥkʰa_anvitā vācaṃ   tam uvāca_evam astv iti /9/

Verse: 10 
Halfverse: a    
tatʰaiva ca bʰartāraṃ   duḥkʰaśīlam upācarat
   
tatʰaiva ca bʰartāraṃ   duḥkʰa-śīlam upācarat /
Halfverse: c    
upāyaiḥ śvetakākīyaiḥ   priyakāmā yaśasvinī
   
upāyaiḥ śveta-kākīyaiḥ   priya-kāmā yaśasvinī /10/

Verse: 11 
Halfverse: a    
r̥tukāle tataḥ snātā   kadā cid vāsukeḥ svasā
   
r̥tu-kāle tataḥ snātā   kadācid vāsukeḥ svasā /
Halfverse: c    
bʰartāraṃ taṃ yatʰānyāyam   upatastʰe mahāmunim
   
bʰartāraṃ taṃ yatʰā-nyāyam   upatastʰe mahā-munim /11/

Verse: 12 
Halfverse: a    
tatra tasyāḥ samabʰavad   garbʰo jvalanasaṃnibʰaḥ
   
tatra tasyāḥ samabʰavad   garbʰo jvalana-saṃnibʰaḥ /
Halfverse: c    
atīva tapasā yukto   vaiśvānarasamadyutiḥ
   
atīva tapasā yukto   vaiśvānara-sama-dyutiḥ /
Halfverse: e    
śuklapakṣe yatʰā somo   vyavardʰata tatʰaiva saḥ
   
śukla-pakṣe yatʰā somo   vyavardʰata tatʰaiva saḥ /12/

Verse: 13 
Halfverse: a    
tataḥ katipayāhasya   jaratkārur mahātapāḥ
   
tataḥ katipaya_ahasya   jaratkārur mahā-tapāḥ /
Halfverse: c    
utsaṅge 'syāḥ śiraḥ kr̥tvā   suṣvāpa parikʰinnavat
   
utsaṅge_asyāḥ śiraḥ kr̥tvā   suṣvāpa parikʰinnavat /13/

Verse: 14 
Halfverse: a    
tasmiṃś ca supte viprendre   savitāstam iyād girim
   
tasmiṃś ca supte vipra_indre   savitā_astam iyād girim /
Halfverse: c    
ahnaḥ parikṣaye brahmaṃs   tataḥ sācintayat tadā
   
ahnaḥ parikṣaye brahmaṃs   tataḥ _acintayat tadā /
Halfverse: e    
vāsuker bʰaginī bʰītā   dʰarmalopān manasvinī
   
vāsuker bʰaginī bʰītā   dʰarma-lopān manasvinī /14/

Verse: 15 
Halfverse: a    
kiṃ nu me sukr̥taṃ bʰūyād   bʰartur uttʰāpanaṃ na
   
kiṃ nu me sukr̥taṃ bʰūyād   bʰartur uttʰāpanaṃ na /
Halfverse: c    
duḥkʰaśīlo hi dʰarmātmā   katʰaṃ nāsyāparādʰnuyām
   
duḥkʰa-śīlo hi dʰarma_ātmā   katʰaṃ na_asya_aparādʰnuyām /15/

Verse: 16 
Halfverse: a    
kopo dʰarmaśīlasya   dʰarmalopo 'tʰavā punaḥ
   
kopo dʰarma-śīlasya   dʰarma-lopo_atʰavā punaḥ /
Halfverse: c    
dʰarmalopo garīyān vai   syād atrety akaron manaḥ
   
dʰarma-lopo garīyān vai   syād atra_ity akaron manaḥ /16/

Verse: 17 
Halfverse: a    
uttʰāpayiṣye yady enaṃ   dʰruvaṃ kopaṃ kariṣyati
   
uttʰāpayiṣye yady enaṃ   dʰruvaṃ kopaṃ kariṣyati /
Halfverse: c    
dʰarmalopo bʰaved asya   saṃdʰyātikramaṇe dʰruvam
   
dʰarma-lopo bʰaved asya   saṃdʰyā_atikramaṇe dʰruvam /17/

Verse: 18 
Halfverse: a    
iti niścitya manasā   jaratkārur bʰujaṃgamā
   
iti niścitya manasā   jaratkārur bʰujaṃgamā /
Halfverse: c    
tam r̥ṣiṃ dīptatapasaṃ   śayānam analopamam
   
tam r̥ṣiṃ dīpta-tapasaṃ   śayānam anala_upamam /
Halfverse: e    
uvācedaṃ vacaḥ ślakṣṇaṃ   tato madʰurabʰāṣiṇī
   
uvāca_idaṃ vacaḥ ślakṣṇaṃ   tato madʰura-bʰāṣiṇī /18/

Verse: 19 
Halfverse: a    
uttiṣṭʰa tvaṃ mahābʰāga   sūryo 'stam upagaccʰati
   
uttiṣṭʰa tvaṃ mahā-bʰāga   sūryo_astam upagaccʰati /
Halfverse: c    
saṃdʰyām upāssva bʰagavann   apaḥ spr̥ṣṭvā yatavrataḥ
   
saṃdʰyām upāssva bʰagavann   apaḥ spr̥ṣṭvā yata-vrataḥ /19/

Verse: 20 
Halfverse: a    
prāduṣkr̥tāgnihotro 'yaṃ   muhūrto ramyadāruṇaḥ
   
prāduṣ-kr̥ta_agni-hotro_ayaṃ   muhūrto ramya-dāruṇaḥ /
Halfverse: c    
saṃdʰyā pravartate ceyaṃ   paścimāyāṃ diśi prabʰo
   
saṃdʰyā pravartate ca_iyaṃ   paścimāyāṃ diśi prabʰo /20/

Verse: 21 
Halfverse: a    
evam uktaḥ sa bʰagavāñ   jaratkārur mahātapāḥ
   
evam uktaḥ sa bʰagavān   jaratkārur mahā-tapāḥ /
Halfverse: c    
bʰāryāṃ praspʰuramāṇauṣṭʰa   idaṃ vacanam abravīt
   
bʰāryāṃ praspʰuramāṇa_oṣṭʰa idaṃ vacanam abravīt /21/

Verse: 22 
Halfverse: a    
avamānaḥ prayukto 'yaṃ   tvayā mama bʰujaṃgame
   
avamānaḥ prayukto_ayaṃ   tvayā mama bʰujaṃgame /
Halfverse: c    
samīpe te na vatsyāmi   gamiṣyāmi yatʰāgatam
   
samīpe te na vatsyāmi   gamiṣyāmi yatʰā-gatam /22/

Verse: 23 
Halfverse: a    
na hi tejo 'sti vāmoru   mayi supte vibʰāvasoḥ
   
na hi tejo_asti vāma_ūru   mayi supte vibʰāvasoḥ /
Halfverse: c    
astaṃ gantuṃ yatʰākālam   iti me hr̥di vartate
   
astaṃ gantuṃ yatʰā-kālam   iti me hr̥di vartate /23/

Verse: 24 
Halfverse: a    
na cāpy avamatasyeha   vastuṃ roceta kasya cit
   
na ca_apy avamatasya_iha   vastuṃ roceta kasyacit /
Halfverse: c    
kiṃ punar dʰarmaśīlasya   mama madvidʰasya
   
kiṃ punar dʰarma-śīlasya   mama madvidʰasya /24/

Verse: 25 
Halfverse: a    
evam uktā jaratkārur   bʰartrā hr̥dayakampanam
   
evam uktā jaratkārur   bʰartrā hr̥daya-kampanam /
Halfverse: c    
abravīd bʰaginī tatra   vāsukeḥ saṃniveśane
   
abravīd bʰaginī tatra   vāsukeḥ saṃniveśane /25/

Verse: 26 
Halfverse: a    
nāvamānāt kr̥tavatī   tavāhaṃ pratibodʰanam
   
na_avamānāt kr̥tavatī   tava_ahaṃ pratibodʰanam /
Halfverse: c    
dʰarmalopo na te vipra   syād ity etat kr̥taṃ mayā
   
dʰarma-lopo na te vipra   syād ity etat kr̥taṃ mayā /26/

Verse: 27 
Halfverse: a    
uvāca bʰāryām ity ukto   jaratkārur mahātapāḥ
   
uvāca bʰāryām ity ukto   jaratkārur mahā-tapāḥ /
Halfverse: c    
r̥ṣiḥ kopasamāviṣṭas   tyaktukāmo bʰujaṃgamām
   
r̥ṣiḥ kopa-samāviṣṭas   tyaktu-kāmo bʰujaṃgamām /27/

Verse: 28 
Halfverse: a    
na me vāg anr̥taṃ prāha   gamiṣye 'haṃ bʰujaṃgame
   
na me vāg anr̥taṃ prāha   gamiṣye_ahaṃ bʰujaṃgame /
Halfverse: c    
samayo hy eṣa me pūrvaṃ   tvayā saha mitʰaḥ kr̥taḥ
   
samayo hy eṣa me pūrvaṃ   tvayā saha mitʰaḥ kr̥taḥ /28/

Verse: 29 
Halfverse: a    
sukʰam asmy uṣito bʰadre   brūyās tvaṃ bʰrātaraṃ śubʰe
   
sukʰam asmy uṣito bʰadre   brūyās tvaṃ bʰrātaraṃ śubʰe /
Halfverse: c    
ito mayi gate bʰīru   gataḥ sa bʰagavān iti
   
ito mayi gate bʰīru   gataḥ sa bʰagavān iti /
Halfverse: e    
tvaṃ cāpi mayi niṣkrānte   na śokaṃ kartum arhasi
   
tvaṃ ca_api mayi niṣkrānte   na śokaṃ kartum arhasi /29/

Verse: 30 
Halfverse: a    
ity uktā sānavadyāṅgī   pratyuvāca patiṃ tadā
   
ity uktā _anavadya_aṅgī   pratyuvāca patiṃ tadā /
Halfverse: c    
jaratkāruṃ jaratkāruś   cintāśokaparāyaṇā
   
jaratkāruṃ jaratkāruś   cintā-śoka-parāyaṇā /30/ ՙ

Verse: 31 
Halfverse: a    
bāṣpagadgadayā vācā   mukʰena pariśuṣyatā
   
bāṣpa-gadgadayā vācā   mukʰena pariśuṣyatā /
Halfverse: c    
kr̥tāñjalir varārohā   paryaśrunayanā tataḥ
   
kr̥ta_añjalir vara_ārohā   paryaśru-nayanā tataḥ /
Halfverse: e    
dʰairyam ālambya vāmorur   hr̥dayena pravepatā
   
dʰairyam ālambya vāma_ūrur   hr̥dayena pravepatā /31/

Verse: 32 
Halfverse: a    
na mām arhasi dʰarmajña   parityaktum anāgasam
   
na mām arhasi dʰarmajña   parityaktum anāgasam /
Halfverse: c    
dʰarme stʰitāṃ stʰito dʰarme   sadā priyahite ratām
   
dʰarme stʰitāṃ stʰito dʰarme   sadā priya-hite ratām /32/

Verse: 33 
Halfverse: a    
pradāne kāraṇaṃ yac ca   mama tubʰyaṃ dvijottama
   
pradāne kāraṇaṃ yac ca   mama tubʰyaṃ dvija_uttama /
Halfverse: c    
tad alabdʰavatīṃ mandāṃ   kiṃ māṃ vakṣyati vāsukʰiḥ
   
tad alabdʰavatīṃ mandāṃ   kiṃ māṃ vakṣyati vāsukʰiḥ /33/

Verse: 34 
Halfverse: a    
mātr̥śāpābʰibʰūtānāṃ   jñātīnāṃ mama sattama
   
mātr̥-śāpa_abʰibʰūtānāṃ   jñātīnāṃ mama sattama /
Halfverse: c    
apatyam īpṣitaṃ tvattas   tac ca tāvan na dr̥śyate
   
apatyam īpṣitaṃ tvattas   tac ca tāvan na dr̥śyate /34/

Verse: 35 
Halfverse: a    
tvatto hy apatyalābʰena   jñātīnāṃ me śivaṃ bʰavet
   
tvatto hy apatya-lābʰena   jñātīnāṃ me śivaṃ bʰavet /
Halfverse: c    
saṃprayogo bʰaven nāyaṃ   mama mogʰas tvayā dvija
   
saṃprayogo bʰaven na_ayaṃ   mama mogʰas tvayā dvija /35/

Verse: 36 
Halfverse: a    
jñātīnāṃ hitam iccʰantī   bʰagavaṃs tvāṃ prasādaye
   
jñātīnāṃ hitam iccʰantī   bʰagavaṃs tvāṃ prasādaye /
Halfverse: c    
imam avyaktarūpaṃ me   garbʰam ādʰāya sattama
   
imam avyakta-rūpaṃ me   garbʰam ādʰāya sattama /
Halfverse: e    
katʰaṃ tyaktvā mahātmā san   gantum iccʰasy anāgasam
   
katʰaṃ tyaktvā mahātmā san   gantum iccʰasy anāgasam /36/

Verse: 37 
Halfverse: a    
evam uktas tu sa munir   bʰāryāṃ vacanam abravīt
   
evam uktas tu sa munir   bʰāryāṃ vacanam abravīt /
Halfverse: c    
yady uktam anurūpaṃ ca   jaratkārus tapodʰanaḥ
   
yady uktam anurūpaṃ ca   jaratkārus tapo-dʰanaḥ /37/

Verse: 38 
Halfverse: a    
asty eṣa garbʰaḥ subʰage   tava vaiśvānaropamaḥ
   
asty eṣa garbʰaḥ subʰage   tava vaiśvānara_upamaḥ /
Halfverse: c    
r̥ṣiḥ paramadʰarmātmā   vedavedāṅgapāragaḥ
   
r̥ṣiḥ parama-dʰarma_ātmā   veda-veda_aṅga-pāragaḥ /38/

Verse: 39 
Halfverse: a    
evam uktvā sa dʰarmātmā   jaratkārur mahān r̥ṣiḥ
   
evam uktvā sa dʰarma_ātmā   jaratkārur mahān r̥ṣiḥ /
Halfverse: c    
ugrāya tapase bʰūyo   jagāma kr̥taniścayaḥ
   
ugrāya tapase bʰūyo   jagāma kr̥ta-niścayaḥ /39/ (E)39



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.