TITUS
Mahabharata
Part No. 43
Chapter: 43
Adhyāya
43
Verse: 1
{Sūta
uvāca}
Halfverse: a
vāsukis
tv
abravīd
vākyaṃ
jaratkārum
r̥ṣiṃ
tadā
vāsukis
tv
abravīd
vākyaṃ
jaratkārum
r̥ṣiṃ
tadā
/
Halfverse: c
sanāmā
tava
kanyeyaṃ
svasā
me
tapasānvitā
sanāmā
tava
kanyā
_iyaṃ
svasā
me
tapasā
_anvitā
/1/
Verse: 2
Halfverse: a
bʰariṣyāmi
ca
te
bʰāryāṃ
pratīccʰemāṃ
dvijottama
bʰariṣyāmi
ca
te
bʰāryāṃ
pratīccʰa
_imāṃ
dvija
_uttama
/
Halfverse: c
rakṣaṇaṃ
ca
kariṣye
'syāḥ
sarvaśaktyā
tapodʰana
rakṣaṇaṃ
ca
kariṣye
_asyāḥ
sarva-śaktyā
tapo-dʰana
/2/
Verse: 3
Halfverse: a
pratiśrute
tu
nāgena
bʰariṣye
bʰaginīm
iti
pratiśrute
tu
nāgena
bʰariṣye
bʰaginīm
iti
/
Halfverse: c
jaratkārus
tadā
veśma
bʰujagasya
jagāma
ha
jaratkārus
tadā
veśma
bʰujagasya
jagāma
ha
/3/
Verse: 4
Halfverse: a
tatra
mantravidāṃ
śreṣṭʰas
tapovr̥ddʰo
mahāvrataḥ
tatra
mantravidāṃ
śreṣṭʰas
tapo-vr̥ddʰo
mahā-vrataḥ
/
Halfverse: c
jagrāha
pāṇiṃ
dʰarmātmā
vidʰimantrapuraskr̥tam
jagrāha
pāṇiṃ
dʰarma
_ātmā
vidʰi-mantra-puraskr̥tam
/4/
Verse: 5
Halfverse: a
tato
vāsagr̥haṃ
śubʰraṃ
pannagendrasya
saṃmatam
tato
vāsa-gr̥haṃ
śubʰraṃ
pannaga
_indrasya
saṃmatam
/
Halfverse: c
jagāma
bʰāryām
ādāya
stūyamāno
maharṣibʰiḥ
jagāma
bʰāryām
ādāya
stūyamāno
maharṣibʰiḥ
/5/
Verse: 6
Halfverse: a
śayanaṃ
tatra
vai
kl̥ptaṃ
spardʰyāstaraṇa
saṃvr̥tam
śayanaṃ
tatra
vai
kl̥ptaṃ
spardʰya
_āstaraṇa
saṃvr̥tam
/
Halfverse: c
tatra
bʰāryā
sahāyaḥ
sa
jaratkārur
uvāsa
ha
tatra
bʰāryā
sahāyaḥ
sa
jaratkārur
uvāsa
ha
/6/
Verse: 7
Halfverse: a
sa
tatra
samayaṃ
cakre
bʰāryayā
saha
sattamaḥ
sa
tatra
samayaṃ
cakre
bʰāryayā
saha
sattamaḥ
/
Halfverse: c
vipriyaṃ
me
na
kartavyaṃ
na
ca
vācyaṃ
kadā
cana
vipriyaṃ
me
na
kartavyaṃ
na
ca
vācyaṃ
kadācana
/7/
Verse: 8
Halfverse: a
tyajeyam
apriye
hi
tvāṃ
kr̥te
vāsaṃ
ca
te
gr̥he
tyajeyam
apriye
hi
tvāṃ
kr̥te
vāsaṃ
ca
te
gr̥he
/
Halfverse: c
etad
gr̥hāṇa
vacanaṃ
mayā
yat
samudīritam
etad
gr̥hāṇa
vacanaṃ
mayā
yat
samudīritam
/8/
Verse: 9
Halfverse: a
tataḥ
paramasaṃvignā
svasā
nāgapates
tu
sā
tataḥ
parama-saṃvignā
svasā
nāga-pates
tu
sā
/
Halfverse: c
atiduḥkʰānvitā
vācaṃ
tam
uvācaivam
astv
iti
atiduḥkʰa
_anvitā
vācaṃ
tam
uvāca
_evam
astv
iti
/9/
Verse: 10
Halfverse: a
tatʰaiva
sā
ca
bʰartāraṃ
duḥkʰaśīlam
upācarat
tatʰaiva
sā
ca
bʰartāraṃ
duḥkʰa-śīlam
upācarat
/
Halfverse: c
upāyaiḥ
śvetakākīyaiḥ
priyakāmā
yaśasvinī
upāyaiḥ
śveta-kākīyaiḥ
priya-kāmā
yaśasvinī
/10/
Verse: 11
Halfverse: a
r̥tukāle
tataḥ
snātā
kadā
cid
vāsukeḥ
svasā
r̥tu-kāle
tataḥ
snātā
kadācid
vāsukeḥ
svasā
/
Halfverse: c
bʰartāraṃ
taṃ
yatʰānyāyam
upatastʰe
mahāmunim
bʰartāraṃ
taṃ
yatʰā-nyāyam
upatastʰe
mahā-munim
/11/
Verse: 12
Halfverse: a
tatra
tasyāḥ
samabʰavad
garbʰo
jvalanasaṃnibʰaḥ
tatra
tasyāḥ
samabʰavad
garbʰo
jvalana-saṃnibʰaḥ
/
Halfverse: c
atīva
tapasā
yukto
vaiśvānarasamadyutiḥ
atīva
tapasā
yukto
vaiśvānara-sama-dyutiḥ
/
Halfverse: e
śuklapakṣe
yatʰā
somo
vyavardʰata
tatʰaiva
saḥ
śukla-pakṣe
yatʰā
somo
vyavardʰata
tatʰaiva
saḥ
/12/
Verse: 13
Halfverse: a
tataḥ
katipayāhasya
jaratkārur
mahātapāḥ
tataḥ
katipaya
_ahasya
jaratkārur
mahā-tapāḥ
/
Halfverse: c
utsaṅge
'syāḥ
śiraḥ
kr̥tvā
suṣvāpa
parikʰinnavat
utsaṅge
_asyāḥ
śiraḥ
kr̥tvā
suṣvāpa
parikʰinnavat
/13/
Verse: 14
Halfverse: a
tasmiṃś
ca
supte
viprendre
savitāstam
iyād
girim
tasmiṃś
ca
supte
vipra
_indre
savitā
_astam
iyād
girim
/
Halfverse: c
ahnaḥ
parikṣaye
brahmaṃs
tataḥ
sācintayat
tadā
ahnaḥ
parikṣaye
brahmaṃs
tataḥ
sā
_acintayat
tadā
/
Halfverse: e
vāsuker
bʰaginī
bʰītā
dʰarmalopān
manasvinī
vāsuker
bʰaginī
bʰītā
dʰarma-lopān
manasvinī
/14/
Verse: 15
Halfverse: a
kiṃ
nu
me
sukr̥taṃ
bʰūyād
bʰartur
uttʰāpanaṃ
na
vā
kiṃ
nu
me
sukr̥taṃ
bʰūyād
bʰartur
uttʰāpanaṃ
na
vā
/
Halfverse: c
duḥkʰaśīlo
hi
dʰarmātmā
katʰaṃ
nāsyāparādʰnuyām
duḥkʰa-śīlo
hi
dʰarma
_ātmā
katʰaṃ
na
_asya
_aparādʰnuyām
/15/
Verse: 16
Halfverse: a
kopo
vā
dʰarmaśīlasya
dʰarmalopo
'tʰavā
punaḥ
kopo
vā
dʰarma-śīlasya
dʰarma-lopo
_atʰavā
punaḥ
/
Halfverse: c
dʰarmalopo
garīyān
vai
syād
atrety
akaron
manaḥ
dʰarma-lopo
garīyān
vai
syād
atra
_ity
akaron
manaḥ
/16/
Verse: 17
Halfverse: a
uttʰāpayiṣye
yady
enaṃ
dʰruvaṃ
kopaṃ
kariṣyati
uttʰāpayiṣye
yady
enaṃ
dʰruvaṃ
kopaṃ
kariṣyati
/
Halfverse: c
dʰarmalopo
bʰaved
asya
saṃdʰyātikramaṇe
dʰruvam
dʰarma-lopo
bʰaved
asya
saṃdʰyā
_atikramaṇe
dʰruvam
/17/
Verse: 18
Halfverse: a
iti
niścitya
manasā
jaratkārur
bʰujaṃgamā
iti
niścitya
manasā
jaratkārur
bʰujaṃgamā
/
Halfverse: c
tam
r̥ṣiṃ
dīptatapasaṃ
śayānam
analopamam
tam
r̥ṣiṃ
dīpta-tapasaṃ
śayānam
anala
_upamam
/
Halfverse: e
uvācedaṃ
vacaḥ
ślakṣṇaṃ
tato
madʰurabʰāṣiṇī
uvāca
_idaṃ
vacaḥ
ślakṣṇaṃ
tato
madʰura-bʰāṣiṇī
/18/
Verse: 19
Halfverse: a
uttiṣṭʰa
tvaṃ
mahābʰāga
sūryo
'stam
upagaccʰati
uttiṣṭʰa
tvaṃ
mahā-bʰāga
sūryo
_astam
upagaccʰati
/
Halfverse: c
saṃdʰyām
upāssva
bʰagavann
apaḥ
spr̥ṣṭvā
yatavrataḥ
saṃdʰyām
upāssva
bʰagavann
apaḥ
spr̥ṣṭvā
yata-vrataḥ
/19/
Verse: 20
Halfverse: a
prāduṣkr̥tāgnihotro
'yaṃ
muhūrto
ramyadāruṇaḥ
prāduṣ-kr̥ta
_agni-hotro
_ayaṃ
muhūrto
ramya-dāruṇaḥ
/
Halfverse: c
saṃdʰyā
pravartate
ceyaṃ
paścimāyāṃ
diśi
prabʰo
saṃdʰyā
pravartate
ca
_iyaṃ
paścimāyāṃ
diśi
prabʰo
/20/
Verse: 21
Halfverse: a
evam
uktaḥ
sa
bʰagavāñ
jaratkārur
mahātapāḥ
evam
uktaḥ
sa
bʰagavān
jaratkārur
mahā-tapāḥ
/
Halfverse: c
bʰāryāṃ
praspʰuramāṇauṣṭʰa
idaṃ
vacanam
abravīt
bʰāryāṃ
praspʰuramāṇa
_oṣṭʰa
idaṃ
vacanam
abravīt
/21/
Verse: 22
Halfverse: a
avamānaḥ
prayukto
'yaṃ
tvayā
mama
bʰujaṃgame
avamānaḥ
prayukto
_ayaṃ
tvayā
mama
bʰujaṃgame
/
Halfverse: c
samīpe
te
na
vatsyāmi
gamiṣyāmi
yatʰāgatam
samīpe
te
na
vatsyāmi
gamiṣyāmi
yatʰā-gatam
/22/
Verse: 23
Halfverse: a
na
hi
tejo
'sti
vāmoru
mayi
supte
vibʰāvasoḥ
na
hi
tejo
_asti
vāma
_ūru
mayi
supte
vibʰāvasoḥ
/
Halfverse: c
astaṃ
gantuṃ
yatʰākālam
iti
me
hr̥di
vartate
astaṃ
gantuṃ
yatʰā-kālam
iti
me
hr̥di
vartate
/23/
Verse: 24
Halfverse: a
na
cāpy
avamatasyeha
vastuṃ
roceta
kasya
cit
na
ca
_apy
avamatasya
_iha
vastuṃ
roceta
kasyacit
/
Halfverse: c
kiṃ
punar
dʰarmaśīlasya
mama
vā
madvidʰasya
vā
kiṃ
punar
dʰarma-śīlasya
mama
vā
madvidʰasya
vā
/24/
Verse: 25
Halfverse: a
evam
uktā
jaratkārur
bʰartrā
hr̥dayakampanam
evam
uktā
jaratkārur
bʰartrā
hr̥daya-kampanam
/
Halfverse: c
abravīd
bʰaginī
tatra
vāsukeḥ
saṃniveśane
abravīd
bʰaginī
tatra
vāsukeḥ
saṃniveśane
/25/
Verse: 26
Halfverse: a
nāvamānāt
kr̥tavatī
tavāhaṃ
pratibodʰanam
na
_avamānāt
kr̥tavatī
tava
_ahaṃ
pratibodʰanam
/
Halfverse: c
dʰarmalopo
na
te
vipra
syād
ity
etat
kr̥taṃ
mayā
dʰarma-lopo
na
te
vipra
syād
ity
etat
kr̥taṃ
mayā
/26/
Verse: 27
Halfverse: a
uvāca
bʰāryām
ity
ukto
jaratkārur
mahātapāḥ
uvāca
bʰāryām
ity
ukto
jaratkārur
mahā-tapāḥ
/
Halfverse: c
r̥ṣiḥ
kopasamāviṣṭas
tyaktukāmo
bʰujaṃgamām
r̥ṣiḥ
kopa-samāviṣṭas
tyaktu-kāmo
bʰujaṃgamām
/27/
Verse: 28
Halfverse: a
na
me
vāg
anr̥taṃ
prāha
gamiṣye
'haṃ
bʰujaṃgame
na
me
vāg
anr̥taṃ
prāha
gamiṣye
_ahaṃ
bʰujaṃgame
/
Halfverse: c
samayo
hy
eṣa
me
pūrvaṃ
tvayā
saha
mitʰaḥ
kr̥taḥ
samayo
hy
eṣa
me
pūrvaṃ
tvayā
saha
mitʰaḥ
kr̥taḥ
/28/
Verse: 29
Halfverse: a
sukʰam
asmy
uṣito
bʰadre
brūyās
tvaṃ
bʰrātaraṃ
śubʰe
sukʰam
asmy
uṣito
bʰadre
brūyās
tvaṃ
bʰrātaraṃ
śubʰe
/
Halfverse: c
ito
mayi
gate
bʰīru
gataḥ
sa
bʰagavān
iti
ito
mayi
gate
bʰīru
gataḥ
sa
bʰagavān
iti
/
Halfverse: e
tvaṃ
cāpi
mayi
niṣkrānte
na
śokaṃ
kartum
arhasi
tvaṃ
ca
_api
mayi
niṣkrānte
na
śokaṃ
kartum
arhasi
/29/
Verse: 30
Halfverse: a
ity
uktā
sānavadyāṅgī
pratyuvāca
patiṃ
tadā
ity
uktā
sā
_anavadya
_aṅgī
pratyuvāca
patiṃ
tadā
/
Halfverse: c
jaratkāruṃ
jaratkāruś
cintāśokaparāyaṇā
jaratkāruṃ
jaratkāruś
cintā-śoka-parāyaṇā
/30/
ՙ
Verse: 31
Halfverse: a
bāṣpagadgadayā
vācā
mukʰena
pariśuṣyatā
bāṣpa-gadgadayā
vācā
mukʰena
pariśuṣyatā
/
Halfverse: c
kr̥tāñjalir
varārohā
paryaśrunayanā
tataḥ
kr̥ta
_añjalir
vara
_ārohā
paryaśru-nayanā
tataḥ
/
Halfverse: e
dʰairyam
ālambya
vāmorur
hr̥dayena
pravepatā
dʰairyam
ālambya
vāma
_ūrur
hr̥dayena
pravepatā
/31/
Verse: 32
Halfverse: a
na
mām
arhasi
dʰarmajña
parityaktum
anāgasam
na
mām
arhasi
dʰarmajña
parityaktum
anāgasam
/
Halfverse: c
dʰarme
stʰitāṃ
stʰito
dʰarme
sadā
priyahite
ratām
dʰarme
stʰitāṃ
stʰito
dʰarme
sadā
priya-hite
ratām
/32/
Verse: 33
Halfverse: a
pradāne
kāraṇaṃ
yac
ca
mama
tubʰyaṃ
dvijottama
pradāne
kāraṇaṃ
yac
ca
mama
tubʰyaṃ
dvija
_uttama
/
Halfverse: c
tad
alabdʰavatīṃ
mandāṃ
kiṃ
māṃ
vakṣyati
vāsukʰiḥ
tad
alabdʰavatīṃ
mandāṃ
kiṃ
māṃ
vakṣyati
vāsukʰiḥ
/33/
Verse: 34
Halfverse: a
mātr̥śāpābʰibʰūtānāṃ
jñātīnāṃ
mama
sattama
mātr̥-śāpa
_abʰibʰūtānāṃ
jñātīnāṃ
mama
sattama
/
Halfverse: c
apatyam
īpṣitaṃ
tvattas
tac
ca
tāvan
na
dr̥śyate
apatyam
īpṣitaṃ
tvattas
tac
ca
tāvan
na
dr̥śyate
/34/
Verse: 35
Halfverse: a
tvatto
hy
apatyalābʰena
jñātīnāṃ
me
śivaṃ
bʰavet
tvatto
hy
apatya-lābʰena
jñātīnāṃ
me
śivaṃ
bʰavet
/
Halfverse: c
saṃprayogo
bʰaven
nāyaṃ
mama
mogʰas
tvayā
dvija
saṃprayogo
bʰaven
na
_ayaṃ
mama
mogʰas
tvayā
dvija
/35/
Verse: 36
Halfverse: a
jñātīnāṃ
hitam
iccʰantī
bʰagavaṃs
tvāṃ
prasādaye
jñātīnāṃ
hitam
iccʰantī
bʰagavaṃs
tvāṃ
prasādaye
/
Halfverse: c
imam
avyaktarūpaṃ
me
garbʰam
ādʰāya
sattama
imam
avyakta-rūpaṃ
me
garbʰam
ādʰāya
sattama
/
Halfverse: e
katʰaṃ
tyaktvā
mahātmā
san
gantum
iccʰasy
anāgasam
katʰaṃ
tyaktvā
mahātmā
san
gantum
iccʰasy
anāgasam
/36/
Verse: 37
Halfverse: a
evam
uktas
tu
sa
munir
bʰāryāṃ
vacanam
abravīt
evam
uktas
tu
sa
munir
bʰāryāṃ
vacanam
abravīt
/
Halfverse: c
yady
uktam
anurūpaṃ
ca
jaratkārus
tapodʰanaḥ
yady
uktam
anurūpaṃ
ca
jaratkārus
tapo-dʰanaḥ
/37/
Verse: 38
Halfverse: a
asty
eṣa
garbʰaḥ
subʰage
tava
vaiśvānaropamaḥ
asty
eṣa
garbʰaḥ
subʰage
tava
vaiśvānara
_upamaḥ
/
Halfverse: c
r̥ṣiḥ
paramadʰarmātmā
vedavedāṅgapāragaḥ
r̥ṣiḥ
parama-dʰarma
_ātmā
veda-veda
_aṅga-pāragaḥ
/38/
Verse: 39
Halfverse: a
evam
uktvā
sa
dʰarmātmā
jaratkārur
mahān
r̥ṣiḥ
evam
uktvā
sa
dʰarma
_ātmā
jaratkārur
mahān
r̥ṣiḥ
/
Halfverse: c
ugrāya
tapase
bʰūyo
jagāma
kr̥taniścayaḥ
ugrāya
tapase
bʰūyo
jagāma
kr̥ta-niścayaḥ
/39/
(E)39
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.