TITUS
Mahabharata
Part No. 44
Previous part

Chapter: 44 
Adhyāya 44


Verse: 1  {Sūta uvāca}
Halfverse: a    
gatamātraṃ tu bʰartāraṃ   jaratkārur avedayat
   
gata-mātraṃ tu bʰartāraṃ   jaratkārur avedayat /
Halfverse: c    
bʰrātus tvaritam āgamya   yatʰātatʰyaṃ tapodʰana
   
bʰrātus tvaritam āgamya   yatʰātatʰyaṃ tapo-dʰana /1/

Verse: 2 
Halfverse: a    
tataḥ sa bʰujaga śreṣṭʰaḥ   śrutvā sumahad apriyam
   
tataḥ sa bʰujaga śreṣṭʰaḥ   śrutvā sumahad apriyam /
Halfverse: c    
uvāca bʰaginīṃ dīnāṃ   tadā dīnataraḥ svayam
   
uvāca bʰaginīṃ dīnāṃ   tadā dīnataraḥ svayam /2/

Verse: 3 
Halfverse: a    
jānāmi bʰadre yat kāryaṃ   pradāne kāraṇaṃ ca yat
   
jānāmi bʰadre yat kāryaṃ   pradāne kāraṇaṃ ca yat /
Halfverse: c    
pannagānāṃ hitārtʰāya   putras te syāt tato yadi
   
pannagānāṃ hita_artʰāya   putras te syāt tato yadi /3/

Verse: 4 
Halfverse: a    
sa sarpasatrāt kila no   mokṣayiṣyati vīryavān
   
sa sarpa-satrāt kila no   mokṣayiṣyati vīryavān /
Halfverse: c    
evaṃ pitāmahaḥ pūrvam   uktavān māṃ suraiḥ saha
   
evaṃ pitāmahaḥ pūrvam   uktavān māṃ suraiḥ saha /4/

Verse: 5 
Halfverse: a    
apy asti garbʰaḥ subʰage   tasmāt te munisattamāt
   
apy asti garbʰaḥ subʰage   tasmāt te muni-sattamāt /
Halfverse: c    
na ceccʰāmy apʰalaṃ tasya   dārakarma manīṣiṇaḥ
   
na ca_iccʰāmy apʰalaṃ tasya   dāra-karma manīṣiṇaḥ /5/

Verse: 6 
Halfverse: a    
kāmaṃ ca mama na nyāyyaṃ   praṣṭuṃ tvāṃ kāryam īdr̥śam
   
kāmaṃ ca mama na nyāyyaṃ   praṣṭuṃ tvāṃ kāryam īdr̥śam /
Halfverse: c    
kiṃ tu kāryagarīyastvāt   tatas tvāham acūcudam
   
kiṃ tu kārya-garīyastvāt   tatas tvā_aham acūcudam /6/

Verse: 7 
Halfverse: a    
durvāsatāṃ viditvā ca   bʰartus te 'titapasvinaḥ
   
durvāsatāṃ viditvā ca   bʰartus te_atitapasvinaḥ /
Halfverse: c    
nainam anvāgamiṣyāmi   kadācid dʰi śapet sa mām
   
na_enam anvāgamiṣyāmi   kadācidd^hi śapet sa mām /7/

Verse: 8 
Halfverse: a    
ācakṣva bʰadre bʰartus tvaṃ   sarvam eva viceṣṭitam
   
ācakṣva bʰadre bʰartus tvaṃ   sarvam eva viceṣṭitam /
Halfverse: c    
śalyam uddʰara me gʰoraṃ   bʰadre hr̥di cirastʰitam
   
śalyam uddʰara me gʰoraṃ   bʰadre hr̥di cira-stʰitam /8/

Verse: 9 
Halfverse: a    
jaratkārus tato vākyam   ity uktā pratyabʰāṣata
   
jaratkārus tato vākyam   ity uktā pratyabʰāṣata /
Halfverse: c    
āśvāsayantī saṃtaptaṃ   vāsukiṃ pannageśvaram
   
āśvāsayantī saṃtaptaṃ   vāsukiṃ pannaga_īśvaram /9/

Verse: 10 
Halfverse: a    
pr̥ṣṭo mayāpatya hetoḥ   sa mahātmā mahātapāḥ
   
pr̥ṣṭo mayā_apatya hetoḥ   sa mahātmā mahā-tapāḥ /
Halfverse: c    
astīty udaram uddiśya   mamedaṃ gatavāṃś ca saḥ
   
asti_ity udaram uddiśya   mama_idaṃ gatavāṃś ca saḥ /10/

Verse: 11 
Halfverse: a    
svaireṣv api na tenāhaṃ   smarāmi vitatʰaṃ kva cit
   
svaireṣv api na tena_ahaṃ   smarāmi vitatʰaṃ kvacit /
Halfverse: c    
uktapūrvaṃ kuto rājan   sāmparāye sa vakṣyati
   
ukta-pūrvaṃ kuto rājan   sāmparāye sa vakṣyati /11/

Verse: 12 
Halfverse: a    
na saṃtāpas tvayā kāryaḥ   kāryaṃ prati bʰujaṃgame
   
na saṃtāpas tvayā kāryaḥ   kāryaṃ prati bʰujaṃgame /
Halfverse: c    
utpatsyati hi te putro   jvalanārkasamadyutiḥ
   
utpatsyati hi te putro   jvalana_arka-sama-dyutiḥ /12/

Verse: 13 
Halfverse: a    
ity uktvā hi sa māṃ bʰrātar   gato bʰartā tapovanam
   
ity uktvā hi sa māṃ bʰrātar   gato bʰartā tapo-vanam /
Halfverse: c    
tasmād vyetu paraṃ duḥkʰaṃ   tavedaṃ manasi stʰitam
   
tasmād vyetu paraṃ duḥkʰaṃ   tava_idaṃ manasi stʰitam /13/

Verse: 14 
Halfverse: a    
etac cʰrutvā sa nāgendro   vāsukiḥ parayā mudā
   
etat śrutvā sa nāga_indro   vāsukiḥ parayā mudā /
Halfverse: c    
evam astv iti tad vākyaṃ   bʰaginyāḥ pratyagr̥hṇata
   
evam astv iti tad vākyaṃ   bʰaginyāḥ pratyagr̥hṇata /14/

Verse: 15 
Halfverse: a    
sāntvamānārtʰa dānaiś ca   pūjayā cānurūpayā
   
sāntva-māna_artʰa dānaiś ca   pūjayā ca_anurūpayā /
Halfverse: c    
sodaryāṃ pūjayām āsa   svasāraṃ pannagottamaḥ
   
sodaryāṃ pūjayām āsa   svasāraṃ pannaga_uttamaḥ /15/

Verse: 16 
Halfverse: a    
tataḥ sa vavr̥dʰe garbʰo   mahātejā raviprabʰaḥ
   
tataḥ sa vavr̥dʰe garbʰo   mahā-tejā ravi-prabʰaḥ /
Halfverse: c    
yatʰā somo dvijaśreṣṭʰa   śuklapakṣodito divi
   
yatʰā somo dvija-śreṣṭʰa   śukla-pakṣa_udito divi /16/

Verse: 17 
Halfverse: a    
yatʰākālaṃ tu brahman   prajajñe bʰujaga svasā
   
yatʰā-kālaṃ tu brahman   prajajñe bʰujaga svasā /
Halfverse: c    
kumāraṃ devagarbʰābʰaṃ   pitr̥mātr̥bʰayāpaham
   
kumāraṃ deva-garbʰa_ābʰaṃ   pitr̥-mātr̥-bʰaya_apaham /17/

Verse: 18 
Halfverse: a    
vavr̥dʰe sa ca tatraiva   nāgarājaniveśane
   
vavr̥dʰe sa ca tatra_eva   nāga-rāja-niveśane /
Halfverse: c    
vedāṃś cādʰijage sāṅgān   bʰārgavāc cyavanātmajāt
   
vedāṃś ca_adʰijage sāṅgān   bʰārgavāc cyavana_ātmajāt /18/

Verse: 19 
Halfverse: a    
caritavrato bāla eva   buddʰisattvaguṇānvitaḥ
   
carita-vrato bāla\ eva   buddʰi-sattva-guṇa_anvitaḥ / q
Halfverse: c    
nāma cāsyābʰavat kʰyātaṃ   lokeṣv āstīka ity uta
   
nāma ca_asya_abʰavat kʰyātaṃ   lokeṣv āstīka\ ity uta /19/

Verse: 20 
Halfverse: a    
astīty uktvā gato yasmāt   pitā garbʰastʰam eva tam
   
asti_ity uktvā gato yasmāt   pitā garbʰastʰam eva tam /
Halfverse: c    
vanaṃ tasmād idaṃ tasya   nāmāstīketi viśrutam
   
vanaṃ tasmād idaṃ tasya   nāma_āstīka_iti viśrutam /20/

Verse: 21 
Halfverse: a    
sa bāla eva tatrastʰaś   carann amitabuddʰimān
   
sa bāla\ eva tatrastʰaś   carann amita-buddʰimān /
Halfverse: c    
gr̥he pannagarājasya   prayatnāt paryarakṣyata
   
gr̥he pannaga-rājasya   prayatnāt paryarakṣyata /21/

Verse: 22 
Halfverse: a    
bʰagavān iva deveśaḥ   śūlapāṇir hiraṇyadaḥ
   
bʰagavān iva deva_īśaḥ   śūla-pāṇir hiraṇyadaḥ /
Halfverse: c    
vivardʰamānaḥ sarvāṃs tān   pannagān abʰyaharṣayat
   
vivardʰamānaḥ sarvāṃs tān   pannagān abʰyaharṣayat /22/ (E)22



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.