TITUS
Mahabharata
Part No. 44
Chapter: 44
Adhyāya
44
Verse: 1
{Sūta
uvāca}
Halfverse: a
gatamātraṃ
tu
bʰartāraṃ
jaratkārur
avedayat
gata-mātraṃ
tu
bʰartāraṃ
jaratkārur
avedayat
/
Halfverse: c
bʰrātus
tvaritam
āgamya
yatʰātatʰyaṃ
tapodʰana
bʰrātus
tvaritam
āgamya
yatʰātatʰyaṃ
tapo-dʰana
/1/
Verse: 2
Halfverse: a
tataḥ
sa
bʰujaga
śreṣṭʰaḥ
śrutvā
sumahad
apriyam
tataḥ
sa
bʰujaga
śreṣṭʰaḥ
śrutvā
sumahad
apriyam
/
Halfverse: c
uvāca
bʰaginīṃ
dīnāṃ
tadā
dīnataraḥ
svayam
uvāca
bʰaginīṃ
dīnāṃ
tadā
dīnataraḥ
svayam
/2/
Verse: 3
Halfverse: a
jānāmi
bʰadre
yat
kāryaṃ
pradāne
kāraṇaṃ
ca
yat
jānāmi
bʰadre
yat
kāryaṃ
pradāne
kāraṇaṃ
ca
yat
/
Halfverse: c
pannagānāṃ
hitārtʰāya
putras
te
syāt
tato
yadi
pannagānāṃ
hita
_artʰāya
putras
te
syāt
tato
yadi
/3/
Verse: 4
Halfverse: a
sa
sarpasatrāt
kila
no
mokṣayiṣyati
vīryavān
sa
sarpa-satrāt
kila
no
mokṣayiṣyati
vīryavān
/
Halfverse: c
evaṃ
pitāmahaḥ
pūrvam
uktavān
māṃ
suraiḥ
saha
evaṃ
pitāmahaḥ
pūrvam
uktavān
māṃ
suraiḥ
saha
/4/
Verse: 5
Halfverse: a
apy
asti
garbʰaḥ
subʰage
tasmāt
te
munisattamāt
apy
asti
garbʰaḥ
subʰage
tasmāt
te
muni-sattamāt
/
Halfverse: c
na
ceccʰāmy
apʰalaṃ
tasya
dārakarma
manīṣiṇaḥ
na
ca
_iccʰāmy
apʰalaṃ
tasya
dāra-karma
manīṣiṇaḥ
/5/
Verse: 6
Halfverse: a
kāmaṃ
ca
mama
na
nyāyyaṃ
praṣṭuṃ
tvāṃ
kāryam
īdr̥śam
kāmaṃ
ca
mama
na
nyāyyaṃ
praṣṭuṃ
tvāṃ
kāryam
īdr̥śam
/
Halfverse: c
kiṃ
tu
kāryagarīyastvāt
tatas
tvāham
acūcudam
kiṃ
tu
kārya-garīyastvāt
tatas
tvā
_aham
acūcudam
/6/
Verse: 7
Halfverse: a
durvāsatāṃ
viditvā
ca
bʰartus
te
'titapasvinaḥ
durvāsatāṃ
viditvā
ca
bʰartus
te
_atitapasvinaḥ
/
Halfverse: c
nainam
anvāgamiṣyāmi
kadācid
dʰi
śapet
sa
mām
na
_enam
anvāgamiṣyāmi
kadācidd^hi
śapet
sa
mām
/7/
Verse: 8
Halfverse: a
ācakṣva
bʰadre
bʰartus
tvaṃ
sarvam
eva
viceṣṭitam
ācakṣva
bʰadre
bʰartus
tvaṃ
sarvam
eva
viceṣṭitam
/
Halfverse: c
śalyam
uddʰara
me
gʰoraṃ
bʰadre
hr̥di
cirastʰitam
śalyam
uddʰara
me
gʰoraṃ
bʰadre
hr̥di
cira-stʰitam
/8/
Verse: 9
Halfverse: a
jaratkārus
tato
vākyam
ity
uktā
pratyabʰāṣata
jaratkārus
tato
vākyam
ity
uktā
pratyabʰāṣata
/
Halfverse: c
āśvāsayantī
saṃtaptaṃ
vāsukiṃ
pannageśvaram
āśvāsayantī
saṃtaptaṃ
vāsukiṃ
pannaga
_īśvaram
/9/
Verse: 10
Halfverse: a
pr̥ṣṭo
mayāpatya
hetoḥ
sa
mahātmā
mahātapāḥ
pr̥ṣṭo
mayā
_apatya
hetoḥ
sa
mahātmā
mahā-tapāḥ
/
Halfverse: c
astīty
udaram
uddiśya
mamedaṃ
gatavāṃś
ca
saḥ
asti
_ity
udaram
uddiśya
mama
_idaṃ
gatavāṃś
ca
saḥ
/10/
Verse: 11
Halfverse: a
svaireṣv
api
na
tenāhaṃ
smarāmi
vitatʰaṃ
kva
cit
svaireṣv
api
na
tena
_ahaṃ
smarāmi
vitatʰaṃ
kvacit
/
Halfverse: c
uktapūrvaṃ
kuto
rājan
sāmparāye
sa
vakṣyati
ukta-pūrvaṃ
kuto
rājan
sāmparāye
sa
vakṣyati
/11/
Verse: 12
Halfverse: a
na
saṃtāpas
tvayā
kāryaḥ
kāryaṃ
prati
bʰujaṃgame
na
saṃtāpas
tvayā
kāryaḥ
kāryaṃ
prati
bʰujaṃgame
/
Halfverse: c
utpatsyati
hi
te
putro
jvalanārkasamadyutiḥ
utpatsyati
hi
te
putro
jvalana
_arka-sama-dyutiḥ
/12/
Verse: 13
Halfverse: a
ity
uktvā
hi
sa
māṃ
bʰrātar
gato
bʰartā
tapovanam
ity
uktvā
hi
sa
māṃ
bʰrātar
gato
bʰartā
tapo-vanam
/
Halfverse: c
tasmād
vyetu
paraṃ
duḥkʰaṃ
tavedaṃ
manasi
stʰitam
tasmād
vyetu
paraṃ
duḥkʰaṃ
tava
_idaṃ
manasi
stʰitam
/13/
Verse: 14
Halfverse: a
etac
cʰrutvā
sa
nāgendro
vāsukiḥ
parayā
mudā
etat
śrutvā
sa
nāga
_indro
vāsukiḥ
parayā
mudā
/
Halfverse: c
evam
astv
iti
tad
vākyaṃ
bʰaginyāḥ
pratyagr̥hṇata
evam
astv
iti
tad
vākyaṃ
bʰaginyāḥ
pratyagr̥hṇata
/14/
Verse: 15
Halfverse: a
sāntvamānārtʰa
dānaiś
ca
pūjayā
cānurūpayā
sāntva-māna
_artʰa
dānaiś
ca
pūjayā
ca
_anurūpayā
/
Halfverse: c
sodaryāṃ
pūjayām
āsa
svasāraṃ
pannagottamaḥ
sodaryāṃ
pūjayām
āsa
svasāraṃ
pannaga
_uttamaḥ
/15/
Verse: 16
Halfverse: a
tataḥ
sa
vavr̥dʰe
garbʰo
mahātejā
raviprabʰaḥ
tataḥ
sa
vavr̥dʰe
garbʰo
mahā-tejā
ravi-prabʰaḥ
/
Halfverse: c
yatʰā
somo
dvijaśreṣṭʰa
śuklapakṣodito
divi
yatʰā
somo
dvija-śreṣṭʰa
śukla-pakṣa
_udito
divi
/16/
Verse: 17
Halfverse: a
yatʰākālaṃ
tu
sā
brahman
prajajñe
bʰujaga
svasā
yatʰā-kālaṃ
tu
sā
brahman
prajajñe
bʰujaga
svasā
/
Halfverse: c
kumāraṃ
devagarbʰābʰaṃ
pitr̥mātr̥bʰayāpaham
kumāraṃ
deva-garbʰa
_ābʰaṃ
pitr̥-mātr̥-bʰaya
_apaham
/17/
Verse: 18
Halfverse: a
vavr̥dʰe
sa
ca
tatraiva
nāgarājaniveśane
vavr̥dʰe
sa
ca
tatra
_eva
nāga-rāja-niveśane
/
Halfverse: c
vedāṃś
cādʰijage
sāṅgān
bʰārgavāc
cyavanātmajāt
vedāṃś
ca
_adʰijage
sāṅgān
bʰārgavāc
cyavana
_ātmajāt
/18/
Verse: 19
Halfverse: a
caritavrato
bāla
eva
buddʰisattvaguṇānvitaḥ
carita-vrato
bāla\
eva
buddʰi-sattva-guṇa
_anvitaḥ
/
q
Halfverse: c
nāma
cāsyābʰavat
kʰyātaṃ
lokeṣv
āstīka
ity
uta
nāma
ca
_asya
_abʰavat
kʰyātaṃ
lokeṣv
āstīka\
ity
uta
/19/
Verse: 20
Halfverse: a
astīty
uktvā
gato
yasmāt
pitā
garbʰastʰam
eva
tam
asti
_ity
uktvā
gato
yasmāt
pitā
garbʰastʰam
eva
tam
/
Halfverse: c
vanaṃ
tasmād
idaṃ
tasya
nāmāstīketi
viśrutam
vanaṃ
tasmād
idaṃ
tasya
nāma
_āstīka
_iti
viśrutam
/20/
Verse: 21
Halfverse: a
sa
bāla
eva
tatrastʰaś
carann
amitabuddʰimān
sa
bāla\
eva
tatrastʰaś
carann
amita-buddʰimān
/
Halfverse: c
gr̥he
pannagarājasya
prayatnāt
paryarakṣyata
gr̥he
pannaga-rājasya
prayatnāt
paryarakṣyata
/21/
Verse: 22
Halfverse: a
bʰagavān
iva
deveśaḥ
śūlapāṇir
hiraṇyadaḥ
bʰagavān
iva
deva
_īśaḥ
śūla-pāṇir
hiraṇyadaḥ
/
Halfverse: c
vivardʰamānaḥ
sarvāṃs
tān
pannagān
abʰyaharṣayat
vivardʰamānaḥ
sarvāṃs
tān
pannagān
abʰyaharṣayat
/22/
(E)22
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.